________________ पावेसणय 858 - अभिधानराजेन्द्रः - भाग 5 पावेसणय रापाश |1|1|21 तद्यथा-शिश स्मिन्नेकस्मिन् चतुर्योगे भङ्गाः 35-35, प्रथमद्वितीयचतुर्थेषु 1, प्रथमद्वितीयतृतीयपञ्चमेषु 2, प्रथमद्वितीयतृतीयषष्ठेषु 3, प्रथम-द्वितीयतृतीयसप्तमेषु 4, इत्यादि प्रस्तारवशाज्ज्ञेयम्। प्रथमनरकेण सह भङ्गाः 20, द्वितीयेन 10, तृतीयेन 4, चतुर्थेन 1, एवम् 35 / एकस्मिन्नेकस्मिन् पञ्चयोगे भङ्गाः 21-21 भवन्ति / प्रथमद्वितीयतृतीयचतुर्थपञ्चमेषु 1, इत्यादि प्रस्ताराज्ज्ञेयम्। प्रथमेन सह 15, द्वितीयेन सह 5, तृतीयेन सह१, एवम् 21 / एकस्मिन्नेकस्मिन् षट्संयोगे भङ्गाः 7-7, प्रथमद्वितीय-तृतीय-चतुर्थ-पञ्चम-षष्ठेषु 1, इत्यादि भङ्ग प्रस्ताराज्ज्ञेयम्। प्रथमनरकेण सह भङ्गाः ६,द्वितीयेन सह १एकः / सप्तसंयोगे भङ्ग क एक एव प्रथमनरकेण सह, प्रथमद्वितीय-तृतीय-चतुर्थ-पञ्चम-षष्ठ-सप्तमेषु प्रस्ताराज्ज्ञेयम् // 2 // अधुना संयोगमधिकृत्याऽऽह-- एगपवेसे सत्त य, दुपवेसे सत्त ते असंजोगे। दुगसंजोगो एगो, मंगगुणा जोग कायव्वा / / 3 / / एकप्रवेशे भङ्गाः सप्तव,द्विप्रवेशेऽसंयोगे भङ्गाः सप्तैव, द्विकयोगे संयोग एक एव / स्थापना चेयम्-१] भङ्गगुणा योगाः कर्तव्याः, किमुक्त भवति? यत्र यत्र द्विकयोगाऽऽदिका यावन्तो यावन्तः संयोगा भवन्ति, ते संयोगा भङ्ग गुणाः कर्तव्याः, यस्मिन् यस्मिन् संयोगे यावन्तो यावन्तो भङ्गाः भवन्ति तद्गुणाः कर्तव्याः // 3 // तिपवेसे इगजोगे, सत्त य मंगा इमेव सव्वत्थ / दुगजोगे संजोगा, दो चेव हवंति नायव्वा / / 4 / / त्रिप्रवेशे 'एकयोगे' असंयोगे भङ्गाः सप्त 7, एवं सर्वत्र चतुः प्रवेशाऽऽदिषु ज्ञातव्यम् / असंयोगे भङ्गाः७-७, द्विकसंयोगे द्वौ संयोगौ भवतः // 4 // स्थापना चेयम्-शिक्ष तिगसंजोगे एगो,चउण्ह य पवेसि तिण्णि दुअजोगा। तिय जोगा तिन्नेव य, चउसंजोगो मवे एगो / / 5 / / त्रिकसंयोग एक एव, स्थापनाचेयम्-बापामा (चऊण्ह त्ति) चतुर्णा इग पंचगसंजोगो, छपवेसे पंच हुति दुगजोगा। तिगजोगा दस चेव य, चउक्कसंजोग दस एव / / 7 / / पञ्चकसंयोगे एक एक, तद्यथा- सा षट्प्रवेशे पञ्च द्विकसंयोगा भवन्ति / तद्यथा-वाण वा१११३ त्रिकसंयोगादशभवन्ति।