________________ पावसुवपसंग 584 - अभिधानराजेन्द्रः - भाग 5 पादा नवविहे पावस्सुयपसंगे पण्णत्ते / तं जहा–''उप्पाए नेमित्तिएँ सुत्तं वित्ती तह वत्तियं च पावसुय अउगतीसविहं। मंते, आइक्खए तिगिच्छीए। कलाऽऽवरण अन्नाणे, मिच्छा- गंधव्वनट्टवत्थु,आउं धणुवेयसंजुत्तं / / 2 / / पावयणे त्ति य||१||" अष्ट निमत्ताङ्गानि, दिव्यं व्यन्तराऽऽद्यपृट्टहासाऽऽदिविषयम्, उत्पातम् पापोपादानहेतुः श्रुतं शास्त्रं पापश्रुतं, तत्र प्रसङ्गः तथा सेवारूपो विस्तरो सहजरुधिरवृष्ट्यादिविषयम्, अन्तरिक्षम्-गृहभेदाऽऽदिविषयं, सूत्रवृत्तिकरूपः पापश्रुतप्रसङ्गः / (उप्पाए सिलोगो) तत्रोत्पातः भौमभूमिविकारदर्शनादेवास्मादिदं भवति इत्यादि विषयम्, अङ्गम् प्रकृतिविकारूपः सहजरुधिरवृष्ट्यादि तत्प्रतिपादनपरं शास्त्रमपि तथा, अङ्गविषयं, स्वरम्-स्वरविषयम्, व्यञ्जनम्-मषाऽऽदितद्विषय, लक्षण राष्ट्रोत्पाताऽऽदि, तथा निमित्तमतीताऽऽदिपरिज्ञानोपायशास्त्र कूट- लाञ्छनाऽऽदि तद्विषयम् / तथा च–अङ्गाऽऽदिदर्शनतस्तद्विदो भाविनं पर्वताऽऽदि, मन्त्रीमन्त्रशास्त्रं जीवोद्धरणगारुडाऽऽदि (आइक्खए त्ति) सुखाऽऽदि जानन्त्येव, त्रिविधं पुनरेकैकं दिव्यादि-सूत्रम्, वृत्तिः, तथामातङ्ग विद्या, यदुपदेशादतीताऽऽदि कथयति डोव्यो वधिरा इति वार्तिकं चेत्यनेन भेदेनलोकप्रतीताः४, चैकित्सकमायुर्वेदः; कला लेखाऽऽद्या गणितप्रधानाः "दिव्वाऽऽदीण सरूवं, अंगविवज्जाण होइ सत्तण्हं / शकुनरुतपर्यवसाना द्वासप्ततिः, तच्छास्त्राण्यपि / तथा आवियते सुत्तं सहस्सलक्खो, य वित्ति तह कोडि वक्खाणं / / 1 / / आकाशमनेनेत्यावरणं भवनप्रासादनगराऽऽदितल्लक्षण शास्त्रमपि तथा, अंगस्स सयसहस्सं,सुत्तं वित्तीय कोडि विन्नेया। वास्तुविद्येत्यर्थः / अज्ञानं लौकिकश्रुतं भारतकाव्यनाटकाऽऽदि / वक्खाण अपरिमिय, इयमेव य वत्तियं जाण / / 2 / / " मिथ्याप्रवचनं शाक्याऽऽदितीर्थिकशासनमिति। एतच सर्वमपि पापश्रुत, संयतेन पुष्टाऽऽलम्बनेनाऽऽसेव्यमानमपापश्रुतमेवेति / इतिरेवं प्रकारे, पापश्रुतमेकोनविंशद्विधं, कथम्?,अष्टौ मूलभेदाः सूत्राऽऽदिभेदेन चः समुचये। स्था०६ठा० त्रिगुणाश्चतुर्विशतिः गन्धर्वाऽऽदिसंयुक्ता एकोनत्रिंशद्भवन्ति, (वत्थु ति) वास्तुविद्या (आउंति) वैद्यकम्। शेष प्रकटार्थम्। आव०४ अ०॥ एगूणतीसइविहे पावसुयपसंगेणं पण्णत्ते। तं जहा-भौमे उप्पाए सुमिणे अंतरिक्खे अंगे सरे वंजणे लक्खणे / भोमे तिविहे पावसूयण न०(पापसूदन) "पापसूदनमप्येवं, तत्तत्पापाऽऽद्यपेक्षया। पण्णत्ते / तं जहा-सुत्ते वित्ती वत्तिए। एवं एकेक तिविहं, विकहा चित्रमन्त्रजपप्राय, प्रत्यापत्तिविशोधितम् / / 135 // " (यो० बि०) इतिलक्षिते तपोभेदे, द्वाण जोगे, विजाणुजोगे, मंताणुजोगे, जोगाणुजोगे, अण्णतित्थियपवत्ताणुजोगे॥ पापसूदनमप्येवं, तत्तत्पापाऽऽद्यपेक्षया। पापोपादानानि श्रुतानि तेषां प्रसङ्ग स्तथाऽऽसेवनारूपः पापश्रुत चित्रमन्त्रजपप्रायं, प्रत्यापत्तिविशोधितम्।।