________________ पावकम्म 876 - अभिधानराजेन्द्रः - भाग 5 पावग जीवा णमट्ठट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसु वा, प्रदेशकर्मतया तु वेदयत्येवेति / इह च द्विविधेऽपि कर्माणे वेदयितव्ये चिणंति या, चिणिस्संति वा / पढमसमए नेरइ-यनिव्वत्तिए०जाव प्रकारद्वयमस्ति, तचाहतैव ज्ञायत इति दर्शयन्नाह-ज्ञातं सामान्येअपढमसमयदेवनिव्वत्तिए / एवं "चिण उवचिण जाव णिज्जरा नावगतमेतद्वक्ष्यमाणं वेदनाप्रकारद्वयम्, अर्हता जिनेन (सुयं ति) स्मृतं चेव।" स्था० ८ठा०। प्रतिपादितम् अनुचिन्तितं वा तत्र स्मृतमिव स्मृतं केवलित्वेन स्मरणाजीवा णं नवट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसु वा, भावेऽपि जिनस्यात्यन्तमव्यभिचारसाधादिति / (विण्णायं ति) चिणंति वा, चिणिस्संतत वा / पुढविकाइयनिव्वत्तिएजाय विविधप्रकारैर्देशकालाऽऽदिविभागरूपैतिं विज्ञातं, तदेवाऽऽह-(इमं पंचिं दियनिव्वत्तिए / एवं "चिण उवचिणजाव निजरा कम्म अयं जीवे त्ति) अनेन द्वयोरपि प्रत्यक्षतामाह केवलित्वादर्हतः चेव।" स्था० ठा०1 (अज्झोवगमियाए त्ति) प्राकृतत्वात् अभ्युपगमः, प्रव्रज्याप्रतिपत्तितो जीवा णं दसट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसुवा, ब्रह्मचर्यभूमिशयनकेशलुचनाऽऽदीनामङ्गीकारस्तेन निर्वृत्ता आभ्युपगचिणिंति वा, चिणिस्संति वा / तं जहा--पढम-समयएगि मिकी तया (वेयइस्सइ त्ति) भविष्यत्कालनिर्देशः भविष्यत्पदार्थो विशिष्टज्ञानवतामेव ज्ञेयोऽतीतो वर्तमानश्च पुनरनुभवद्वारेणान्यस्याऽपि दियनिव्वत्तिए०जाव फासिंदियनिव्वत्तिए / एवं "चिण उवचिण ज्ञेयः सम्भवतीति ज्ञापनार्थः / (उपक्राम्यतेऽनेनेत्युपक्रमः कर्मवेदनाबंध उदीर वेय तह णिज्जरा चेवा" स्था० १०ठा०। पायस्तत्र भवा औपक्रमिकी स्वयमुदीर्णस्य उदीरणाकरणेन वोदयमुप(यथा च पापकर्माणि पापफलविपाकसंयुक्तानि क्रियन्ते तथा नीतस्य कर्मणोऽनुभवस्तया औपक्रमिक्या वेदनया वेदयिष्यति / तथा 'अण्णउत्थिय' शब्दे प्रथमभागे 440 पृष्ट गतम्) च-(अहाकम ति) यथाकर्म बद्धकनितिक्रमेण (अहानिगरण से णूणं भंते ! नेरइयस्स वा तिरिक्खजोणियस्स वा मणुसस्स ति)निकरणानां नियताना देशकालाऽऽदीना विपरिणामहेतूनामनतिवा देवस्स वा जे कडे पावे कम्मे, णत्थि तस्स अवेइयत्ता क्रमेण यथा यथा तत्कर्म भगवता दृष्टम्, तथा तथा विपरिणस्यति, मोक्खो? हंता गोयमा! नेरइयस्स वा तिरिक्खमणुस्सदेवस्स इतिशब्दो वाक्यार्थसमाप्ताविति। भ०१श०४उ०। (अत्र विशेषम् 'बंध' वा०जाव मोक्खो / से केणतुणं भंते ! एवं वुचइनेरइयस्स शब्दे वक्ष्यामि) वा०जाव मोक्खो, एवं खलु मए? गोयमा ! दुविहें कम्मे पण्णत्ते। पावकम्ममूल न०(पापकर्ममूल) क्लिष्टज्ञानाऽऽवरणाऽऽदिवीजे, प्रश्न० तं जहा-पएसकम्मे य, अणुभागकम्मे य / तत्थ णं जं तं आश्र० द्वार। पएसकम्मं तं नियमा वेदेइ, तत्थ णं जंतं अणुभागकम्मं तं / पावकम्मविगम पुं०(पापकर्मविगम) पापकर्म मिथ्यात्वमोह-नीयाऽऽदि, अत्थेगइयं वेदेइ, अत्थेगइयं नो वेदेइ, णायमेयं अरहया, तस्य विगमः विशिष्टो गमः।