स्थापना [3 चेयम्- चतुष्क-संयोगा दश शिश शिशावा भवन्ति / तद्यथा-संयोगोत्पादन शिक्षा उपायमाह-यथा-दश प्रवेशेऽ- विशि शश धस्तात् बहवः स्थाप्यन्ते अष्टाऽऽदयः रा रा३११३११] (सप्ताऽऽदयः) उपरि एक एकः स्थाप्यते। यथा-चतुःसंयोग एष प्रथमो भङ्गः / शिशपवित पश्चादूर्द्ध मुखं भङ्गाः सञ्चार्यन्ते एष द्वितीयसंयोगः / १-२-१-६-एष तृतीयः संयोगो भवति। २-१-१६,एष चतुर्थः संयोगः / ततः पश्चादुपरिस्थ एको निवर्तते, स च षण्मध्यादेकच, द्वावप्येकत्र कृत्वा द्वितीयस्थाने सञ्चार्येते / स्थापना१-१-३-५, एष पञ्चमःसं-योगः। ततो द्वितीयस्थानात् एकोऽग्रे संचार्यते 1-2-2-5, ततोऽप्यूद्धमेकः संचार्यते 2-1-2-5, तत उपरिस्थ उपरिस्थ एको निवर्तते स च, द्वितीयस्थानमध्यदिकश्च, द्वावपि तृतीये स्थाने संचार्येते 1-3-1-5, एष अष्टमः संयोगः / एवमूर्द्ध मुखाः संचार्यन्ते, सर्वोपरि गत्वा निवर्तन्ते, अधस्तात द्विकाऽऽदयो यत्र वर्तन्ते तन्म-ध्यादेकेन सहोर्द्धस्थाने संचार्यन्ते, ततोऽप्यूर्द्धमेवं तावत्कर्तव्यं यावद्हव उपरिस्था भवन्ति, अन्यत्र एक एक एवेति 7-1-1-1, एष चरमो भङ्ग इत्थं संयोगा उत्पाद्याः // 7 // पणसंजोगा पंच य, छस्संजोगो अ होइ इगु चेव / सत्तपवेसि दुजोए, संजोगा इत्थ छचेव || (पणसंजोग त्ति) पञ्चसंयोगाः पञ्च भवन्ति / सर्वत्र संयोगाः प्रस्तारवशाज्ज्ञातव्याः। ते चेमे पञ्चकसंयोगाः। 3] प्रवेशे त्रयो द्विकसंयोगा त्रिकसंयोगे त्रय भवन्ति, स्थापनाचेयम्-२२ शा शिवाश |1|11|2|1 11/2011 स्थापना 1/2/111 शा११/११ शिश एव। तद्यथा- चतुष्कसंयोगे एक एव / / 5 / / स्थापना चेयम्- | |2|1|1] पापा पंचपवेसि दुजोए, संजोगा इह हवंति चत्तारि। तिगजोए छज्जोआं, चउसंजोगा य चत्तारि॥६॥ ''पंचपवेसित्ति' पञ्चानां प्रवेशे चत्वारो दिकसंयोगा भवन्ति। तद्यथा M त्रिकसंयोगे षट् संयोगा भङ्गा-भवन्ति / तद्यथा षट् संयोग एक एव / स्थापना-पापापापापासप्तप्रवेश द्विकसंयोगाः षट् / / 8 / / तद्यथा नलmar DRR शाश तिगसंजोगा पणरस, वीसा पुण हुंति चउक्कसंजोगा। पणसंजोगा पण्णरस, छज्जोगा हुंति छच्चेव / / 6 / त्रिकसंयोगाः पञ्चदश संयोगप्रस्ताराज्ज्ञातव्याः / चतुःसंयोगा विंशतिर्भवन्ति। पञ्चसंयोगाः पञ्चदशभवन्ति। षट्स्योगाः षड्भवन्ति।।६।। चतुष्कसंयोगाश्चत्वारो भवन्ति / / 6 / / जलन