________________ पारंचिय 867- अभिधानराजेन्द्रः - भाग 5 पारग खित्ताओ पारंची, कुलगणसंघालयाओ वा||१८|| यद्यग्लानस्तदा स्वयमेव भक्तपानाऽऽदिकमानयति, प्रतिलेखनामुद्वर्तजत्थुप्पन्नो दोसो, उप्पजिस्सइ व जत्थ नाऊण। नाऽऽदिक च करोति / अथ ग्लानस्तस्याऽऽचार्योऽन्यो वा साधुभक्ततत्तो तत्तो कीरइ, खित्ताओ खित्तपारंची ||6|| पानाऽऽद्युपनयति, उद्वर्तनाऽऽदिकं च करोति। सूत्राऽर्थेषु वाऽऽचार्योऽन्यो वसतिः प्रस्तावाद् ग्रामः, निवेशनम् एकनिर्गमप्रवेशनद्वारो ग्राम-- वा तस्य पृच्छायामुत्तरमपि ददाति / एवमेतत् संक्षेपतः पाराञ्चिकाऽर्ह योरन्तराले व्यादिगृहाणां संनिवेशः / एवंविधस्वरूप एव ग्रामान्तर्गतः प्रायश्चित्त भणितम्। जीता। पाटकः। 'साही" शाखारूपेण श्रेणिक्रमेण स्थिता ग्रामगृहाणामेकतः पाराश्चिकस्य गणानुज्ञापरिपाटिः / नियोगपुरं निश्चिताः योगाऽऽदिना कृतव्यापारा यस्य स पारंचियं भिक्खू गिलायमाणं नो कप्पइ तस्स गणावनियोगो राजा, तस्य पुरं राजधानी; देशो जनपदः, राज्य राष्ट्र यावत्सु च्छे दियस्स निज्जू हित्तए अगिलाए तस्स करणिज्ज वेदेशष्वको भूपतिः राजा तावद्देशप्रमाणम् / एतेषा द्वन्द्वः / तस्मात यावडियं०जाव रोगातंकाओ विप्पमुक्के ततो पच्छा तस्स अहालहुस्सगो ववहारो पट्टवियव्वे सिया६|| क्षेत्रात्पाराश्चिकः कुलगणसट्टाऽऽलयाद्वा कुलगणसङ्घानामा सामस्स्येन यत्र क्षेत्रे लयन मिलनं तरभादा यत्र क्षेत्रे वसतिनिवेशनाऽऽदिके उत्पन्नो अथाऽस्य सूत्रस्य पूर्वसूत्रेण सह कः संबन्धः? उच्यतेदोषः पाराशिकाऽऽपत्तिकारी, उत्पत्स्यते च यत्र तिष्ठतो दोषस्तं ज्ञात्वा सगणे गिलायमाणं, कारणे परगच्छमागयं वावि। ततस्ततः क्षेत्रात् क्षेत्रपारा-चिकः क्रियते। मा हुण कुज्जा णिज्जू-हमगिलाए एस संबंधो ||18|| कालतपःपाराञ्चिकावाह यथाऽनवस्थाप्यस्य कर्तव्य तथा प्रतिपन्नपाराञ्चितप्रायश्चित्तजत्तियमित्तं कालं, तवसा पारंचियस्स विसए वा। स्याऽपि,न पुनरेवं निर्वृहितो निष्कासित इति कृत्वा स्वगणे ग्लायन्तं रोगाऽऽतङ्कवशतो ग्लानिमुपगच्छन्तं, यदि वा प्रागुक्तैरशियाऽऽदिभिः कालो दुविगप्पस्स वि, अणवठ्ठप्पस्स जोऽमिहिओ 100 कारणैः परगच्छमागतं, मा, हुनिश्चितं वैयावृत्त्यविषय न कुर्यात् नाकार्षीत्, सूचकत्वात् सूत्रस्य यो यावन्तं कालमनुपशान्तदोषोऽनुपरतपाराशि किं तु तस्याऽपि वैयावृत्त्यमवश्यमग्लान्या कर्तव्यम् तथा प्रतिपन्नपाकाऽऽपत्तिहेत्वतिचारः स तावन्तं कालं कालपाराञ्चिकः। ततः पाराश्चिको राञ्चितप्रायश्चित्तस्याऽपि तत्र गणे क्षेत्रवहिःस्थि: स्याऽऽचार्यः स्वयमुदन्तं द्विधा-आशातनापाराश्चिकः, प्रतिसेवनापाराधिकश्वा आद्यः प्रागुक्त वहति, परगणेऽपि कारणवशादायातस्य तदीय आचार्यः करोति यथासूत्रं रूपः / प्रतिसेवनापाराश्चिकस्त्रिधादुष्टः, प्रमत्तोऽन्योन्यं कुर्वाणश्च / वैयावृत्त्यमित्येष पूर्वसूत्रेण सहास्य सूत्रस्य संबन्धः / अनेन संबन्धेनाआद्यन्त्यभेदी प्रागुक्तरूपौ / प्रमत्तो मूढः। स पञ्चधा कषायविकथा ऽऽयातस्याऽस्य व्याख्या कर्तव्या / सा च प्राग्वत्। व्य० २उ०। जीता मद्येन्द्रियनिद्राऽऽख्यैः प्रमादभेदैविस्तारेणाऽऽख्येयः, अस्य चतपःपारा पारंपर (देशी) राक्षसे, देखना०६वर्ग 44 गाथा। ञ्चिकस्य द्विविकल्पस्याऽपिस एव कालः प्रमाणसमयो यःपूर्वमनवस्था पारंपरिय न०(पारंपर्य) प्रणालिकायम्, "आयरियपारंपरियं।' आचार्याः प्यस्याऽभिहितः। तस्य चेयं योजना- आशातनातपःपाराश्चिकस्य सुधर्मस्वामिजम्यूनामप्रभवार्यरक्षिताऽऽद्यास्तेषां प्रणालिका पारम्पर्यम् / द्विकल्पस्याऽपि स एव जघन्येन षण्मासः, उत्कर्षेण वर्षम्। प्रतिसेवना सूत्र० १श्रु०१३अ० पाराश्चिकस्य तु जघन्येन वर्षम्, उत्कर्षेण द्वादश वर्षाणि / तथा पाराश्चि पारंभ पुं०(प्रारम्भ) आद्यकृतौ, हा० 25 अष्ट०। कमपि अनवस्थाप्यमिव संहननाऽऽदिगुणवत एवादीयते, तपोऽपि पारंभमंगल न०(प्रारम्भमङ्गल) आदिमङ्गले, हा० २५अष्ट०। पारिहारिकाऽऽख्यमनवस्थाप्यस्येव पाराधिकस्याऽपि भवति। पारक त्रि०(पारक) छेदके, "पारकेय सव्वेसिं संसयाणं।'' सर्वेषां संशयाना प्रतिपन्नपाराश्चिकस्य साधोर्विधिमाह छेदक इत्यर्थः / प्रश्र०५संब० द्वार। ' एगागी खित्तबहिं, कुणइ तवं सुविउलं महासत्तो। पारकेर त्रि०(परकीय) "परराजभ्यां क-डिक्कीच" ||62 / 148|| अवलोयणमायरिओ, पइदिणमेगो कुणइ तस्स / / 101 / / इदमर्थस्य प्रत्ययस्य केराऽऽदेशः। पारकरं। प्रा०२ पाद।"अतः समृएकाकी महासत्त्वो जिनकल्पिकप्रतिरूपः क्षेत्रा बहिः स्थितः सुविपुलं ध्यादौ वा" ||811 / 4 / / इत्यादेरकारस्य दीर्घो जातः। परसम्बपारिहारिकतपोरूपं तपः करोति / स च यत्र यत्र क्षेत्रे आचार्या विहरति धिनि, प्रा० १पाद। ततस्ततः क्षेत्रादड़योजनं परिहृत्य बहिः तिष्ठति, बहिःस्थितस्य च पारक त्रि०(परकीय) परसम्बन्धिनि, "परराजभ्यां कडिको तस्याऽऽचार्यः प्रतिदिवसमवलोकनं करोति, सूत्रार्थपौरुष्यौ द्वेअपि दत्त्वा च" ||82 / 148|| इति कः। प्रा०२पाद। "जइ भग्गां पारक्कडा, तो तस्य समीप याति, अर्थपौरुषीमदत्त्वा वा याति / अथवा-द्वे अप्यदत्त्वा सहि ! मज्झु पिएण। अह भग्गा अम्हं तणा, तोते मारिअडेण।।१॥" यदि याति। अथाऽऽचार्यो दुर्बलस्तत्समीपे गन्तुमक्षमः कुलगणाऽऽदिकार्येण भग्नाः परकीयास्ततो सखि ! मम प्रियेण / अथ भग्ना अस्माकं ततस्तेन वा व्यापृतः ततो गीतार्थ शिष्यं तत्र प्रेषयति, तत्र चाऽऽचार्यस्याss- मारितेन। प्रा०४पाद।। चार्यप्रषितस्य वा शिष्यस्य तत्समीपं गच्छतस्तत्समीपादागच्छतो | पारग त्रि० (पारग) पारं गच्छतीति पारगः / आचा० 1 श्रु० वाऽपान्तराले साधवो भक्तं पानं चोपनयन्ति / पारानिकसाधुस्तु | अ० १उ०। पारगामिनि, आचा० 170 8 अ० 8 उ०॥