________________ पारिट्ठावणिया 875 - अभिधानराजेन्द्रः - भाग 5 पालंब असांभोगिकसत्कत्वात्तर्हि कथं तंत्कर्त्तव्यमित्याह परहस्तपारितापनिकी च / आद्या स्वहस्तेन परितापनं कुर्वतः द्वितीया इयरेसिं घेत्तूणं, एगते परिठवेज विहिणा उ! परहस्तेन कारयतः। आव०४ अ०। आ०चू० अण्णाए संविग्गोवहिम्मि कुज्जा उघोसणयं / / 475 / / पारित्त अव्य०(पत्र) परलोके, त० इतरेषामसांभोगिकानां लिङ्गमात्रोपजीविनां वा संबन्धी यदि, ज्ञातो / पारित्तए अव्य०(पारयितुम्) पारमेतुमित्यर्थे , भ० १२श० १उ०। भवति तर्हि आचार्याणा तथैव निवेदनीयं, तत्र यद्यन्य उपधिर्नास्ति ततः / पारित्तबिइय पुं०(परत्रद्वितीय) जीवानां परलोके द्वितीये धर्मे, तं० कारणे आचार्यो ब्रूते-परिभुक्ष्वाऽमुपधिमिति, तेन च तथेति प्रतिपत्त- / पारिप्पव पुं०(पारिप्लव) पक्षिविशेष, प्रभ०१ आश्र० द्वार। आचा०। व्यम् / अथान्य उपधिः समस्ति,तदा सूरिवचनातं गृहीत्वा एकान्ते पारियह न० बाह्यपृष्टस्य बाह्यभूमौ, नं०। परिष्ठापयेत्। अथ न ज्ञातो भवति किमयमुपधिः संविग्नस्येति तदा अज्ञाते पारियावणिया स्त्री०(पारियापनिका) कालान्तरं यावस्थितो, "सव्वं संविग्नोपधौ विधिना घोषणं कुर्यात् / व्य०७उ०। ध०। च से उवहाणपरियावणियं परिकरेह / ' ज्ञा० १श्रु० ६अ। स्था०। पारिट्ठावणियागार पुं०(पारिस्थापनिकाऽऽकार) परिष्ठापनं सर्वथा त्यजने परितापन ताडनाऽऽदुःखविशेषलक्षणं, तेन निर्वृत्ता पारितापनकी। प्रयोजनमस्य पारिष्ठापनिकम्। तदेवाऽऽकारः पारिष्ठापनिकाऽऽकार : / स्था०टा०१उ०। पञ्चा० ५विव०। परिष्ठापनरूपे प्रत्याख्यानाऽऽकारे,प्रव०४द्वार। पारियासिय त्रि० (परिवासित) ह्यस्तने, भ० १५श०। पर्युषिते, बृ० ३उ० पारिणामिय पुं०(पारिणामिक) परि समतान्नमनं जीवानामजी-वानां च निका गला (पर्युषिताऽऽहारग्रहणनिषेधौ ‘गोयरचरिया' शब्दे तृतीयभागे जीवत्याऽऽदिरूपानुभवन प्रति प्रह्रीभवनं परिणामः स एव तेन वा निवृत्तः 667 पृष्ठे कृतः) पारिणामिकः। कर्म०४ कर्म०। जीवाजीवभव्यत्वाऽऽदिलक्षणे भावभेदे, पारिव्वज न०(पारिखज्य) परिव्राजामिदं पारिव्रज्यम् / मस्करित्वे सूत्र० १श्रु०१३ अ० अनु० आ०म०। पं०सं०। आचाला ''भव्याभव्य गृहस्थभावत्यागे, हा०१८ अष्टा जीवत्तपरिणाम।" भव्यत्वमभव्यत्वं जीवत्वं चेति त्रयो भेदाः परिणामे।। पारिव्वाय न०(पारिवाज) परिबाट्संबन्धिनि, आ०म०१अ०॥ कर्म०४कर्मा (अस्य व्याख्या परिणामिय' शब्देऽस्मिन्नेव भागे 615 पारिसाडणिया स्त्री०(पारिशाटनिका) परिशाटनंदानाय देयवस्तुनो भूमौ पृष्ठे दर्शिता) छर्दनं, तेन निर्वृत्ता पारिशाटनिकी / ध०३ अधि० उज्झनभवायां पारिणामिया स्त्री०(पारिणामिकी) परि समन्तानमनं परिणामः। पारिष्ठापनिक्याम्, आव०४अ० सुदीर्घकालपूर्वापरावलोकनाऽऽदिजन्य आत्मधर्मः स कारण यस्याः पारिहत्थिय पुं०(पारिहस्तिक) प्रकृत्यैव दत्ते सर्वप्रयोजनानामकालहीसा पारिणामिकी। भ०१२श०५उ०। प्रायो वयोविपाकजन्ये बुद्धिभेदे, नतया कर्तरि स्था०६ ठा०) रा०। ज्ञा० आ०क०। आ० चूत। ना ('परिणामिया' शब्देऽस्मिन्नेव पारिहारिय पुं०(पारिहारिक) परिहारस्तषो विशेषः, तेन चरन्तीति भागे 616 पृष्ठे इयं सोदाहरणा लक्षिता)"एवं विणीओ दोहलो,णवहिं पारिहारिकाः। ध० 4 अधि०। परिहारतपोवाहकेषु, जी०। मासेहिं दारगो जाओ, रण्णो णिवेइयं,तुट्ठो दासीए छड्डाविओ असोग 'गतास्तत्राऽथ तान् द्रष्टु, तावत्पश्यन्ति लिङ्गि कान्। वणियाए, कहियं सेणियस्स, आगओ, अंवाडिया किं से पढमपुत्तो उज्झिओ ति? गओ असोयवणिय, तेणं सो उज्जीविओ, असोगचंदो से पृच्छन्ति स्म ततस्ते तं स ददात्युत्तरं शवः।। नाम कय / तत्थ वि कुक्कुडिपिछएणं कोणंगुली अहिबिदा, सुकुमालिया आभक्ष्यादिपरीहारात्, किंन्नैते पारिहारिकाः / / 10 / / " जीता सा न पउणइ, कूया जाया,ताहे से दारएहि नाम कयं कूणिओ पारी (देशी) दोहनभाण्डे, दे०ना०६वर्ग 37 गाथा। त्ति। "(1284 गाथा) आव०४ अ०। (अशोकचन्द्रवृत्तमपि 'परि- पारुअग्ग (देशी) विश्रामे, दे०ना०६वर्ग 44 गाथा। णामिया' शब्देऽस्मिन्नेव भागे 620 पृष्ठे गतम्) ('कूणिय' शब्दे तृतीयभागे पारुअल्ल (देशी) पृथुके, देना०६ वर्ग 44 गाथा। 626 पृष्ठादारभ्यात्र विशेषः) पारुहल्ल (देशी) कृते, दे०ना०६वर्ग 45 गाथा। पारितावणिया स्त्री०(पारितापनिकी) परितापनं नाम दुःखं, तेन निवृत्ता पारेवय पुं०(पारापत) लोमपक्षिभेदे, जी०१प्रति०। जं०। फलप्रधानपारितापनिकी। ध०३अधि०। आवा परितापनं दुःखविशेषलक्षणं तेन वनस्पतिभेदे,प्रज्ञा० 17 पद ४उ०। प्रश्न०। रा०॥ निर्वृत्ता पारितापनिकी / स०४समा पीडाकरणे भवायां; पीडाकरणेन पालंक पुं०(पालङ्क) महाराष्ट्राऽऽदिप्रसिद्ध शाकभेदे, बृ०१ उ०२ प्रक०। वा निर्वृत्तायां क्रियायाम, भ०३ श०३उ०। आ०चू० / प्रज्ञा०। स्था०। आचा खङ्गाऽऽदिघातेन पीडाकरणे, प्रश्न०१ आश्र० द्वार / सा च द्विधा- पालंब पुं०(प्रालम्ब) झुम्बनके, आप्रपदीने, आभरणविशेषे, आचा०१श्रु० स्वदेहपारितापनिकी, परदेहपरितापनिकी च / आद्या स्वदेहे परितापन १चू०२ अ०१उ०। ज्ञा० भ०/ गलाऽऽभरणविशेषे, औ०। तपनीयमये कुर्वतः, द्वितीया-परदेहे परितापनमिति, तथा चान्यः रुष्टोऽपि स्वदेह- विचित्रमणिरत्नभक्तिवित्रे आत्मनः प्रमाणेन सुप्रमाणे आभरणविशेषे, परितापनं करोत्येव कश्विज्जडः। अथवा- स्वहस्तपारितापनिकी, जी०३प्रति० 4 अधिकाराला "पालंबपलंबमाणघोल तभूसणधरे।" प्राल