________________ पामिच्च 855 - अभिधानराजेन्द्रः - भाग 5 पायच्छित्त ग्यते, ततस्तमधिकृत्य कलहाऽऽदयो दोषाः सम्भवन्ति, तस्मा- पायगुड पुं०(पाकगुड) कथितद्रवगुडे, येन खज्जकाऽऽदि लिप्यते। ध०२ लोकोत्तरमपि प्रामित्यं न कर्त्तव्यम् / अधिका अत्रैवापवादमाह पायचार पुं०(पादचार) पादचार' शब्दार्थे, ज्ञा० १श्रु०१अ०॥ उचत्ताए दाणं, दुल्लभ खग्गूड अलस पामिचे। पायच्छित्त न०(पापच्छित) पापं छिनन्तीति पापच्छित् / अथवातं पि य गुरुस्स पासे, ठवेइ सो देइ मा कलहो // 322|| व्यवस्थितप्रायश्चित्तम् / दश० १अ० स्था० स० पापच्छेदकत्वात् इह दुर्लभे वस्त्राऽऽदौ सीदतः साधोर्यदि वस्त्राऽऽदिकमपरेण साधुना प्रायश्चित्तं, विशोधकत्वाद्वा प्राकृते ''पायच्छित्तमिति।'' शुद्धौ, तद्विषये दातुमिष्यते,तर्हि तस्य 'उच्चतया' मुधिकतया दानं कर्त्तव्यं, न प्रामित्य शोधनीयातिचारे, स्था०३ठा० 4 उ०। नि०चू०। औ० भ०। (''पावं करणेन, तथा यः 'खगूडः कुटिलो वैयावृत्त्यादौन सम्यग् वर्तते, योऽपि छिदइ०" (1508) इत्यादिगाथा पच्छित्त' शब्देऽस्मिन्नेव भागे 126 चालसः, तौ दुर्लभवस्त्राऽऽदिदानप्रलोभनेनाऽपि वैयावृत्त्यं कार्येत, पृष्ठ गता)व्याख्याविशेषो दीपापं कर्मोच्यते, तत्पापं छिनत्ति यस्माततस्तद्विषयं प्रामित्यं सम्भवति, तत्रापि तद्दीयमानं वस्त्राऽऽदिकं दायको त्कारणात्प्राकृतशैल्या "पायच्छित्तं ति" भण्यतेतेन कारणेन, संस्कृते गुरोः पार्श्वे स्थापयेत्, न स्वयं दद्यात्, ततः स गुरुर्ददाति, मा भूदन्यथा तुपापं छिनत्तीति पापच्छिदुच्यते। आव०५अ० तयोः परस्परं कलह इति कृत्वा / उक्तं प्रामित्यद्वारम्। पि०। पं०व०॥ *प्रायश्चित्त न०। प्रायशो वा चित्तम् जीवं शोधयति कर्ममलिनं विमलीप्रवन करोति तेन कारणेन प्रायश्चित्तमित्युच्यते / प्रायो वा बाहुल्येन चित्तं स्वेन प्रतिग्रहं प्रामित्ययति स्वरूपेण अस्मिन्सतीति प्रायश्चित्तं, प्रायोग्रहणं संवराऽऽदेरपि तथाविधजे भिक्खू पडिग्गहं पामिचेइ, पामिच्चावेइ, पामिच्चमाहर्ट्स चित्तसद्भावादिति गाथार्थः / आव०५अ०) स्था०। आ०चू०। पञ्चा०। दिज्जमाणं पडिग्गाहेइ, पडिग्गाहृतं वा साइज्जइ // 2 // "प्रायः पापं विविनिर्दिष्ट, चित्तं तस्य च शोधनम्।" इत्युक्तेः। अथवाजे पोतं पामिच्चे इत्यादि उच्छिण्ण गेण्हति, गेण्हावेति. अणुमोदेति प्रकर्षेण अथते गच्छति अस्मादाचारधर्म इति प्रायो मुनिलोकस्तेन तस्स चउलहु। नि०चू० १४उ०ा आचा०बृक्षा चिन्त्यते स्मर्यतऽतिचारविशुद्ध्यर्थमिति निरुक्तात् प्रायश्चित्तम् / पामुक्त