________________ पारग 868 - अभिधानराजेन्द्रः - भाग 5 पारिट्ठावणिया ज्ञा० / नि०। व्य०। तीरगामिनि, सूत्र० १श्रु०३अ० ३उ० पर्यन्त- वेति प्रश्ने, उत्तरम् -पारणादिनेऽप वाचना कल्पते, इति ज्ञातमस्ति। गामिनि, औ० / पा०। समर्थ, आचा० २श्रु० १चू० ३अ० ३उ०। 207 प्र०। सेन० ३उल्ला०। पारणादिनाऽनन्तरमुत्तरितु कल्पते / न सर्वस्याऽपि प्रारब्धश्रुतस्य पारगामिनि, बृ०६ उ०। सिद्धान्तगामिनि, वेति प्रश्ने, उत्तरम-न कल्पते। २०५प्र०। सेन० ३उल्लाका सूत्र०१श्रु०२० 230 // पारणाईत त्रि०(पारणवत्) भोक्तरि, असहिष्णुत्वाऽऽदिना मण्डल्या पारगमण न०(पारगमन) पूरणे, पालने, 'पारणं ति वा पालणं ति वा __ बहिर्मोक्तरि, पञ्चा० १२विव०। पारगमणं ति वा एगट्ठा।" आ०चू० ५अ०। पारदारिय पुं०(पारदारिक) परदारान् गच्छति पारदारिकः / उद्पारगय त्रि०(पारगत) संसारस्य प्रयोजनवातस्य वा पर्यन्तं गते, ल०। भ्रामके.आ०म० अ०। पारदारिकाणां वृषणच्छेदः, शाल्मल्युपगृह भ०ा औ०। आ०म० / इन्द्रियविषयात्परतोऽवस्थिते, भ० 5 श०४ उ०। नाऽऽदीनि च परमाधार्मिकैः क्रियन्ते सूत्र० १श्रु०५अ० 130 पारगामि (ण) त्रि०(पारगामिन) पारो मोक्षः संसारार्णवतटवृत्तित्वा- पारद्ध त्रि०(प्रारब्ध) प्रकर्षणाऽऽरब्धे, स०६ अङ्ग / ज्ञा०ा ती०। देतत्कारणानि ज्ञानदर्शनचारित्राण्यपि पार इति / भवति हि तास्थ्या- पारद्धि स्त्री०(पापद्धि) "पापर्धा H" ||8|11235|| अपदादौ ताधर्म्यम्। यथा-"तन्दुलान् वर्षतिपर्जन्यः" अतस्तं पारं ज्ञानदर्शन पकारसा रो भवति इति पस्य रः। "सर्वत्र०-" ||276 / / इति चारित्राऽऽख्यगन्तुं शीलं यस्य स पारगामी। मुक्ते, आचा० १श्रु०२१० रलुक् / पापाऽऽधिक्ये, पापोत्कर्षे, शाकुनिके, पुं० प्रा०१ पाद। 20aa संसारस्य कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तगामिनि, आचा० पारमाणि पुं० परमक्रोधसमुद्घाते, स्था०३ ठा०४ उ०। बृ०॥ १श्रु०६अ०५उ०॥ पारय (देशी) सुराभाण्डे, दे०ना०६वर्ग 38 गाथा। पारण न०(पारण) भोजने, सूत्र०२श्रु०६अ०। पञ्चा०। आचा०। (कस्य पारस पुं०(पारस) अनार्यदेशविशेषे, प्रव०१४८ द्वार। प्रज्ञा०। आ०म०। तीर्थकरस्य किं पारणकद्रव्यं प्रथममासीदिति 'उसह' शब्दे द्वितीयभागे सूत्रातजाते म्लेच्छमनुष्येच शब्द०) 1133 पृष्ठे उक्तम्।) पारसकूल न०(पारसकूल) पारसदेशसीमायाम, आ०म० 10 // पारणा स्त्री०(पारणा) परिसमाप्तौ, पञ्चा०विव० श्रीआदिदेवस्य श्रेयांसेन बहुभिरिक्षुरसकुम्मैः धारणा कारिता, एकेनैवेक्षुरसकुम्भेन वेति पारसी स्त्री०(पारसी) पारसाऽऽख्यानार्यदेशोत्पन्नायां दास्याम्, भ०६ साक्षरं प्रसाद्यमिति प्रश्ने, उत्तरम् -'मत्वेति प्रमदोत्पन्नरोमाञ्चः सोम श०३३उ०। रा०) भूपभूः / उत्पाद्येक्षुरसैः पूर्णान्, घटानागाजिनान्तिकम् // 1 // '' इति पाराभोय पुं०(पाराऽऽभोग) पारं संसार आभोगयन्तिप्रापयन्तीति। ऋषिमण्डलवृत्तौ 7 पत्रे। पारप्रापके, कल्प०१अधि० ८क्षण। . तावदावसथद्वारि, राजसूनोरुपायने। पारायणन०(पारायण) सूत्रार्थतदुभयानां पारगमने, व्य० ४उ०। आ०म०। केनचिचक्रिरे कुम्भाः , नवेक्षुरससंभृताः॥