________________ पावेसणय 561 - अभिधानराजेन्द्रः - भाग 5 पावेसणय उद्दिभंगसंखा, इअकहिआ धीरपुरिसेहिं / / 22 / / (उहि ति) उद्दिष्ट सति ये पूर्व भङ्गा अतीतास्त एकत्र करणीयाः, वर्तमाने संयोगे ये भङ्गास्तेऽपि तैः संयोगैर्गुणाः कर्त्तव्याः / किमुक्तं भवति? वर्तमानागङ्गात्पूर्वं ये भङ्गा गतास्ते भङ्गास्तत्सम्बन्धिभिः संयोगैर्गुणाः कर्त्तव्याः, वर्तमाने भङ्गे ये संयोगास्तेऽपि, ते त्रयोऽपि, ते वयोऽपि, भेदा एकत्र करणीयाः, एवं कृते सति या संख्या भवति, तत्सङ्ख्यो भङ्ग इति उद्दिष्टभङ्गसङ्ख्या धीरपुरुषैः कथिता / / 22 / / जइ भंगयसाहारण-संजोगा जे अ तेहिं गुणिऊण। सेसे भगे मलिअ, एगीकाऊण सव्वग्ग / / 23 / / ' (जइत्ति) यदि भङ्ग कसाधारणसंयोगाः येऽतीताः गतास्तान् संयोगान् तैः साधारणभङ्ग दित्रिचतुरादिसाधारणभङ्ग गुणयित्वा 'शेषान्' वर्तमानसम्बन्धिन उत्तरभेदान् मेलयित्वा पश्चात्पूर्वमुत्पन्नान् भङ्गान् भङ्ग कसाधारणसंयोगांश्चैकीकृत्य वक्तव्यमेतावत्सङ्ख्याकोऽयं भङ्गः। अष्टप्रवेशमाश्रित्योदाहरणमाह-केनाऽपि पृष्टम्- अयं भङ्गः कतिथः?, तदा गणनीय, गणने एकोनत्रिंशत्तमोऽयं भङ्गो वर्तते / कथम्?, अष्टाविंशतिर्भङ्गागतास्ते संयोगगुणाः कर्तव्याः पञ्चत्रिंशद् गुणाः कर्तव्याः, गुणनाजाताः ६८०विंशतितमः संयोग एकोनत्रिंशत्तमे भने वर्तते, एकत्र करणे जातं सहस्रं पूर्व येऽतीताः ते असंयोगे ७.द्विकसंयोगे 147, त्रिकसंयोगे 735, सर्व एकीकरणे जातानि भङ्गानां 1886 अष्टादशशतान्येकोननवतिश्च, तदा कथनीयं सैकोननवत्यष्टादशशततमो भङ्गः / यदा केनचित् पृष्टमयं - भङ्गः कतिथः? तदाऽत्र भङ्गः 20 गताः,संयोगैर्गुणिताः (35, गुणिताः) जाताः 700, एकविंशतितमे भने षोडश संयोगा अतीता गतास्ते त्रिसाधारणत्वात् त्रिभिर्गुणिता जाताः 48, सप्तदशे संयोगे द्वितीयो भङ्गस्ताभ्यां सह जाताः 50, सप्तशतैः सह जातानि सार्धानि सप्तशतानि 750, पूर्वमसंयोगे 7, द्विसंयोगे 147, त्रिकसंयोगे 735, अतीतास्तेऽपि 886 मध्ये क्षेप्याः सर्वे जातानि सैकोनचत्वारिंशत्कानि षोडश शतानि तदा कथनीयमयं सैकोनचत्वारिशत्षोडशशततमो भगः / तृतीयमुदाहरणम्-के निचित्पृष्टमयंभङ्गः कतिथः? तदा दृश्यते, अत्र सप्तमसंयोगेचतुर्थो भङ्गोऽयम्, अत्र षट्संयोगा अतीताः तेषट्साधारणत्वात्षगुणाः क्रियन्ते, जाताः 36, सप्तमे संयोगे चतुर्थो भङ्गो वर्तते अतस्तेऽपि मध्ये क्षेप्याः जाताः 40, तदाकथनीयमयं चत्वारिंशतमो भङ्गः, एवं सर्वत्रोद्दिष्टभङ्गा आनेतव्याः। शेषं सुगमम् / एवं सख्येयानामसख्येयानां च संयोगा ज्ञातव्याः। यत्र यत्र ये ये उत्पद्यन्ते तत्र तत्र ते ते उत्पाद्याः सूत्रादतिविस्तारबाहुल्यान्न लिखिताः। श्रीभगवत्यङ्गनवमशते 32 द्वात्रिंशत्तमोद्देशकादयमधिकारोऽलेखि // 23 // इय भंगियसुअभणणे, नासंति अघोररोगउवसग्गा। पावंति असुहसंपय, सिवं च देवत्तणं एई॥