________________ पावग ८८०-अभिधानराजेन्द्रः - भाग 5 पावय ऽऽसेवनाऽऽदिके, सूत्र० १श्रु० 4 अ० १उ०। नरकाऽऽदिहेतौ पाप इदानी पापप्रकृतीराहकर्मणि, उत्त० २अ०। सकारणभूतेषु आश्रयेषु, सूत्र० २श्रु०५ अ०। .............., अपढमसंठाणखगइसंघयणा। पापकमस्यास्तीति पापकः। पापवति, सूत्र०२श्रु०५ अ०। आचाला पाप तिरियदुम असाय नीओवघाय इग विगल निरयतिगं१६ एव पापकः। पापकर्त्तरि, दश०६अ। जलरुहभेदे, आचा०१ श्रु०१ अ० थावरदस वन्नचउक्क, घाइ पणयाल सहिय बासीई। 5 उ०। पावपयडि त्ति दोसु वि, वन्नाइगहा सुहा असुहा / / 17 / / पावगोयर पुं०(पापगोचर) पापविषये, द्वा०२०द्वा०। (अपढमसंठाणेत्यादि) संस्थानानि चखगतिश्व संहननानि च संस्थानपावजीवि (ण) पुं०(पापजीविन्) पापश्रुताऽऽजीविनि, कोण्टलाऽऽदि- खगतिसंहननानि, अप्रथमानि च प्रथमवर्जानि तानि संस्थानखगतिशास्त्रोपजीविनि, व्य०३७० संहननानि च अप्रथमसंस्थानखगतिसंहनानि। तत्राऽप्रथमसंस्थानानि पावट्ठाणग न०(पापस्यानक) पापहेतूनि स्थानकानि पापस्थानकानि। न्यग्रोधपरिमण्डलसादिकुब्जवामनहुण्डाऽऽख्यानि पञ्च, अप्रथमखहिंसाऽऽदिषु पापस्थानेषु, प्रव० १०६द्वार / (तान्यष्टादश 'पेसुण्ण' गतिरप्रशस्तविहायोगतिः, अप्रथमसंहननानिऋषभनाराचनाराचार्द्धशब्देऽस्मिन्नेव भागे वक्ष्यामि) नाराचकीलिकाछेदवृत्तरूपाणि पञ्च, तिर्यद्विकं तिर्यग्गतितिर्यगानुपावडण न०(पादपतन) 'दुर्गादेव्युदुम्बर-पादपतन-पादपीठे पूर्वीरूपम्, असातं, नीचैर्गोत्रम्, उपघातम् (इग त्ति) एकेन्द्रियजातिः, ऽन्तर्दः' ||8 / 1 / 270 / / इति सस्वरव्यञ्जनस्य लुग्वा। पावडणं (विगल त्ति) द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयः, नरकत्रिक नरकगतिनपाअवडणं।' पादयोः पाते, प्रा०१पाद। रकानुपूर्वीनरकाऽऽयुर्लक्षणं, स्थावरदशकं स्थावरसूक्ष्मापर्याप्तकसापावण त्रि०(पावन) पवित्रे, अष्ट० 26 अष्ट०। धारणाऽस्थिराऽशुभदुर्भग्रदुःस्वरानादेयायशःकीर्तिरूपं, वर्ण चतुष्कम्-वर्णगन्धरसस्पर्शाऽऽख्यं, (घाइपणयाल त्ति) सर्वघातिन्यो *प्रापण न० प्राप्तौ, ज्ञा०१श्रु०१८अ०। हठाद् व्यापारप्रवर्तने, प्रश्न० विंशतिः, देशघातिन्यः पञ्चविंशतिः। उभया अपि मिलिताः सामान्येन १आश्र० द्वार। घातिन्यः पञ्चचत्वारिंशद्भवन्ति,ताभिः सहितायुक्ताः पूर्वोक्ता अप्रथमपावणियाण न०(पापनिदान) पापानि पापनिबन्धनानि निदानानि / संस्थानाऽऽदिका वर्णचतुष्कपर्यवसानाः सप्तत्रिंशत्संख्या व्यशीतयः पापोपादानभोगाऽऽदिप्रार्थनायाम्, पा०। पापप्रकृतयो भवन्ति / इतिशब्दः परिसमाप्तौ, व्यशीतय एव पापप्रकृतयो पावणिवारण न०(पापनिवारण) त०। अशुभकर्मणो निषेधके पा०। नाधिका इत्यर्थः / ननु द्विचत्वारिंशत्पुण्यप्रकृतयो