२६१।। विशे श्रेयासो जातिस्मरणात्, भिक्षादोषोज्झितं रसम्। पारावअ (देशी) गवाक्षे, देना०६वर्ग 43 गाथ। मत्वा कल्प्यममुं स्वामिन् ! गृहाणेत्यभ्यधात् प्रभुम् // 262 / / पारावय पुं०(पारापत)"पारापतेरो वा" ||१८|पारापतशब्दे प्रभुणाऽप्यञ्जलीकृत्य, पाणिपात्रे पुरोधृते। रस्थस्यात एद्वा भवति। पारेवओ। पारावओ। प्रा०१पादा वृक्षविशेषे, स रस कलश श्रेण्याश्चिक्षेपेक्षुसमुद्भवम्॥२६३॥ जं०४ वक्षा पक्षिविशेषे, ज्ञा० १श्रु०१अ०। इति श्रीअमरकविकृते पद्मानन्दकाव्ये त्रयोदशे सर्गे। पारावार पुं०(पारावार) समुद्रे, आ०क० 10 // "मयरहरोसिंधुवई, सिंधू "अत्रान्तरे कुमारस्य, प्राभृत्ये केनचिन्मुदा। रयणायरो सलिलरासी / पारावारो जलही, तरंगमाली समुद्दो य नवेक्षुरससंपूर्णा, ढौकयां चक्रिरे घटाः / / 60|| ||8||" पाइ० ना० गाथा। ततो विज्ञातनिर्दोष-भिक्षादानविधिः स तु। पारासर पुं०(पाराशर) स्वनामख्याते पराशराऽऽत्मजे मुनौ, "पारासरे गृह्यतां कल्पनीयोऽयं, रस इत्यवदद्विभुम् // 11 // दगं भोचा'' (3) / सूत्र० १श्रु०५अ० १उ०। उत्त०। ज्ञा० प्रभुरप्यञ्जलीकृत्य, पाणिपात्रमधारयत्। पारिग्गहिया स्त्री०(पारिग्रहिकी) परिग्रहे भवायां क्रियायाम, स्था० उत्क्षिप्योरिक्षप्य सोऽपीक्षु-रसकुम्भानलोठयत्।।६२॥" १ठा० / आवा इति श्रीहेमचन्द्रसूरिकृतऋषभदेवचरित्रे तथैवान्तर्वाच्य च वसु पारिजाणिय न०(पारियानिक) परियानं देशान्तरगमनं तत्प्रयोजनह येषां देवहिण्डौ प्रथमखण्डे च इत्यादिग्रन्थाक्षरानुसारेण बहुभिरिक्षुर-रसघटैः तानि पारियानिकानि गमनप्रयोजनानीत्यर्थः / देवानामशाश्वतेषु नगरापारणा जातेति। ऽऽकारेषु विमानेषु, स्था० 10 ठा०। ('परिया-णियविमाण' शब्देऽतथा "ताहे सयं चेव खोअस्स रसघडगं गहाय भावसुद्धेणं पडि स्मिन्नेव भागे 628 पृष्ठ उक्तानि) परियानप्रयोजनेषु, भ० ११श० गाहगसुद्धणं तिविहेणं तिकरणसुद्धेणं दाणेणं पडिलाभिस्सामि त्ति' 1130 / बृज इत्याद्यावश्यकचूयावश्यकनियुक्तिहारिभद्रवृत्ति तद्वा-दशसहस्रा- पारिजाय पुं०(पारिजात) सुरद्रुमविशेषे, अन्त०१श्रु०३वर्ग ८अारा वृत्तिवर्द्धमानसूरिकृतवृषभचरित्रकल्पकिरणावलीप्रभृतिग्रन्थानुसारेण पारिट्ठावणिया स्त्री०(पारिस्थापनिकी) परि सर्व : प्रकार: त्वेकेनैवेक्षुरसघटेन पारणा कारितेति ज्ञायते, एतदाश्रित्य निर्णयस्तु | स्थापनं परिस्थापनमपुनर्गहणतया न्यास इत्यर्थः, तेन सर्वविद्वेद्य इति। 27 प्र० सेन० ३उल्लाका पारणादिने वाचना कल्पतेन | निवृत्ता पारिस्थापनिकी। आव० 4 अ०। सर्वथा त्यजल