________________ पावा 855 - अभिधानराजेन्द्रः - भाग 5 पावा स्वालापूर्जस्य दर्श शिवमसमसुखश्रीनिशान्तं निशान्ते, नापत्पापाऽस्तपापान् विरचयतु जनान् सा पुरीणां धुरीणा।।३।। नागा अद्यापि यस्यां प्रतिकृतिनिलया दर्शयन्ति प्रभावं, निस्तैले नीरपूर्ण ज्वलति गृहमणिः कौशिके यन्निशासु। भूयिष्ठेश्वर्य्यभूमिश्चरमजिनवरस्तूपरम्यस्वरूपा, तः पापा मध्यमाऽऽदिर्भवतु वरपुरी भूतये यात्रिकेभ्यः / / 4 / / " इतिश्रीपापाकल्पः / ती०१३ कल्प। "पणमिय वीरं वुच्छ, तस्सेव य सिद्धिगमपवित्तीए / पापापुरीइ कप्पं, दीवमहुप्पत्तिपडिबद्धं / / 1 / / गउडेसु पाइलिपुरे, संपइ राया तिखंडभरहवई। अज्जसुहत्थिगणहरं, पुच्छइ पणओ परमसड्डो।।२।। दीवालिअपव्वमिणं, लोएलोउत्तरे अलोगओ रचिअं। भयवं ! कह संभूयं ? अह भणइ गुरू मिव ! सुणेसु / / 3 / / " (ती०) (इतोऽने 'कलिजुग' शब्दे तृतीयभागे 376 पृष्ठे गतम्) (दुःषमावृत्तम् 'दूसमा' शब्दे चतुर्थभागे 2601 पृष्ठे गतम्) (कल्किवृत्तान्तम् ‘कछि' शब्दे तृतीयभागे 181 पृष्ठे गतम् ) / "दत्तो राया वावत्तरिवासाओ पइदिणं जिणचेइमंडियं महिं काही, लोग च सुहिअं काहिति / दत्तस्स पुत्तो जियसत्तू, तस्सचिओ मेघघोसो, कक्किअणंतर महानिसीह नवट्टिस्सइ।दोवाससहस्सटिइणो भासरासिग्गहस्स पीडाए नियत्ताए य देवा वि दंसणं दाहिति, विजा मंता य अप्पेण विजावेण पहावं पंसिस्सति, ओहिनाणजाइसरणाइभावाय किंचि पयट्टिरसति, तदनंतर गुणवीससहस्साई जाव जिणधम्मो वट्टिस्सइ (दुष्प्रसहसूरिवृत्तम् 'दुप्पसह' शब्दे चतुर्थभागे 2562 पृष्ठे गतम्) दुप्पसहो सूरी फग्गुसिरी अजा, नाइलो सावओ, सव्वसिरी साविया, अपच्छिमो संघो एस पुष्यण्हे भारहे वासे अस्थमेहिइ, मज्झण्हे विमलवाहणो राया, सुमुहो मंती, अवरण्हे अग्गी, एवं धम्मरायनीइपागाईणं वुच्छेओ होहिइ, एवं पंचमो अरओ दूसमा संपूण्णा, तओ दूसमदूसगाए छठे अरए पयट्टे पलयवाया वाइरसंति, वरिसिस्संति विसहरजला, भविस्सइ वारसाऽऽइचसमो सूरो, अइसीयं मुंचिस्सइ चंदो, गंगासिंधूभयतडेसु वेयड्डमूले बाहत्तरिए मूले सु छखडभरहवासिणो नरतिरिया वसिरसंति, वेयड्डआरओ पुव्वावरतडेसु गंगाए नव नव बिलाइं, एवं वेयड्डपरओ विएवं छत्तीस, एमेव सिंधूए विछत्तीसं, एगत्ते बावत्तरि बिलाई रहपहमित्तपवाहाणं गंगासिधूर्ण जले उप्पण्णे मच्छाई ते विलवासिणो रत्तिं कडिस्संति, दिवा ताव भएण निग्गंतुमक्खमा सूरिकिरणपक्को तेरयणीए खाहिति, ओसहिरुक्खगामनगरजलासयपव्वयाईण वेयड्ढउसभकूडवलं निवेसट्टाणं पिन दीसिहिइ, छव्वासा इत्थीओ गभं धारिस्संति, सोलसवासाओ नरा पुत्तपपुत्ते दच्छंति, हत्थसमुस्सिआ काला कुरुवा उम्गकसाया नग्गा पाय नरयगामी विलवासिणी एगवीसं सहस्साई भविस्संति। एवं छद्रुअरएओस्सप्पिणीए समत्ते वि पढमे अरए एसा चेव वत्तव्वया तम्मि बोलीणे वीयारपयारंभे सत्ताह पंच महाभारहे वासे वासिस्संति कमेणं तंजहा-पढमो पुक्खरावत्तो तावं निव्वावेहिइ, वीओ खीरोदी धनकारी, तइओ घओदओ नहकारओ चउत्थो मओदओ ओसहीकरो, पचमो रसोदओ भूमीए ससंजणणो, ते य विवासिणो