________________ पादलित्त 853 - अभिधानराजेन्द्रः - भाग 5 पामिच कथा) ('णागज्जुण' शब्दे चतुर्थभागे 1635 पृष्ठेऽपि तस्मै सम्य- पादवगण पुं०(पादपगण) वृक्षसङ्घाते, दश० 10 // क्यदानमुक्तम्) 'संप्रतिविक्रमादित्यः, शालिवाहनवाग्भटौ। पादलि- पादविहारचार पुं०(पादविहारचार) पादबिहाररूपे सञ्चरणे, आचा०। साऽऽमृदत्ताश्च, इत्यस्योद्धारकारकाः।।१॥" (शत्रुञ्जयतीर्थस्य)।ती० पादसंवाहण न०(पादसंवाधन) पादानामनेकशो मर्दने, नि००। १कल्प जे मिक्खू अप्पणो पाए संवाहेज्ज वा, पलिमद्देज वा, संवाहतं पादले हणिया स्त्री०(पादले खनिका) वर्षासु कर्दमनिर्लेखनार्थे वा पलिमहतं वा साइज्जइ॥१६|| काठोपकरणे, बृ०३उ०ाधा पं०भा०। 'सं' ति प्रसंसा,सोभणा वाहा संवाहा, सा चउव्विहा अद्विसुहा............... वासावासासु पायलेहणिया। संसाऽऽरामतया। सा गुरुमाइयाण विपाले संबंधा भवति।जो पुण अद्धरत्ते वड उंबरे पिलक्खू, तस्स अलंभम्मि चिंचिणिया / / 6 / / पच्छिमस्ते दिवसतो वा अणेगसो संबाधेति, सा परिमद्या भण्णति / वर्षासु वर्षाकाले वर्षति सति पादलेखनिकया प्रमार्जन कर्त्तव्यं, सा च नि०यू०३उ० किंमयी भवत्यत उच्यते- वटभयी, उदुम्बरमयी,प्लक्षमयी, तस्याभावे ! पादसम न०(पादसम) पादो वृत्तपादस्तेन तुल्यं मिलितं च / वृत्ताशतुल्ये प्लक्षस्याप्राप्तौ चिञ्चिणिकामयी अम्बिलिकामयीति / गेये, स्था०५ठा० 10 // सा च कियत्प्रमाणा भवतीत्याह पादसीसगन०(पादशीर्षक) पादानामुपरितने अवयवविशेषे, जी० ३प्रति० वारसअंगुलदीहा, अंगुलमेत्त तु होइ वित्थिन्ना। ४अधिo! आ०म०/रा० आचा० . घणमसिणनिव्वणा विय, पुरिसे पुरिसे य पत्तेयं / / 61 // पादिम त्रि०(पाच्य) पाचनयोग्ये, आचा० १श्रु०१चू० 4 अ०२३०। द्वादशाङ्गुलदीर्घा भवति, येन मध्ये हस्तग्रहो भवति, विस्तार *पात्य त्रि० देवताऽऽदेः पातनयोग्ये, आचा० १श्रु०१चू०४अ०२उ०। स्त्वेकमगुल स्यात् / सा च धना निविडा कार्या, मसृणा निव्रणा पादोट्ठपय न०(पादोष्ट्रपद) दृष्टिवादस्य सिद्धश्रेणिकापरिकर्मभेदे, स०१२ निग्रन्थिः / सा च किमेकेव भवति? नेत्याह-पुरुषे पुरुषे च प्रत्येकम्, अङ्ग। एकैकस्य पृथगसौ भवति। पाभाइयक्खण पुं०(प्राभातिकक्षण) प्राभातिककालग्रहणवेलायाम्, ध० उभयं नहसंठाणा, सच्चित्ताचित्तकारणा मसिणा। ३अधि। (आउक्काओ दुविहो, भोमो तह अंतलिक्खो य ) 62 पाम न०(पामन्) विचर्चिकायाम्, प्रश्न० १आश्र० द्वार। उभयोः