________________ पारिट्ठावणिया 873 - अभिधानराजेन्द्रः - भाग 5 पारिट्ठावणिया सग्गामम्मिय पुट्विं, सग्गामऽसती परग्गामे / / 456 / / अप्पाहेइ सयं वा, वि गच्छई तत्थ ठाविया अण्णं / असती निरचए वा, काउं ताहे व वच्चेज्जा / / 457 / / संविग्गाई ते चिय, असतीए ताहें इत्थिवग्गेण / सिद्धी साविग संजति, किटि मज्झिम कायतुल्ला वा // 458|| यदि तस्मिन ग्रामे अन्येऽपि संविना असांभोगिकाः सन्ति, तदा तैः सह परिष्ठापयन्ति, तेषामभावे असंविग्नः पार्श्वस्थाऽऽदिभिः सम, तेषामप्यभावे सारूपिकसिद्धपुत्रैः, तेषामप्यप्राप्तौ संज्ञिभिः श्रावकैः समम् / एवं पूर्व स्वग्रामे मार्गणा कर्तव्या, तत्र स्वग्रामे संझिनामप्यसति अभावे यदि परग्रामे स्वपक्षोऽस्ति तत्र कञ्चित्प्रेषयति, अन्यस्य तथाविधस्य प्रेषणयोग्यस्याभावे (अप्पाहेइत्ति) अन्यं गच्छन्तमादिशति, अन्यस्यापि गच्छतोऽसंभवे कालगतस्य पार्श्वे कश्चित् स्थापयित्वा स्वयमन्यग्राम गच्छन्ति, गत्वा स्वपक्षमन्यमानयति / अथ स कोऽपि न विद्यते यः कालगतस्य पार्श्वे स्थाप्यते, तर्हि यत्र कीटिभिर्न भक्ष्यते तत्र निरत्यये निरपाये स्थाने कालगतं कृत्वा ततोऽन्यग्रामं व्रजेत्, गत्वा संविग्राऽऽदीनानयति, प्रथमतः संविनान् सांभोगिकानानीय तैः समं परिष्ठापयति / तेषामप्यप्राप्तौ श्रावकैः समं, तेषामप्यभावे स्त्रीवर्गेण / तत्र क्रममाहप्रथमतःसारूपिकीभिः सिद्धपुत्रीभिरतुल्यवयोभिः, तासामप्यलाभे श्राविकाभिरतुल्यवयोभिः, तासामप्यलाभे वृद्धाभिः संयतीभिः, तासामप्यप्राप्तौ मध्यमकायाभिः संयतीभिः, तासामप्यलाभे तुल्याभिरपि तुल्यवयोभिरपि संयतीभिः। गण भोइए व जुंगिते, संवरमादी मुहा अणिच्छंतो। अणुसढेि अदसादी, तेहिं समं तो विगिचति तु 456 तुल्यवयसामपि संयतीनामभावे मल्लगणं वा हस्तिपालगणं वा कुम्भकारगणं वा समुपतिष्टति, ततो यान् ते सहायान् ददति तैः समं परिष्ठापयति, गणानामभावे भोजिकं ग्राममहत्तरमुपतिष्ठते ततो | यावत्सहायान् ददाति तैः सह परिष्ठापयति, तत्रापि सहायानामलाभे ये जुङ्गि का हीनजातयो हीनकर्माणश्व संवराऽऽदयश्च संवराः कचवरोत्सारकाः, आदिशब्दान्नखरोधिकास्नानकारकक्षाल-प्रक्षालकाऽऽदिपरिग्रहः / तेषामनुशिष्टिं ददाति, ततस्तैः सहायैः परिष्ठापयति। अथ ते मुधा नेच्छन्ति तदा ये अन्ये जातिजुङ्गिका वरुडाऽऽदयस्तेषामनुशिष्टि ददाति अथ तेऽपि मुधा नेच्छन्ति तदा तेषामदशानि वस्त्राणि मूल्य दीयते, अदशानामनिच्छायां ततस्तैः समं विगिञ्चयेत्। अहव रुभिज दारट्ठो, मूल्लं दाऊण नीणहा। अणुसट्ठादी तु तहियं,अण्णो वा भण्णती जती॥