पइसमयं वट्टमाणसरीराओपुहविसुहं दळूण विस्सहतो निस्सरंति, धन्न फलाइ भुजता मंसाहारं निवारइस्संति, तओ मज्झ देसे सत्त कुलगरा भविस्संति, तत्थ पढमो विमलवाहणो, बीओ सुवामो, तइओ संगओ, चउत्थो सुपासो, पंचमो दत्तोछट्टो सुमुहो, सत्तमो संमुची। जाइसरणेणं विमलवाहणो नगराइनिवेसं काही, अग्गिभि उप्पन्ने अण्णपाणगं सिप्पाई कालाओ लोगववहारं च सव्वं पवत्तेही / तइओ एगूणनवइपक्खस्स मज्झिए उस्सप्पिणी-अरयदुगे वळते पुंडबद्धणदेसे सयद्वारे पुरे संमुइनरवइणो भद्दाए देवीए चउद्दसमहासुमिणसूइओ सेणियरायजीवो रयणप्पभाए लोलुबुद्धयपच्छडाओ चुलसीइं वाससहस्साई आउं पालित्ता उव्वट्टो समाणो कुच्छिसि पुत्तत्ताए उववजिहिइ, वण्णप्पमाणलंबणआऊणि गब्भावहारवज्ज पंचकल्लाणयाण मासतिहिनखत्ताणि जहा मम तहेव भविस्संति / नवरं नामेणं पउमनाहो, देवसेणो, विमलवाहणो अ। तओ बी य तित्थयरो सुपासाजीवो सूरदेवो, तइओ उदाइजीवो सुपासो,चउत्थो पोट्टलिजीवो सयंपभो, पंचमो दढाउजीवाओ सव्वाणुभूई, छट्ठो कित्तियजीवो देवसुओ, सत्तमो संखजीवो दओ,अट्ठमो आणंदजीवो पेढालो, नवमो सुनंदाजीवो पोट्टिलो, दसमो सयगजीवो, सयकित्ती, एकारसमो देवइजीवो मुणिसुव्वओ बारसमो कण्णजीवो अमम्मो, तेरसमो सव्वइजीवो निक्कसाओ, चउद्दसमो बलदेवजीवो निप्पुलाओ, पण्णरसो सुलसाजीवो निम्मम्मो, सोलसमो रोहिणीजीवो चित्तगुत्तो। "केइ पुण भणति–कक्किपुत्तो दत्तनामो पण्णरसउ तिउत्तरे विक्कमवरिसे सेत्तुंजउद्धारं कारिता जिणभवणमंडिअं च वसुह काउं अज्जिय-तित्थयरनामो सगं गंतुं चित्तगुत्तो नामजिणवरो होहित्ति / इत्थ य बहुस्सुअसमयं पमाण।" सत्तरसो रेवइजीवो सभाही, अट्ठारसो सयालिजीवो संवरो, एगूणवीसो दीवायणजीवो जसोहरो, वीसइमो कण्णजीवो विजओ, एगवीसो नारदजीवो मल्लो, बावीसइमो अंबडजीवो देवो, तेवीसइमो अमरजीवो अणंतविरिओ, चउवीसइमो सयंबुद्धजीवो भद्दकरो, अंतरालाइ पच्छाणुपुव्वीए जहा वड्डमाणजिणाणं / ते वि चक्कवट्टिणो दुवालस होहिंति। तं जहा-दीहदंतो, गूढदंतो, सिरिचंदो, सिरिभूई, सिरिसोमो पउमो नायगो, महापउमो, विमलो, अमलवाहणो, विलो, अरिहो आनव भाविवासुदेवा। तं जहा-नंदी, नंदिमित्तो, सुंदरबाहू, महाबाहू, अइबलो, दुविटू, तिविठू य। नव भाविपडिवासुदेवा जहा-तओ लोहजघो, केसरी, बली,पहराओ,अपराजितो, भीमो, सुग्गीवो / नव भाविबलदेवा जहा-जयंतो, अजिओ, धम्मो सुप्पभो, सुदंसणा, आणदे, नंदणो, पउमो, संकरिसणो या इगसट्टी सलागापुरिसा ओसप्पिणीएतइए अरए भविस्संति, अपच्छिमजिणचकवट्टिणोय दुण्णि चउत्थे अरए होहिंति / तओ दसमगाई कप्परुक्खा उप्पज्जिहिंति / अट्ठारस कोडाकोडीओ सागरोवमाणं निरंतरं जुगलधम्मो भविस्सइ। उस्सप्पिणी अवसप्पिणी कालचक्काणि अणंतसो वेअड्डाओ अणंतगुणाणि भारहे वासे होहिंति। एवमाइ अन्ने पि भविस्सकाले सरूवं वागरित्ता कम्मि वि गामे देवसम्मविप्पस्स बोहणत्थं गोअमसामी पट्टविओ, जहा एयस्स पेमबंधो झिज्झिइ,तओतीस वासाई आगारवासे वसित्तापक्खेहिं अ सड्ढवारसवासे छउमत्थो तीसं वासाई तेरस पक्खाइं केवली विहरित्ता कत्तिअअमाव--