२४॥ सिरिमेहनामपंडिअ-सीसेण सिरिविजयनामधेएण। रइयं एयं सुत्तं, नियसरण परेसिं हिअमटुं // 25 // अनयोाख्या सुगमा // 24 // 25 // इति गाड्ने यपृष्टभङ्ग कावचूरिः पन्यासश्रीविजयगणिना कृता समाप्ता। अथ गाङ्गेयभङ्गप्रस्तारो लिख्यतेएक एकसंयोगे भङ्गाः७, प्र०१, द्वि० २४०३,०४,पं०५, 106, स०७। द्विकसंयोगे भङ्गाः 21, प्र० द्वि०१, प्र०४०२, प्र०च०३,प्र०पं० 4, प्र०प०५, प्र०स०६, द्वि०४०७, द्वि०च०८, द्वि०पं०६, द्वि०१० 10, द्वि० स०११, तृ०च०१२, तृ०पं०१३, तृ०ष०१४, तृ० स०१५, च०पं०१६, च०ष०१७, च०स०१८, पं० 10 16, पं० स० 20, प०स०२१) त्रिकसंयोगे भङ्गाः ३५.प्र०द्वि०४० 1, प्र०वि० च०२,प्र०वि० पं०३, प्र० द्वि० 0 4, प्र०द्वि०स०५, प्र० तृ०च० ६.प्र०४०पं०७. प्र०४०ष०८, प्र०४० स०६,प्र०च०पं०१०,प्र०च० ष०११, प्र०च०स०१२, प्र०पं०ष०१३, प्र०पं०स०१४,प्र०प०स० 15, द्वितृ०च०१६, द्वि०४०पं०१७,द्वितृ०प०१८, द्वि०४० स०१६, द्वि०च०पं० 20, द्वि० च० ष०२१,द्वि०च०स०२२, द्वि०पं०ष०२३, द्वि०पं०प० 24, द्वि०प०स०२५, तृ०च०५० 26. तृ०च०प० 27, तृ०च०स०२८, तृ०पं०१० 26, तृ०५०स०३०, तृष०स०३१, च०५०१०३२, च०पं०स०३३, च०१०स०३४, पं०१०स०३५ / चतुष्क संयोगे भङ्गाः 35, प्र० द्वि०४० च०१,प्र०द्वि० तृ० पं०२,प्र० द्वि० तृ०प०३, प्र०द्वि० तृ०स०४, प्र० द्वि०च०५०५, प्र०द्वि० च०१० 6, प्र०द्वि० च०स०७, प्र०द्वि०पं०ष०८, प्र०द्वि०प० स०६, प्र०द्वि०प०स०१०प्र०तृ०च०पं०११, प्र०४००ष०१२, प्र० तृ०च० स०१३,प्र०तृ०पं०ष०१४, प्र० तृ० पं०स०१५, प्र० तृ०ष०स०१६, प्र०च०पं० 10 17, प्र०च० पं०स०१८, प्र० च००स० 16, प्र० पं०ष०स०२०, द्वि० तृ० च०५०२१, द्वि० तृ० च०५०२२, द्वि० तृ० च०स०२३, द्वि० तृ० पं० 1024, द्वि० तृ०६० स० 25, द्वि० तृ०५० स०२६, द्वि० च० पं० 1027, द्वि० च० पं०स०२८, द्वि० च०१० स० 26, द्वि०पं०१० स०३०,तृ० च०पं०१०३१,४०च०पं०स०३२, तृ० च०५० स०३३.तृ०पं०ष०स०३४,च०पं०१०स०३५। पञ्चकसंयोगे भङ्गाः 21, प्र० द्वि० तृ०च०पं०१, प्र०द्वि० तृ०च०१०२, प्र० द्वि०४० च०स० 3, प्र० द्वि०तृ०५०५०४,प्र०द्वि०तृ०पं०स०५, प्र०द्वितृ० ष०स०६, प्र०द्वि०च०पं०ष०७,प्र०द्वि०च०पं०स०८, प्र०द्वि०प०स०६, प्र०द्वि०पं०१०स०१०, प्र०४०च०५०१०११, प्र०४० च० पं०स० 12, प्र० तृ०च०१०स०१३, प्र०तृ०पं०१०स०१४, प्र० च० पं०१० स०१५ द्वि०तृ०च०५०१०१६, द्वि० तृ० च० पं० स०१७, द्वितृ०च० 10 स०१८, द्वि०४० पं०१० स०१६, द्वि० च० पं०१० स०२०,तृ० च० पं० 10 स०२१। षट्संयोगे भङ्गाः 7, प्र०वि० तृ०५० पं० 101, प्र० द्वि० तृ० च०पं० स०२, प्र०द्वि० तृ० च०१०स०३, प्र० द्वि० तृ० पं०५० स०४,प्र० द्वि० च० पं०१० स०५, प्र० तृ० च० पं०१० स०६, द्वि० तृ० च० पं०१० स०७:सप्तसंयोगे भङ्गाः 1, प्र० द्वि० तृ० च०५० स०१।