________________ पायव 857 - अभिधानराजेन्द्रः - भाग 5 पारंचिय पायव पुं० पादप) वृक्ष, उत्त० ५अ०। "साही विडवी वच्छो, महीरुहो पारंक (देशी) सुरामानभाण्डे, देखना० ६वर्ग 41 गाथा। पाययो दुमो य तरू।'पाइन्ना०५४ गाथा। पारंगम पुं०(पारंगम) पारं गच्छतीति पारं गमः / परकूलगन्तरि, गमनं पायवगण पुं०(पादपगण) पादवगण' शब्दार्थे, दश०१० गगः, पारस्य पारे वा गमः पारगमः / परतटगमने, आचा०१श्रु०२अ० पायविहारचार पुं०(पादिविहारचार) पादविहारधार' शब्दार्थे, आचा०। 330 / ('अतीरंगमा एए ण य तीरंगमित्तए अपारंगमा एए ण य पारंगपायस न०(पायस) पायसो-खीरी' पाइना० 240 गाथा / परमान्ने, मित्तए।'' 'अपारंगम' शब्द प्रथमभागे 606 पृष्ठे व्याख्यातम्) अथ आ०म० अ० जी० आ०क०। तीरपारयोः को विशेष इति? उच्यते-तीर मोहनीय क्षयः, पारं पायसंजय पुं०(पादसंयत) कारणं विना कूर्मवल्लीने, दश०६अ० ३उ०। शेषघातिक्षयः / अथवा तीरं घातिचतुष्टयाऽपगमः, पारं भवोपग्राहिपायसंवाहण न०(पादसंवाहन) पादसंवाहण' शब्दार्थ, नि०यू० ३उ०॥ कर्माभाव इत्यर्थः / आचा०१श्रु०२अ०३उ०॥ पायसम न० (पादसम) 'पादसम' शब्दार्थे, स्था० ५टा० 170 / पारंगय त्रि०(पारङ्गत) पारं पर्यन्तं संसारस्य प्रयोजनवातस्य वा गतः पायसीसग न०(पादशीर्षक) पादसीसग' शब्दार्थे, जी० ३प्रति० 4 पारं गतः। सिद्धे, आव० 40 अधिन पारंचिय न०(पाराश्चिक) पारं तीरं तपसाऽपराधस्याञ्चति गच्छति ततो पायार पुं०(प्राकार) दुर्गे, (किल्लो गुजराती) 'सारो पायारो'' पाइ० ना० दीक्ष्यते यः स पाराञ्चिः, स एव पाराश्चिकः, तस्य यत्तत्पाराशिकम्। 237 गाथा। स्था० ३ठा०४ उ०। पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चिपायाल पु०(पाताल) पत-आलम्। धरायास्तलस्थे भुवने, ज्योतिषोक्ते ताभावादपराधाना पारमञ्चति गच्छतीत्येवं शील पाराश्चिकम् / ध० लग्नाचतुर्थे स्थाने च / वाचला वलयामुखपातालकलशेषु,प्रश्न० ३अधि०। व्य० जी० दशमप्रायश्चित्ते, तच्छोध्यातिचारकर्तृपुरुषे, ३आश्र0 द्वार। अनु०। औ० भला "पायालं च रसायलं।" पाइ० ना० स्था० १०ठा० / पचान तपोविशेषेणैवाऽभिचारपारगमने, औ० ग01 171 गाथा। पाराञ्चित नायस्मिन् प्रतिसेविते लिङ्ग क्षेत्रकालतंपसा पारम-चितमर्हपायालकलस पुं०(पातालकलश) समुद्रमध्यवर्तिषु (प्रव०१ द्वार) तीति पाराञ्चितम् / व्य० १उ०। स्था०। कलयामुखप्रभृतिषु, प्रश्न० १आश्र० द्वार। तओ पारंचिया पन्नत्ता / तं जहा-दुढे पारंचिए,पमत्ते पारंचिए, पायालगंगा