________________ पालंब 576 - अभिधानराजेन्द्रः - भाग 5 पाव म्बप्रलम्बमानघोलयद्भूषणधरः। (पलंबमाणघोलत त्ति) दोलायमा- पालिभेद पुं०(पालिभेद) प्रतिपूर्णस्य शुद्धपरिणामप्रयुक्तस्याऽतिक्रमे, नानि भूषणानि, तानि धरतीति यः स तथा। कल्प० १अधि० १क्षण। बृ०३उ० 'पालंबपलंबमाणसुकयपडउत्तरिजे।" प्रलम्येन दीर्घण प्रलम्बमानेन / पालिय त्रि०(पालित) पुनः पुनरुपयोगप्रतिजागरणेन रक्षिते, स्था० च सुष्ठ कृतं पटेनोत्तरीयमुत्तरासगो येन स तथा। तं०। प्रलम्बेन दीर्घेण ७ठा० / आचा०ा आव० "पालियं पुणो पुणो परिजागरमाणेण जाहातिण प्रलम्बमानेन लम्बमानेन पटेन सुष्टु कृतमुत्तरीयमुत्तरासगो येन स तथा। महुरावाणियत्तणं निसहपुत्ता निक्खेवतो संम' ! आ०चू०६अ। भ०७।०६ उ०ा औ०। राका''ओऊलं पालंब।" पाइ०ना० 205 गाथा। उदिए काले विहिणा, पत्तं जं फासियं तयं मणियं / पालग न०(पालक) स्वनामख्याते शक्रेन्द्रस्याऽऽभियोगिके दे वे. तद्वि तह पालियं तु असई,सम्म उवओगपडिअरि।।५४८|| रचिते लक्षयो जनप्रमाणे शक्रस्य पारियानिके, औ०। स्था। उदिते काले पूर्वोक्ताऽऽदौ विधिनोचारणाऽऽदिना प्राप्तं यत् प्रत्याख्यान "पालययानविमानपाणकं।" पालकदेवनिर्मितसौधर्मेन्द्रसंबन्धि, यान स्पष्ट तद् भणितं परमगुरुभिः तत्पालितं तु भण्यते, गृहीतं सद् च तद्विमानं च यानाय वा गमनाय विमानंयानविमान, न तु शाश्वतमिति। यदसकृच्छम्यगुपयोग प्रतिजागरितम् अविस्मृतमिति गाथाऽर्थः / पं०व० विमाने, स्था० ४ठा० ३उ०। जंगा कल्पण (पालकदेवस्य कृत्यवर्णनम् रद्वार / सीमां यावत्तत्परिणामहान्या रक्षिते, स्था० १०ठा०। प्रव०। 'तित्थयर' शब्दे चतुर्थभागे 2251 पृष्ठे गतम्) चम्पानगरीराजस्य पाली (देशी) दिशि, दे०ना०६वर्ग 37 गाथा। स्कन्दकस्य कुम्भकारनगर-राजभार्यायाः पुरन्दरयशसो भ्रातुर्मुनि पालीबंध (देशी) तटाके, देना० ६वर्ग 45 गाथा / सुव्रतस्वाम्यन्तिके प्रव्रजितस्य मारके नास्तिकदृष्टौ स्वनामख्याते पालीहम्म (देशी) वृत्तौ, देखना० ६वर्ग 45 गाथा। ब्राह्यणे, नि०चू० १६उ०। व्य०। स्वनामख्याते कृष्णवासुदेवपुत्रे, पालेमाण त्रि०(पालयत) स्वयमेव पालन कुर्वाणे,कल्प०१अधि०१क्षण। (कृतिकर्मण्ययं दृष्टान्तः) आव० ३अ०। आ०म०। नि०चू०। स्वनाम जं०। जी०। प्रज्ञा० "आहे वचं पारेवचं कारेमाणा पालेमाणा ख्याते ग्रामे, यत्र वीरजिनं वातिलो नाम वणिक् यात्रायां प्रस्थितोऽसिं विहरइ।" विपा० १श्रु०२०। गृहीत्वा मारयितुं प्रवृत्तः, स्व-यमेव छिन्नशिराः संजातः। (522 गाथा) पाले वि अव्य०(पालयितुम् ) "तुम एवमणाणहमणहिं च" आ०चू०१० आव०ा आ०म०। अवन्तीराजप्रद्योतसुते स्वनामख्याते वीरनिर्वाणदिनाभिषिक्ते