________________ पायच्छित्त 856 - अभिधानराजेन्द्रः - भाग 5 पायलेहणिया डिक्कमणारिहे, तदुभयारिह, विवेगारिहे, विउस्सगारिहे, पायट्ठवण न०(पात्रस्थापन) पादट्ठवण' शब्दार्थे, बृ० ३उ०। तवारिहे, छेयारिहे, मूलारिहे। स्था० ८ठा०। पायड त्रि०(प्रकट) आकाशीभूते, विशे० साक्षात्परिस्फुरति, चं०प्र० नवविहे पायच्छित्ते पण्णत्ते / तं जहा-आलोयणाजाव १पाहु०१पाहु० पाहु०। मूलारिहे अणवठ्ठप्पारिहे। स्था० ठा० पायण न०(पायन) लोहकारेण तापितकुट्टिततीक्ष्णधारीकृतपुनदसविहे पायच्छित्ते पण्णत्ते / तं जहा-आलोयणारिहे स्तापितानां जले निवोलने, ज्ञा० १श्रु०७अ० भण्डे, नं०। अङ्गणे, दे० पडिक्कमणारिहे, तदुभयारिहे, विदेगारिहे, विउस्सग्गारिहे, ना०६वर्ग 40 गाथा। तवारिहे, छेदारिहे, मूलारिहे, अणवट्ठप्पारिहे, पारंचियारिहे। पायणिजोग पु०(पात्रनिर्योग) पादणिजोग' शब्दार्थ,बृ० ३उ० इह च प्रायच्छित्तशब्दः अपराधे, तच्छुद्धौ च दृश्यते, तदिहापराधेदृश्यः / पायदद्दरय न०(पाददर्दरक) 'पाददद्दरय' शब्दार्थ, जी०३ प्रतिक अत्र (आलोयणारिहे त्ति) आलोचना निवेदना, तल्लक्षणां शुद्धि ४अधि० यदर्हत्यतिचारजातं तदालोचनार्हमेवमन्यान्यपि केवलं प्रतिक्रमण पायत्ताणीय न०(पादात्यनीक) पादत्ताणीय' शब्दार्थे, उत्त०१८अ० मिथ्यादुष्कृतं, तदुभयमालोचनामिथ्यादुष्कृते विवेकोऽशुद्धभक्ताऽऽ- पायत्ताणाहिवइ पुं०(पादत्राणाधिपति) 'पादत्राणाधिपति' शब्दार्थ, दित्यागः, व्युत्सर्गः कायोत्सर्गः, तपो निर्विकृतिकाऽऽदिछेदः प्रव्रज्या- कल्प० १अधि०२क्षण। पर्यायहस्वीकरणं मूलं महाव्रताऽऽरोपणम् अनवस्थाप्यम् कृततपसो पायपडिमा स्त्री०(पात्रप्रतिमा) पात्रप्रतिमा उद्दिष्टदारुपात्राऽऽदि याचिष्ये, व्रतोरोपणं पाराञ्चिकम् लिङ्गाऽऽदिभेदमिति। प्रायश्चित्तं च तपः उक्तम्। तथा प्रेक्षित, तथा दातुः स्वाङ्गिकंपरिभक्तप्रायं द्वित्रिषु वा पात्रेषु पर्यायेण भ० २५श०७30स्था०आवला आ००। दुःस्वप्नाऽऽदिविघातार्थ परिभुज्यमान पात्रं याचिष्य इति उज्झितधर्मिकमिति चतुर्थी / स्था० करणीये कर्मविशेषे, भ०। ४ठा० 330 पादच्छुप्सन० पादेन वा छुप्तश्चक्षुर्दोषपरिहारार्थ पादच्छुमः / भ० २१०५उ०। पायपमजण न०(पादप्रमार्जन) पादपमजण' शब्दार्थ, नि०चू० १५उ०। पादे पादेन वा छुपे, दशा० १०अ०॥ कयकोउयमंगलपायच्छिता।" विपा० पायपप्फोडण न०(पादप्रस्फोटन) पादपप्फोडण' शब्दार्थे, व्य०६उ०। १श्रु०२अ॥ पायपरियावण्ण त्रि०(पादपर्यापन्न) पादपरियावण्ण' शब्दार्थे, आचा० पायच्छित्तकरण न०(प्रायश्चित्तकरण) प्रायो बाहुल्येन चित्त जीव मनो २श्रु० १चू० १अ० ११उ० वा शोधयति पापं विनक्ष्यति वा पश्चात् प्रायश्चित्तम् / तत्करणम्, पायपलंब न०(पादप्रलम्ब) पादपलंब' शब्दार्थे, ज्ञा० १श्रु० 10 // प्रायश्चित्तकरणम् / प्रायश्चित्ताऽऽचरणे, ध० २अधि०। पायपास पुं०(पादपाश) 'पादपास' शब्दार्थे, सूत्र० १श्रु०१अ० 220 प्रायश्चित्तकरणफलम् पायपुंछण न०(पादप्रोञ्छन) पादपुछण' शब्दार्थे, औ०। पायच्छित्तकरणेणं मंते ! जीवे किं जणयइ? पायच्छि- पायप्पहड (देशी) कुकुटे, दे०ना०६वर्ग 45 गाथा। त्तकरणेणं पावकम्मविसोहिं जणयइ, निरइयारे आवि भविस्सइ, पायबंधण न०(पादबन्धन) पादबंधण' शब्दार्थे, प्रश्न०५संव० द्वार। सम्मं च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ / पायबद्ध न०(पात्रबद्ध) पादबद्ध' शब्दार्थे, जं० १वक्ष०ा आयारं च आयारफलं च आराहेइ!१६ / पायय न०(पात्रक) अल्पे पात्रे, स भिक्षुः स्वकीयं परकीयं वा पात्रक हे भदन्त ! प्रायश्चित्तकरणेन पापशुद्धिकरणेन आलोचनाऽऽदिकेन समाधिस्थानं गृहीत्वा। आचा० २श्रु० २चू०३ अ० जीवःकि जनयाते?, गुरुर्वदति-हे शिष्य ! प्रायश्चित्तकरणेन पापकर्म- | *प्राकृत न० प्रकृती भवं प्राकृतम् / बृ० 130 १प्रकला संस्कृतविशोधिं जनयति, ततश्च निरतीचारोऽतिचाररहितो भवति, सम्यक् विकृतिरूपे भाषाभेदे, बृ०१३० १प्रक०। "बालस्त्रीमूढमूर्खाणां, नृणां प्रायश्चित्तं प्रतिपद्यमानः सन्मार्ग सम्यक्त्वं च पुनर्गिफलं मार्गस्य चारित्रकाक्षिणाम्। अनुग्रहाय तत्वज्ञैः, सिद्धान्तःप्राकृतः स्मृतः॥१॥" सम्यक्त्वस्य फलं ज्ञानं तत् विशोधयति च पुनराचारं आराधयति, दश०३अग आचारशब्देन चारित्रमाराधयतिपुनराचारस्य फल मोक्षमाराधयति *पापक पुं० नीचे, "अहमा इयरा य पायया नीया।" पाइ० ना० साधयति / उत्त०२६अ०। आव०॥ 103 गाथा। पायजालग न०(पादजालक) पादजालक' शब्दार्थ, प्रश्न० 5 संव० पायल (देशी) चक्षुषि, देवना०६वर्ग ३गाथा। द्वार। पायलग्ग त्रि०(पादलग्न) पादलग्ग शब्दार्थे , पञ्चा०१८विव०) पायजालघंटिया स्त्री०(पादजालघण्टिका) पादजालघंटिया' शब्दार्थे, | पायलित्त पुं०(पादलिप्त) 'पायलित' शब्दार्थे, आक०। औ०। पाथलेहणिया स्त्री०(पादलेखनिका) 'पादलेहणिया' शब्दार्थे, वृ० 330 //