स्त्री०(पातालगङ्गा) स्वनामख्यातायां नेमिनाथप्रतिमायाम, अन्नमन्नं करेमाणे पारंचिए // 2 // शौर्यपुरे शव जिनाऽऽलये पालिनगरे मथुराया द्वारकायां सिंहपुरस्त- त्रयः पाराशिकाः प्रश्रप्ताः। तद्यथा-दुष्टः पाराश्चिकः, प्रमत्तः पाराधिकः, म्भतीर्थ पातालगङ्गाभिधः श्रीनेमिनाथः / ती०४३ कल्प। अन्योऽन्यं परस्पर मुखपायुप्रयोगतः प्रतिसेवनां कुर्वाणः पाराश्चिक इति पायावच पु०(प्राजापत्य) प्राकृतलोके, बृ० १३०३प्रक०। चं० प्र०। ज्यो०। सूत्रसमासार्थः। एकोनविंशतितमे चतुर्दश वाऽहोरात्रमुहूर्ते ,स०३०सम०। .. अथ विस्तरार्थ भाष्यकृद्विभणिपुराहपायाहिण न०(प्रादक्षिण्य) नमस्कारपाटेन निवेदने, पं०व०३द्वार। अंचु गति पूयणम्मि य, पारं पुणऽणुत्तरं बुधा बिंति / पार धा०(शक्) मर्षणे, "शकेः चय-तर-तीर-पाराः" ||8|4|16|| | सोधीएँ पारमंचइ, णयावि तदपूजियं होति / / 63|| इति शके: पाराऽऽदेशः / 'पारइ / ' शक्नोति / धारयतेरपि-'पारे।।' 'अञ्चु' गतिपूजनयोरिति वचनात् अञ्चुधातुर्गती पूजने वा गृह्यते। तत्र प्रा०४पाद। गत्यर्थो यथा-पारं तीरं गच्छति येन प्रायश्चित्तेनाऽऽसेवितेन तत्पारा*पार पुं०ाना तटे,परकूले, आचा० १श्रु०२अ०३ उ०। सूत्रका स्था०। शिकम् / अथ पारं कमुच्यते? इत्याह-पारं पुनः संसारसमुद्रस्य तीरभूतविशेला तीरे, पर्यन्तगमने, सूर०२ श्रु० १अ०। 'परतीरं पारं।'' पाइ० मनुत्तरं निर्वाण बुद्धास्तीर्थकृदादयो ब्रुवते / अनेन मिलितेन साधुर्मोक्ष ना० 226 गाथा / वृ०। स्था०। नरकाऽऽदिके परलोके, सूत्र० १श्रु० गच्छतीति भावः / तद्यस्याऽऽपद्यतेऽसावप्युपचारात्पाराश्चिकमुच्यते। ६अ। मोक्षे, संसारार्णवतटवृत्तित्वादेतत्कारणेषु ज्ञानदर्शनचारित्रेषु, यथा शोधेः पारं पर्यन्तमञ्चति यत्तत्पाराञ्चिकमपश्चिम प्रायश्चित्तआचा० १श्रु०२अ०२उ० मित्यर्थः / / पूजार्थो यथा-नचाऽपि नैव तत्प्रायश्चित्तपारगमनमपूजितं, *प्राकार पु०।"व्याकरण-प्राकारागते कगोः" ||8 / 1 / 268 / / / किंतु पूजितमेव। ततो येन तपसा पार प्राषितेनाच्यते श्रीश्रमणसङ्घन इति कलुक् वा / 'पारो। पाआरो।' नगरभित्तौ, प्रा० १पाद / पूज्यते तत्पाराशिकं पाराचितं वाऽभिधीयते, तद्योगात्साधुरपि पारअ पु०(प्रावारक यावत्तावन्जीविताऽऽवर्तमानावट-प्रावार-क- | पाराञ्चिकः / देवकुलैवमेवे वः" ||81 / 271 / / इति सस्वरव्यञ्जनस्य वा लुक् / अथ तमेव भेदतः प्ररूपयतिपारओ। पावारओ। उत्तमौर्णवरसे, प्रा० १पाद। आसायणपडिसेवी, दुविहो पारंचितो समासेणं।