________________ पावेसणय 886 - अभिधानराजेन्द्रः - भाग 5 पावेसणय सगजोगे इग भंगो, अट्ठपवेसे दुजोगें सत्तेव। त्तिगजोगे इगवीस य, चउजोगे हुंति पणतीसा // 30 // सप्तसंयोगे भवति एकः, संयोगप्रस्ताराज्ज्ञातव्यःस्थापनापापापासावा अष्टप्रवेशे द्विक संयोगाः सप्त / तद्यथाजलन जन त्रिकसंयोगा एकविंशति-भङ्गा भवन्ति / चतुर्यो गे पञ्चत्रिंशद् भङ्गा भवन्ति / तद्यथा-एककेन संयोग एक, द्वितीयाङ्केन 3, द्विकत्रिकाभ्यां 6, द्विकत्रिकचतुष्कैः 10, द्विकत्रिकचतुष्कपञ्चकैः 15, एवं 35 संयोगा भवन्ति।१०। पणजोए पणतीसा, इगवीस छजोग सत्त सगजोए। नव पविसि अड दुजोगा, तिग संजोगा य अडवीसा 11 पञ्चकसंयोगे पञ्चत्रिंशद् 35, एककेन 1, द्विकेन 4 दिकत्रिकाभ्यां१०, द्विकत्रिकचतुष्कैः 20, एवं 35, भवन्ति। एकविंशतिः षट्संयोगे, एकेन संयोगः 1, द्विकेन 5, द्विकत्रिकाभ्यां 15 / सप्त-संयोगे सप्त भङ्गाः, १पासासापा पापाशा 111111 |1|1|1|2|111 तद्यथा-पाशा नवप्रवेशेऽष्टो द्विकसंयोगाः तथा १|श१११११ 11111 भङ्गा अधोमुखाश्चार्याः, (अग्गअग्गउ ति) अग्रेतना अप्रेतना अङ्का अग्रतोऽग्रतः संचाः , संयोगास्तूर्द्धमुखा उपर्युपरि सञ्चार्याः, संयोगप्रस्तारवशाज्ज्ञातव्याः।"दुति चउ' इत्यादि // 15 // दुगजोगे एगेगो, तिजोगि हुँति अ इगाइ अट्ठता। चउजोगिइग ति छ ।स, पणरस इगवीस अडवीसा 16 द्विकसंयोग एककेन सह भङ्ग एक एव द्विकेन सह संयोगा एकः, एवं त्रिकेन 1, चतुष्केण 1, पञ्चकेन 1, षट्केन 1, सप्तकेन 1, अष्टकेन, नवकेन १एक एव संयोग उत्पद्यते। त्रिकसंयोग एककेन सह 1, द्विकेन सह संयोगौ 2, द्विकत्रिकाभ्या 3, द्विकत्रिकचतुष्कैः 4 द्विकत्रिकचतुष्कपश्चकैः 5, द्विकत्रिकचतुष्कपञ्चकष-ट्कैः६, द्विकाऽऽदिसप्तान्तः, एवं द्विकाऽऽद्यष्टान्तै 8, एवमूर्द्ध मूर्ध्वं सञ्चार्यमाणानां संयोगा लभ्यन्ते 36 / चतुष्कसंयोग एककेन भङ्गः 1, द्विकेन 3, द्विकत्रिकाभ्यां षट्, एवं द्विकाऽऽदिचतुष्कान्तैः 10, पञ्चान्तैः 15, षष्ठान्तैः 21, सप्तान्तैः 28 / सर्वे चतुरशीतिः 84 भवन्ति / / 16 / / चउदस वीस पणतीसा, छप्पन्न पणजुगि छसगजोआ। पण पणरस पणतीसा, सयरिछ इगवीस छप्पन्ना // 17 // पञ्चकसंयोग एककेन सह 1, द्वितीयाङ्केन सह 4, द्विकत्रिकाभ्यां 10, द्विकाऽऽदिचतुष्कान्तैः 20 द्विकाऽऽदिपञ्चकान्तैः 35, द्विकाऽऽदिषट्कान्तैः 56, सर्वे 126 / षट्संयोग एककेन सह 1, द्विकेन सह 5, दिकत्रिकाभ्यां 15, एवं द्विकाऽऽदिचतुष्कान्तैः 35 द्विकाऽऽदिपञ्चकान्तः 70, सर्वे 126 / सप्तसंयोगे एककेन सह 1, द्विकेन 6, द्विकत्रिकाभ्यां 21, द्विकत्रिकचतुष्कैः