त्रि० (प्रमुक्त) ''पामुक विच्छडिअं, अवहत्थि उज्झिअं चत्त / " अनुष्ठानविशेषे, ध०३अधिका(प्रायश्चित्तस्य सर्वोऽधिकारः 'पच्छित्त' शब्देऽस्मिन्नेव भागे 126 पृष्ठे गतः) पाइ० ना०७६ गाथा। भेदाःपामोक्ख त्रि०(प्रमुख) प्रवरे, ज्ञा०१श्रु०५अ०। आ०म०। तिविहे पायच्छिते पण्णत्ते / तं जहा-आलोयणारिहे, प्रमोक्ष पुं० आक्षेपस्य परिहारे, उत्तरे, ज्ञा०१श्रु०५अ०। पडिक्कमणारिहे, तदुभयारिहे। पाय पुं०(पाक) स्विन्त्रताऽऽपादने, अनु०॥ तच्च विधा, दशविधत्वेऽपि तस्य त्रिस्थानकानुरोधादिति। आलोचप्रातर् अव्य० / प्रभातसमये, सू०प्र०२पाहु० १पाहु०। पाहु०। उत्ता नाह,प्रतिक्रमणार्ह ,तदुभयार्हम्। स्था० ३ठा० ४उ०) स्था०। प्रत्युषसि, सूत्र० १श्रु०७अ०। पानं पायः। पाने, ज्ञा० १श्रु०१० तिविहे पायच्छित्ते पण्णत्ते / तं जहा-णाणपायच्छित्ते, प्रायस् अव्य०। बाहुल्ये, आ०चू० ५अ० बृ०॥ पं०व०। पञ्चा०। आव० दंसणपायच्छित्ते, चरित्तपायच्छित्ते। प्रायशब्दोप्यत्र / स्था। (नाणेत्यादि) ज्ञानाऽऽद्यतिचारशुद्ध्यर्थं यदालोचनाऽऽदि ज्ञानापात्र ना पात्रेऽपि / स्था० ऽऽदीनां वा योऽतिचारस्तज्ज्ञानप्रायश्चित्ताऽऽदि तत्राऽकालाविनयाध्ययपाद पुं०। किरणे, "अंसू रस्सी पाया, करा मऊहा गहत्थिणो नाऽऽदयोऽष्टावतिचारा ज्ञानस्य शङ्किताऽऽदयोऽष्टौ दर्शनस्य, मूलगुणोकिरणा।" पाइ० ना०४७ गाथा। चरणे, "चलणा कमा य पाया।" त्तरगुणविराधनारूपाः विचित्राःचारित्रस्येति / स्था० ३ठा० ४उ०। पाइ० ना० 106 गाथा सानौ, "पाया कडया साणू।'' पाइ०ना० 135 (चतुर्विधप्रायश्चित्तविचारः पच्छित्त' शब्देऽस्मिन्नेव भागे 126 पृष्ठ गतः) गाथा। छविहे पायच्छित्ते पण्णत्ते / तं जहा-आलोयणारिहे, पायए अव्य०(पातुम्) गलादधो द्रवं कर्तुमित्यर्थे , भ०६श०३३उ०। पडिक्कमणारिहे, तदुभयारिहे, विवेगाहरिहे, विउस्सग्गारिहे, पायकंचणिया स्त्री०(पादकञ्चनिका) पादकचणिया' शब्दार्थे ,जी०३ / तवारिहे। प्रति०४अधि। आलोचनाऽहं यद् गुरुनिवेदनया शुद्ध्यति, प्रतिक्रमणार्ह यन्मिथ्यापायकंबल न०(पादकम्बल) पादकंबल' शब्दार्थे , उत्त० 170 / / दुष्कृतेन, तदुभयाह यदालोचनामिथ्यादुष्कृताभ्यां विये कार्ह पायकेसरिया स्त्री०(पात्रकेशरिका) 'पादकेसरिया' शब्दार्थ , ओघा यत्परिष्ठापित आधाकर्माऽऽदी शुद्ध्यति, व्युत्सर्गार्ह यत्कायचेष्टापायखज्ज त्रि०(पाकखाद्य) पाकेन खादितुं योग्यीकृते, 'फलाई पाई निरोधतः, तपोऽहं यन्निर्विकृतिकाऽऽदिना तपसेति। स्था०६ ग०। पायखजाई तिनो वए।" दश०७ अ० अट्टविहे पायच्छित्ते पण्णत्ते / तं जहा-आलोयणारिहे, प