________________ पावा 887 - अभिधानराजेन्द्रः - भाग 5 पावेसणय तु साहुणा नहतलं, आगओ गयउरं, राउलं च, नमुइवज्जेहिं सव्वेहि वंदिओ,उवलक्खिओ या नमुई पण्णविओ वि अहो ठाउं न देइ साहूर्ण। ताए विण्हुणा राय त्ति गयमाणा भूमी तेण दिया / भणियं च--जो बाहिं पयतिगाओ दिहो, तं मारेहामि, ता वेउब्वियलद्धीए लक्खजोयणपमाणदेहो जाओ, विण्हुरिसी किरीडकुंडलगयाचक्कखगधणूई धारिंतो तं ओहेण नाऊ ण पट्टवियाओ सुरंगणाओ कण्णज्जा हेट्ठाओ महुरसरेण खंतिउवसमगब्भगीयाणि गाइंति, चक्कयट्टिपमुहा य विण्णायवइरा पसायणत्थं पाए सति, तओ उवसंतो पगइमावण्णो महरिसी खामिओ चक्कवट्टिणा सघेण य, विण्हुकुमाराओ चक्किणा य मोयाविओ किवाए नमुई, तया यवासाणं चउत्थमासस्स पक्खसंधिदिणं आसी, तंसि उप्पाए उवसमे लोएहिं पुण्णजायं च अप्पाण मन्नमाणाहिं अन्नोन्नं ववहाराकया, विसिटघरमंडणच्छायणभोयणतंबोलाइपरिभोगा पव्यत्तिया, तप्पभिइ एयम्मि दिवसे एयवरिसंते चेव ववहारा पयट्टिजंति, विन्हुकुमारोयकालेण केवली होऊण सिद्धो महापउमचक्कवट्टि त्ति दसपुट्विस्स मुहाओ एवं सोऊण संपइनरिंदो आसी जिणपूरयओ वि सेसं पुव्वदियहेसु मज्झिमाए पावाए पुट्विं अपावा पुरि त्ति नाम आसि. सक्कणं पावापुरि त्ति नाम कयं, जेण इत्थ महावीरसामी कालगओ। इत्येव य पुरीए वइसाहसुद्धएक्कारसीदिवसे जंभियगामाओ रत्तिं बारस जोयणाणि आगंतूण पुचण्हदेसकाले महसेणवणे भयवया गोयमाइगणहरा खंडियगणपरिवुडा दिक्खिया, अणुओगगणाणुन्ना य तेसिं दिण्णा, तेहिं च निसिज्जातिगेण उप्पावविगमधुवलक्खणं पयतिग लखूणं सामिसगासाओ तत्थ ण दुवालसंगी विवरिया। इत्थेवनयरीए भयवओ कण्णेहिंतो सिद्धत्थवाणियउवक्कमेणं खरयवेज्जेण कण्णसलाआ उद्धरिया, तदुद्धरणे य वेदणावसेण भयवया चिकाररवो मुक्को, तेण पञ्चासन्नपव्वओ दुहा जाओ, अन्न वि तत्थ अंतरालसद्धिमग्गो दीसइ। जहा इत्थेव पुरीए कत्तियअमावसाए रयणीए भगवओ निव्वाणष्ट्ठाणे मिच्छदिट्ठीहिं सिरिवीरथूभं ठाविय नागमंडवे अज्ज विवा उवपिणयलोहा जत्तामहूसवं करिति, तीए चेव एगरत्ती देवाऽणुभावेणं कूवा इड्डियजलपुण्णमल्लियाए दीवो पज्जलेइ / तिल्लं विणा, पुव्युत्ता य अत्थासयवया इत्थेव नयरे वक्खाणिया, इत्थेवई भगवं संपत्तो सिद्धि, इच्चाइ अपभूयसंविहाणठाणं पावा-पुरीतित्था "इय पावापुरिकप्पो, दीवमहुप्पत्तिभणणरमणिजो। जिणपहसूरीहिँ कओ, ठिएहिँ सिरिदेवगिरिनयरे / / 1 / / तेरहसत्तसीए, विक्कमवरिसम्मि भद्दवयबहुले। पूसस्सिमारसिए, समथिओ एस सस्थिकरो।।