सञ्चार्यमाणैः सह 56, सर्वे 84 / / 17 / / संजोगगुणिअभंगा, कायव्वा सव्वमेव परिमाणं / उत्तरमंगाणं इह,णठुद्दिद्वाय कायव्वा ||18|| संयोगगुणिता भङ्गाः कर्त्तव्याः, उत्तरभङ्गानां सर्व परिमाणं भवेत्, तद्यथा--एकप्रवेशे भङ्गाः७, द्विप्रवेशेऽसंयोगे भङ्गाः 7, द्विक-संयोग एक एय, द्विकसंयोगे भङ्गाः 21, तैरेको गुणितस्तावन्तः एव भवन्ति २१,सर्वे 28 / त्रिप्रवेशेऽसंयोगे भङ्गाः 7, द्विकसंयोगौ धौ, तौ भडै रेकविंशत्या गुणितौ जाताः 42, त्रिकसंयोग एक एव भङ्गाः 35 तैर्गुणिताः भङ्गाः 35 भवन्ति, सर्वे 84 // चतुष्प्रवेशेऽसंयोगे७, द्विकसंयोगाः३भईरेकविंशत्या गुणिता जाताः 63, त्रिकसंयोगाः 3 भङ्गैः पञ्चत्रिंशता गुणिताः 105, चतुःसंयोग एक एव पञ्चत्रिंशतागुणिता जाताः 35, सर्वे 210; पञ्चप्रवेशेऽसंयोगे 7, द्विकसंयोगाः 4 भङ्गै रेकविंशत्या गुणिता जाताः 54, त्रिकसंयोगाः 6 पञ्चत्रिंशता गुणिताः 210, चतुःसंयोगाः 4 पञ्चत्रिंशता गुणिताः 140, पञ्चकसंयोग एक एव, (भङ्गाः 21 तैर्गुणिताः) भङ्गाः 21, सर्वे भङ्गाः 462 षट्प्रवेशेऽसंयोगे 7, द्विकसंयोगाः 5 (भङ्गाः 21 तैः) भङ्गैर्गुणिताः 105, त्रिक-संयोगाः १०.(भङ्गाः 35 तैः) भङ्गैर्गुणिताः 350, चतुःसंयोगाः 10 पञ्चत्रिंशता गुणिताः 350, पञ्चकसंयोगाः 5 एकविंशत्या गुणिता जाताः 105 षट्संयोग एक एव सप्तगुणाः 7, सर्वे भङ्गाः 624 / सप्तप्रवेशेऽसंयोगे 7, द्विकसंयोगाः 6 एकविंश-त्यागुणिताः 126, त्रिकसंयोगाः 15 पञ्चत्रिंशता गुणिताः 525, चतुःसंयोगाः 20 पञ्चत्रिंशता गुणिता 700, पञ्चसंयोगाः 15 एकविंशत्या गुणिताः 315, षट्संयोगाः६भरैः सप्तर्भिर्गुणिताः ४२,सप्तसंयोग एकएव, सर्वे 1716 / त्रिकसंयोगाः२८॥११॥ छप्पन्ना चउजोगे,सत्तरि हवई अपंचसंजोए। छप्पन्ना छनोए, अडवीसा सत्तसंजोआ॥१२॥ चतुर्यो गेषट्पञ्चाशद् भङ्गाभवन्ति। पञ्चसंयोगाः सप्ततिः, षट् संयोगाः षट्पञ्चाशत्, सप्तसंयोगाः 28 अष्टाविंशतिः,एवं सर्वत्र संयोगप्रस्ताराज्ज्ञातव्याः // 12 // दसगपवेसे नव दुग-संजोगा तिन्नि जोगें छत्तीसा। चउसंजोगा चुलसी, पणजोग सयं च छव्वीसं // 13 // दशक प्रवेशे नव द्विक संयोगा भवन्ति, तद्यथानल त्रिकसंयोगाः३६षट्त्रिंशद्भवन्ति।चतुष्कसंयोगाः 84 / पञ्चकसंयोगाः 126 / 13 / / छज्जोगे 126 छव्वीस, सत्तगजोगे हवंति चुलसीई। एवं मंगपरूवण, कहिआ तेलोक्कदंसीहिं / / 14|| षट्संयोगे 126 संयोगाभवन्ति। शतशब्दोऽत्रापि योज्यः। सप्त-संयोगे 84 चतुरशीतिः भङ्गाज्ञातव्याः // 14 // भंगा अहोमुहा खलु, चारेअव्वा य अग्गअम्गओ चेवा संजोगा उद्दभुहा, दुतिचउपंचाइ पिहुचेव॥१५||