पार्श्वयोः नखवतीक्ष्णा / किमर्थाष्सौ उभयपार्श्वयो स्तीक्ष्णा पामण्णमुद्दा स्त्री०(प्रामाण्यमुद्रा) प्रमाणदाढ्य , प्रति०। क्रियते? सचित्ताचित्तकारणात, तस्या एकेन पावेंन सचित्तपृथिवीकायः पामद्दा (देशी) पदाभ्या धान्यमर्दने, दे०ना०६वर्ग 40 गाथा। संलिख्यते, अन्येन पार्श्वन अचित्तपृथिवीकाय इति। किंविशिष्टा सा? पामर पुं०(पामर) गृहपतौ, “पामर गिहवइ सेआ-ल कासया दोणया (मसिण त्ति) मार्टी क्रियते नातितीक्ष्णा, यतो तया लिखने आत्म- हलिआ।" पाइ० ना०७१ गाथा / विराधना भवति। ओघा पामाड पुं०(प्रपुत्राट) वृक्षविशेषे, "तरवट्टो पामाडो।" पाइ० ना० 145 एकेक्का सा तिविधा, बहुपरिकम्मा य अप्पपरिकम्मा। गाथा। अप्परिकम्मा य तहा, जलभावित एतरा चेव / / 213 / / पामिच्च न० (प्रामित्य) साध्वर्थमुच्छिद्य दाने, दश० ५अ० १उ०। ग01 जलमज्झसिते कट्टे जा कज्जति सा जलभाविता, इतरा अभाविता। आचाला साध्वर्थमन्नाऽऽदिवस्त्रमुच्छिन्नमानीयते, तत्प्रामित्यकम् / ध० अद्धंगुला परेणं, छिज्जंती होति सा सपरिक्कम्मा। ३अधि०।५०चू। साध्वर्थमन्यत उद्यतकं यद् गृह्यते तत्प्रामित्यकम्। अद्धंगुलमेगंतु, छिज्जंती अप्पपरिकम्मा // 214 // सूत्र० १श्रु०६अ० आचा०। प्रश्न०। दर्शा अपमित्य भूयोऽपि तव दास्यामीत्येवमभिधाय यत्साधुनिमित्तमुच्छिन्नं गृह्यते तत्तदपमित्य जा पुव्ववड्डिया वा, जमिता संठवित तच्छिता वा वि। गृह्यते, तदप्युपचारादपमित्यमिति। पिं० पञ्चा० / जीतका उद्गमदोषलब्भति पमाणजुत्ता, साणातव्वा अधाकडिया।॥२१५|| विशेष, पिं० पढमबितियाण करणं, सुहुममबीजो तु कारवे भिक्खू। प्रामित्यद्वारमाहगिहि अण्णतिथिएण व, सो पावति आणमादीणि / / 216|| पामिचं पि य दुविहं,लोइय लोगुत्तरं समासेणं / घहितसंठविताए,पुट्विं जमिताए होति गहणं तु। लोइय सज्झिलगाई, लोगुत्तर वत्थमाईसु // 316 / / असती पुवकडाए, कप्पति ताहे सयंकरणं // 217 // प्रामित्यमपि समासेन द्विविधं द्विप्रकारम् / तद्यथा-लौकिक, लोकोत्तरं नि०चू०१301 च। तत्र लोके भवं लौकिक, तच्च साधुविषय (सज्झि-लगाई) सज्झिपादव पुं०(पादप) पादैरधःप्रसर्पिमूलाऽऽत्मकः पिवतीति पादपः। उत्त० लगाभगिनी, आदिशब्दाद् भ्रात्रादिपरिग्रहः। तस्मिन् , किमुक्तं भवति? ५अगदशा वृक्षे, ज्ञा० १श्रु०१अ०। भगिन्यादिभिः क्रियमाणद्रव्यमिति, अत्र च भगिनीशब्देन कथानकं सूचित,