२।" समाप्तः श्रीअपापाबृहत्कल्पो, दीपोत्सवकल्पो वा। ती० 20 कल्प। पावाइय पु०(प्रावादिक) प्रकर्षण मर्यादया वदितु शीलं येषां ते प्रावादिनः, त एव प्रावादिकाः / यथाऽवस्थिताऽर्थस्य प्रतिपादनाय वावदूकेषु , आचा० १श्रु०४अ०३उ० पावाउय पुं०(प्रावादुक) प्रवदनशीलत्वात् प्रावादुकः / सूत्र० १श्रु०१० ३उ०ा परमतिनि, सूत्र० २श्रु०२अ०। प्रावादुकाः पाखण्डिनः / सूत्र० १श्रु०१२ अ०। आचा० पावाण पुं०(पापान्य) साधुधर्मे व्यवस्थिते, नि०चू०४उ०) पावाभिगम पुं०(पापाभिगम) पापमेवोपादेयमित्यभिगमे, प्रश्र० १आश्र० द्वार। पावाययण न०(पापाऽऽयतन) अशुभप्रकृतिबन्धहेतौ, स्था०ा 'नव पावस्साऽऽवयणा पण्णत्ता / तं जहा-पाणाइवाए०जाव परिगहे कोहे माणे माया लोहे।" स्था० ६ठा०। पावारग पुं०(प्रावारक) नेपालाऽऽदिराङ्कवरोमबृहत्कम्बलेषु, बृ०३उ०। नि०चू० / ज्ञा० / जी। पावासुअ त्रि०(प्रवासिन्) "प्रवासीक्षौ" ||8/1 / 15 / / इत्यादेरित उत्त्वम् (पावासुओ) प्रोषिते, प्रा०१पाद। पाविऊण अव्य०(प्राप्य) समधिगम्येत्यर्थे , पं०व०१द्वार। पाविड्डि स्वी०(पापर्द्धि) ऋद्धिविशेषे, "दाणभोगरहिआ साया विड्डी अणत्थफला।' ध०२अधिक पावित्ता अव्य०(प्राप्य) लब्ध्वेत्यर्थे सूत्र० १श्रु०११अ०। पावियंत त्रि० (प्राप्यमाण) गम्यमाने, प्रश्र०३ आश्र० द्वार। पाविया स्त्री०(पापिका) दोषवत्याम, सूत्र० १श्रु० २अ० २उ०। पावीढ पुं०(पादपीठ) "दुर्गादेव्युदुम्बर-पादपतन-पादपीठेऽन्तर्दः" ||8/1/270 / / इति मध्ये वर्तमानस्य सस्वरव्यञ्जनस्य दकारस्य लुग वा। 'पावीद / पाअपीदं / ' पट्टाऽऽदौ, प्रा०१पाद। पावेसणय पुं०(प्रवेशनक) भगवतीनवमशतसत्कतृतीयोद्देशके गाड़ेयाभिधानानगारकृतनरकाऽऽदिप्रवेशनविचारे, भ० 8 श० १उ०। तदेव दर्शातेवंदित्तु वद्धमाणं, गंगेअसुपुट्ठभंगपरिमाणं / इगजोगे सग मंगा, दुगजोगे भंग इगवीसा ||1|| 'वंदित्तु त्ति' वन्दित्वा वर्द्धमानं गाङ्गेयपृष्टभङ्गपरिमाणं कथ्यत इति / "इगजोगे" असंयोगे भङ्गाः सप्त सप्त भवन्ति सप्तसु नरकेषु, एकस्मिन्ने कस्मिन् द्विकसंयोगे भङ्गाः 21-21, तद्यथा-प्रथमद्वितीययोः 1, प्रथमतृतीययोः 2. प्रथमचतुर्योः३, प्रथम पञ्चभ्योः 4, प्रथमषष्ट्योः 5, प्रथमसप्तम्योः 6, द्वितीयतृतीययोः 7, द्वितीयचतुर्योः 8, द्वितीयपञ्चम्योः 6, द्वितीयषष्ट्योः 10, द्वितीयसप्तम्योः 11, इत्यादिभङ्गप्रस्तारवशाज्ज्ञेयम्। प्रथमनरकेण सह भङ्गाः 6, द्वितीयेन सह 5, तृतीयेन सह 4, चतुर्थेन सह ३,पञ्चमेन सह २,षष्ठेन सह १,एवम्-२१॥१॥ तिगचउजोगे पत्ते-अ मंग पणतीस पंचसंजोए। इगवीस य छज्जोए, सग भंगा सत्तए एगो // 2 // एकस्मिन्नेकस्मिन् त्रिकयोगे चतुष्कयोगेच प्रत्येकं प्रत्येकं भङ्गाः 35-35 भवन्ति। त्रिकयोगे यथा-प्रथम द्वितीयतृतीयेषु 1, प्रथमद्वितीयचतुर्थेषु 2, प्रथमद्वितीयपञ्चमेषु 3, इत्यादिभङ्गप्रस्ताराज्ज्ञेयम्। प्रथमेन सह 15. द्वितीयेन सह 10, तृतीयेन 6, चतुर्थेन 3, पञ्चमेन 1, एवम् 35 / एक