४६०|| तस्मिन्कालगते कदाचित् रात्रौ नीयमाने द्वारस्थो द्वारं रुन्ध्यात्. यदि किञ्चित्प्रयच्छ ततो निष्काशंददामि, क्वचिद्देशे पुनरयमाचारो-दिवसेऽपि मृतं द्वारपालस्य किश्चित् दरचा निष्क्राश्यते, तस्य रुन्धतोऽनुशिष्टिः / कर्तव्या। आदिशब्दात् धर्मकथाऽपि। तत्र यदि नेच्छति ततो यद्यन्यः कोऽपि धर्मकथामनुशिष्टिं वा श्रुत्वा ते इत्याह मुंच दाहामऽहं मुलं, उवेहं तत्थ कुव्वती। अदसा देंती वत्थे, असती साहरणं धदे॥४६१।। जइ लब्भामों आणेमो, अलद्धे तं वियाणओ। सो वि लोगरवा भीतो, मुंचते दारवालओ / / 462 / / मुश्शामु साधुमहं ते मूल्यं दास्यामि,तत्रापेक्षां साधुः कुरुत, नतं मूल्यं प्रयच्छन्तं वारयति। अथान्यः कोऽपि नैवं भणति, तदा अदशानि वस्त्राणि ददाति, तेषामनिच्छाया सदशान्यपि। अथ वस्त्राणि सदशान्यदशानि वा न सन्ति तदा तेषाभावे साधारण वदेत्। तथाहि-यदि लभ्यामहे तत आनेष्यामो, अलाभेत्वमेतस्यकलेवरस्य विज्ञायकः,एवं साधारणे उक्ते सोऽपि द्वारस्थो लोकरवभीतो नियमात मुञ्चति, अमोचने तत्तत्रैव मुक्त्वा वस्त्रोत्पादनाय गच्छन्ति, गत्वा अन्तं प्रान्तं वा वस्त्रमानयन्ति, अलाभे सोऽपि द्वारपालो मृतकेन हील्यते, ततो मुहूर्तानन्तरं स्वयमेव मुञ्चति / अज्ञातविषयेऽपवादमाहअण्णाए वावि परं, लिंग जयणाएँ काउ वच्चंति। उवओगट्ठ नाऊणं, एस विही असहायए।।४६३।। अथवा अज्ञाते अपरिचये ग्रामरूपे यतना कालगतस्य परलिङ्ग कृत्या व्रजति / कया यतनयेत्याह-उपयोगार्थ ज्ञात्वा एतावता कालेन तस्य कालगतस्य उपयोगलक्षणोऽर्थोऽभूत, नातः परं, परलिङ्गकरणेऽपि कश्चिद्दोष इति ज्ञात्वा एष विधिरसहायेष्वसहायस्य एकाकिनो द्रष्टव्यो, न तु द्विप्रभृतीनामपीति।। एएण सुत्त न गयं, सुत्तनिवातो उपंथ गामे वा। एगो व अणेगा वा, हवेज वीसुमिया भिक्खू // 46 // यदेतत् व्याख्यातमेतेन न सूत्रं गतं,किं तु सामाचारीप्रकाशनिमित्त सर्वमेतत् व्याख्यातम् / संप्रति यदधः प्रतिपादितः सूत्रनिपातः पथि ग्रामे वेतितदिदानी व्याख्यायतेएको वा अनेके वा भयेयुर्विष्वग्भूताः भिक्षवः / इयमत्र भावना / अत्र चत्वारो भगा:-एकेन साधुना एकः कालगतो दृष्टः / 1 / एकेन अनेके 2, अनेकैरेकः 3 अनेकैरनेके 4/ तत्र प्रथमभङ्ग मधिकृत्य विधिमाहएगागियं तु गामे, दलुं सोउं विगंचण तहेव / जो दाररुंभणं तू, एसो गामे विही वुत्तो।।४६५।। ग्रामे एकाकी एकाकिनं कालगतं संविग्नमसंविग्नं वा दृष्ट्वा श्रुत्वा विवेचन परिष्ठापनं तथा कुर्यात् यथोक्तमनन्तरं तावत् द्वारे निरोधनम् / एवं शेषेष्वपि भङ्गेषु संविग्नशरीरं वा असंविग्नशरीरम् वा "एगो एग पासइ, एगो णेगे,ते पुण संविग्गियरे वा जे वा" प्रागुक्तेन विधिना परिष्ठापयितव्याः / एष ग्रामे विविरुक्तः। संप्रति पथि विधिमभिधित्सुराहएमेव य पंथम्मि वि, एगमंणेगे विगिंचणा विहिणा। एत्थं जो उ विसेसो, तमहं वुच्छं समासेणं / / 466 / / (एमेव) अनेनैव प्रागुक्तेन प्रकारेण,पथ्यपि एकस्यानेकस्य च विवेचना परिष्ठापना द्रष्टव्या. नवरमत्र यो विशेषषस्तमहं समासेन वक्ष्ये।