अवन्तीराजे, आ०क० 4 अ०। (तत्कथा 18/444.1 / / इत्यनेन तुमः स्थाने तेवि आदेशः। "जेप्पि च एप्पिणु 'अण्णयया' शब्दे प्रथमभागे 464 पृष्ठे गता) "ज रयणिं सिद्धि गओ, सयल धर, लेविणु तबु पालेवि। विणु संते तित्थेसरेण, को सक्कइ भुवने अरहा तित्थं करो महावीरो। तं रयणिमवतीए, अहिसित्तो पालगो राया वि? // 2'' जेतुं त्यक्तं सकला धरा लातुं तपः पालयितुम् / विना शान्तिना तीर्थेश्वरेण कःशक्नोति भुवनेऽपि?|| प्रा०४पाद। // 613 // " ति। पाला स्त्री०(पाला) महत्तरिकायाम्, व्य०४उ०। पाव न०(पाप) "क-ग-च-ज०" ||811 / 177 // इत्यादिना अनादेरेव लुम्विधानात् पस्य नलुक्।"पोवः" ||8/1/231 / / इति पस्य वः। पालि पुं०(पालि) सेतो, स्था०५ठा० 130 / आ०म० / रा०ा तडा- 1 प्रा०१पाद / पांशयति मलिनयति जीवमिति पापम्। (अत्रार्थे गाऽऽदेरनतिक्रमार्थ बन्धे, उपा०७अ० संयममहातडागस्याऽनतिक्रमे, "पंसेइ०" (3025) इत्यादिगाथा सव्याख्या 'णमो-कार' शब्दे वृ०३उापालिरिव पालिर्जीवितधारणात् / भवस्थितौ, उत्त०१८अ०॥ चतुर्थभागे 1841 पृष्ठे गता) विशेा पातयति नरकाऽऽदिष्विति पापम्। पालिआ स्त्री०(पालिका) खङ्ग मुष्टी, 'असिमुट्ठी पालिआ य आव० 4 अ० आचा०ा आ०म० पांशयति गुण्डयति आत्मनं पातयति छरू।' पाइ०ना० 121 गाथा। चाऽऽत्मन आनन्दरसं शोषयति क्षपयतीति पापम् / स्था० १ठा०। पालिजंत त्रि०(पाल्यमान) सततोपयोगजागरणेन रक्षणीये, औ०। असदनुष्ठानाऽऽपादिते कर्मणि,सूत्र०१श्रु०१२अ सर्वतः सावद्यानुष्ठाने, 'एअस्स पहावेणं, पालिज्जंतस्स सयापयत्तेणं (1567)' पं०व०५द्वार। सूत्र० १श्रु० २अ०१3०। हिंसाऽनृताऽऽदिरूपे कर्मणि, सूत्र० १श्रु० पालित्तग पुं०(पालित्रक) पाटलिपुत्रीये स्वनामख्याते आचार्ये, 'पाडलि १०अ० अशुभे कर्मणि,पञ्चा० ७विव०। "एगे पावे / " स०१समा पुत्तणयरे पालित्तगआयरिया अत्थंति" आ०चू० १अ०। स्था०। असातोदयफले, अशुभप्रकृतौ, सूत्र० १श्रु०१अ०१उ०। प्रश्ना पालित्ता अव्य०(पालयित्वा) आसेव्येत्यर्थे, कल्प० ३अधि० 6 क्षण। अपुण्ये, दश०१चूला उत्तका सूत्र०। आव०। आचा०ा ''पुद्गलकर्मशुभं पालित्ताणय न०(पालित्राणक) स्वनामख्याते नगरभेदे, "अत्थिचोल्लम- यत्तत्पुण्यमिति जिनशासने दृष्टम् / यदशुभमथ तत्पापमिति भवति जणवए पालित्ताणयं नाम नयरे, तत्थ कवड्विनामधिज्जा | सर्वज्ञनिर्दिष्टम्।।१॥" इति। सूत्र०२श्रु०५अ आचा०। असवेद्ये,सूत्र०। गाममहत्तरो।" ती०२७ कल्पग ('कवड्डिजक्ख' शब्दे तृतीयभागे 385 १श्रु०अ०। आचा०। असातवेदनीयाऽऽदिके कर्मणि, सूत्र०१श्रु०६ अ01 पृष्ठे उक्तम्) अशुद्ध कर्मणि, तत्कारणत्याद् हिंसाऽऽदिके कर्मणि पञ्चा० ३विवा