२१।। प्रसङ्गः। स च पापश्रुतानामेकोनत्रिंशद्विधत्वात् तद्विध उक्तः पाप-- पापसुदनमप्येवं परिशुद्ध विधानतश्च ज्ञेयम् / तत्तचित्ररूपं यत्पा श्रुतविषयतया पापश्रुतान्येवोच्यन्तेऽत एवाऽऽह-(भोमे इत्यादि) तत्र साधुद्रोहाऽऽदि तदपेक्षया यथाऽर्जुनमुनिराजस्याङ्गीकृतप्रव्रज्यस्य भौम भूमिविकारफलाऽभिधानप्रधानं निमित्तशास्त्र, तथा उत्पातं साधुवधस्मरणे तद्दिनप्रतिपन्नाभोजनाभिग्रहस्य षण्मासान यावसहजरुधिरवृष्ट्यादिलक्षणोत्पातफलनिरूपकं निमित्तशास्त्रम्, एवं स्वप्रं जातव्रतपर्यायस्य सम्यक् संपन्नाऽऽराधनस्य किल न क्वचिदिने स्वप्नफलाऽऽविर्भावकम, अन्तरिक्षमाकाशप्रभवग्रहयुद्धभेदाऽऽदि भोजनमजनीति चित्रो नानाविधः "हीं असिआउसा नमः" इत्यादिभावफलनिवेदकम्, अङ्ग शरीराऽवयवप्रमाणस्पन्दिताऽऽदिवि- मन्त्रस्मरणरूपो मन्त्रजपः प्रावो बहुलो यत्र तत् प्रत्यापत्तिस्तत्तदपकारफलोद्भावकं, स्वरं जीवाजीवाऽश्रितस्वरस्वरूपफलाऽभिधायकं, राधस्थानान्महता संवेगेन प्रतिक्रान्तिस्तया विशोधितं विशुद्धिव्यञ्जनं मषाऽऽदिव्यञ्जनफलोपदेशक,लक्षणं लाञ्छनाऽऽद्यनेकविध- मानीतम् / द्वा०१२द्वा० लक्षणव्युत्पादकमित्यष्टावेतान्येव सूत्रवृत्तिवार्तिकभेदाचतुर्विंशतिः, पावा स्त्री०(पापा) मध्यमाऽपरनाम्न्या वड्गदेशराजधान्याम, प्रव०२७५ तत्राङ्गवर्जितानामन्येषां सूत्रं सहस्रप्रमाणं, वृत्तिर्लक्षप्रमाणा, वार्तिकं द्वार। पञ्चा०। प्रज्ञा०। आ०म०) सूत्रका यत्र भगवान् निर्वृतः / ती०। वृत्तेव्याख्यानरूपं कोटिप्रमाणमङ्गस्य तु सूत्रं लक्षणं वृत्तिः टीका पापाकल्प:वार्तिकमपि परिमितमिति / तथा विकथाऽनुयोगोऽनर्थकामोपाय सिद्धार्थोक्त्या वनान्ते खरडु(?) कुसुमितान्यञ्जनद्रोणिभाजः, प्रतिपादनपराणि कामन्दकवात्स्ययानाऽऽदीनि भारताऽऽदीनि वा शल्ये निष्क्रिष्यमाणे श्रुतियुगविवरात्तीव्रपीडाऽर्दितस्य। शाखाणि 25, तथा विद्याऽनुयोगो रोहिणीग्रभृतिविद्यासाधनाऽभि यस्या अभ्यर्णभागेऽन्तिमजिनमुकुटस्योद्यदाश्चर्यमुच्चैधायकानि शास्त्राणि 26 मन्त्राऽनुयोगश्चेटकाऽऽदिमन्त्रसाधनाऽभि वञ्चचीकाररावस्फुटितगिरिदरी दृश्यतेऽद्यापि पूरः / / 1 / / धायकानि पापशास्त्राणि 27, योगाऽनुयोगो वशीकरणाऽऽदिकानि हरमेखलाऽऽदियोगाऽभिधायकानि शास्त्राणि 28, अन्यतीर्थिकेभ्यः चक्रे तीर्थप्रवृत्तिं चरमजिनपतिर्यत्र वैशाखशुक्लैकापिलाऽऽदिभ्यः सकाशाद् यः प्रवृत्तः स्वकीयाऽऽचारवस्तुतत्त्वाना कादश्यामेत्य रात्रौ वनमनु महसेनाङ्घयं जृम्भिकातः। मनुयोगो विचारस्तत्करणार्थ शास्त्रसन्दर्भ इत्यर्थः, सोऽन्य इति 26 / सच्छात्रास्तत्र चैकादश गणपतयो दीक्षिता गौतमाऽऽद्याः, स०२६ समा आ०चू०। आव०। सूत्र०। प्रश्न० भ०। जग्रन्थुादशाङ्गी भवजलधितरी ते निषधात्रयेण / / 2 / / अट्ठ निमित्तंगाई, विव्वुप्पायंतलिक्खभोमं च / यस्यां श्रीवर्द्धमानो द्वग्रहमनशनकृद्देशनाकृत्तिमन्त्यां (?), अंगसरलक्खणवं-जणं च तिविहं पुणोकेकं / / 1 / / कृत्वा श्रीहस्तपालाभिधधरणिभुजोऽधिष्ठितःशुल्कशालाम्।