भवन्ति, व्यशीतिश्च पावणिवेयण न०(पापनिवेदन) रागद्वेषकृतानां कर्मणां स्वयं कृतत्वेन पापप्रकृतयो, मिलिताश्चतुर्विशत्युत्तर प्रकृतिशतं जातं, बन्धेतु विंशत्युपरिकथने, पो० 6 विवा तरमेव शतमधिक्रियते "बंधे विंसुत्तरसय'' मिति वचनात्, तत्कथं न पावदिट्टि पुं०(पापदृष्टि) पापा, दृष्टिः बुद्धिरस्येति पापदृष्टिः। पापबुद्धौ उत्त० विरोधः? इत्याह-(दोसु वि वन्नाइगह त्ति) द्वयोरपि पुण्यपाप-प्रकृतिपाई० 10 // राश्योर्वण्र्णाऽऽदिग्रहात वर्णगन्धरसस्पर्शग्रहणान्न कश्वनापि विरोधः / पावदुगुंछा स्त्री०(पापजुगुप्सा) पापपरिहारे, षो०। अयमभिप्रायः--वर्णाऽऽदयो हि पुण्यस्वभावाः पापस्वभावाश्च वर्तन्ते, पापजुगुप्सालक्षणम् ततः पुण्यवर्णचतुष्टय पुण्यप्रकृतिषु मध्ये गृह्यते, पापवर्णचतुष्टयं पुनः पापजुगुप्सा तु तथा, सम्यकपरिशुद्धचेतसा सततम्। पापप्रकृतिषु / ततः पुण्यपापप्रकृतिराश्योर्वर्णाऽऽदिचतुष्कं यत्तदेकमेव पापोद्वेगोऽकरणं, तदचिन्ता चेत्यनुक्रमतः॥५॥ सत् प्रशस्ताप्रशस्तभेदेनोभयत्रापि विवक्ष्यते इत्यदोषः / तथा एता एव पुण्यप्रकृतयः शुभकारणजन्यत्वात् शुभा उच्यन्ते, पापप्रकृतयस्त्वपापजुगुप्सा तु तथा पापपरिहाररूपा सम्यक् परिशुद्धचेतसा अविप शुभकारणजन्यत्वादशुभा अभिधीयन्ते। कर्म०५कर्म०। रीतपरिशुद्धमनसा सततमनवरतं पापोद्वेगोऽतीतकृतपापोद्विग्नता अकरणं पावभीरुयया स्त्री०(पापभीरुकता) दृष्टादृष्टभ्यः पापकारणेभ्यः कर्मभ्यो पापस्य वर्तमानकाले तदचिन्ता चेत्यनुक्रमतः तस्मिन् भाविनि पापे भीरुकतायाम, ध० १अधि। अचिन्ताऽचिन्तनमनुक्रमेण आनुपूर्व्या कालत्रयरूपया / अथवा पावमण त्रि०(पापमनस्) पापं प्राणातिपाताऽऽदिमत्सनिदान वा मनो यस्य पापोद्वेगःपापपरिहारः कायप्रवृत्त्या अकरण वाचा तदचिन्ता पापाचिन्ता स पापमनाः। पापोपभोगाऽऽदिप्रार्थनया उपेते, पञ्चा०६ विव०। मनसा सर्वाऽपीयं पापजुगुप्सा धर्मतत्त्वलिङ्गम्। षो०। ४विव०। अष्टा पावमोक्ख पुं०(पापमोक्ष) पातयति पांशयतीति वा पापं, तस्मान्मोक्षः / पावद्ध त्रि०(प्राबद्ध) पाशिते, नि०चू० १६उ०। आचा०१श्रु०२अ० २उ०। 'पावमोक्खो त्ति मण्णमाणे अहुना आसंसा पावधम्म पुं०(पापधर्मन्) क०सा सावधेषु मनोवाक्कायव्यापारेषु, सूत्र० एवं परिणाय मेहावी।'' आचा० १श्रु०२अ० २उ०। प्रति०। १श्रु०१४अ० पापोपादानकारणे प्राण्युपमर्दप्रवृत्ती, सूत्र०१श्रु०११अ०। पावय पुं०(पावक) अग्नौ, "धूमद्धओ हुअवहो, विहावसू पावयो सिही मिथ्यात्वाविरतिप्रमादकलुषितान्तराऽऽत्मनि, सूत्र० १श्रु०१४अ०। वण्ही / अणलो जलणो डहणो,हुआसणो हव्यवाहो य // 6 // '' पाइ० पावपगइ रवी०(पापप्रकृति) कटुकरसासु अशुभप्रकृतिषु, कर्म०५ कर्म०। | ना०६गाथा।