पापस्य अपुनर्भवबन्धकत्वेन पृथग्भावे, पं० सुयमेयं अरहया, विण्णायमेयं अरहया, इमं कम्मं अयं जीवे सू०१सूत्र। अज्झोवगमियाए वेयणाए वेयइस्सइ, इमं कम्मं अयं जीवे पावकम्मोवदेस पुं०(पापकर्मोपदेश) पातयति नरकाऽऽदाविति पापं, उवकमियाए वेयणाए वेयइस्सइ, अहाकम्मं अहाणिगरणं जहा तत्प्रधानं कर्म पापकर्म, तस्योपदेश इति समासः। कृष्याधुपदेशे, जहा तं भगवया दिटुं तहा तहा तं विपरिणमिस्सतीति, से | आव०६अ० औ०। यथा क्षेत्राणि कृषयेत्यादि। उपा०ाध०र०ा पापकर्मतेणतुणं गोयमा ! नेरइयस्स वा०जाव मोक्खो। प्रवर्तन कृप्यादिसावधव्यापारे, ध०२अधि० ( से णूणमित्यादि) 'नेरइयस्स वा' इत्यादौ नास्ति मोक्ष इत्येयं पावकोव पुं०(पापकोप) पापमपुण्यप्रकृतिरूपं कोपयति प्रपञ्चयति पुष्णाति सम्बन्धात् षष्ठी। (जे कड़े त्ति) तैरेव यद्बद्धं पावकम्मे त्ति) पापमशुभं यः स पापकोष इति / अथवा पापं चासौ कोषकार्यत्वात् कोपश्चेति नरकगत्यादि, सर्वमेव वा, पापं दुष्ट, मोक्षव्याघातहेतुत्वात्। (तस्स त्ति) पापकोषः। पापाऽऽत्मनि कोपनशीले च / एकोनविंशे गौणप्राणातिपाते, तस्मात्कर्मणः सकाशात् (अवेइयत्त ति) तत् कर्माननुभूय (एवं खलु प्रश्न०१आश्र० द्वार। त्ति) वक्ष्यमाणप्रकारेण खलुक्यालङ्कारे (मए त्ति) मया। अनेन च पावग न०(पावक) पुनातीति पावकम्। शुभे अनुष्ठाने, तं०। अनौ, दश०४ वस्तुप्रतिपादने सर्वज्ञत्वेनाऽऽत्मनः स्वातन्त्र्यं प्रतिपादयति। (पएसकम्मे अ० उत्त यत्ति) प्रदेशाः कर्मपुद्गला जीवप्रदेशेष्वोतप्रोतास्तद्रूपं कर्म प्रदेशकर्म *पापक न० पापमेव पापकम् / पापोपादान कारणे, आचा०१श्रु० (अणुभागकम्मे यत्ति) अनुभागस्तेषामेव कर्मप्रदेशाना संवेद्यमा अ० 1 उ०। उत्त० सावद्यानुष्ठानरूपे कर्मणि, सूत्र० १श्रु० नताविषयो रसस्तद्रूपं कर्मानुभागकर्म / तत्र यत्प्रदेशकर्म तन्नियमा- १२अ०। अवद्ये, सूत्र०१श्रु०११०२उ०। अशुभे, प्रश्न०१सम्ब० द्वेदयति, विपाकस्याननुभवनेऽपि कर्मप्रदेशानामवश्यं क्षपणात्प्रदेशेभ्यः द्वार / उत्त०ा कल्मपे, सूत्र० १श्रु०१अ० २उ०। प्राणातिपाताऽऽदौ, प्रदेशान्नियमाच्छातयतीत्यर्थोऽनुभागकर्म च तथाभावं वेदयति वा न वा। प्रन२०१आश्र० द्वार। आव०। अशुभफलवृत्तिविशेषे,ज्ञा०१श्रु०१६ तथा मिथ्यात्वं तत्क्षयोपशमकालेऽनुभागकर्मतया न वेदयति, अ०। दुःखदायके, उत्त० २०अ०। पापानुष्ठाने, उत्त० १अ० मैथुना