________________ पादपुंबण 852 - अभिधानराजेन्द्रः - भाग 5 पादलित्त त पाडिहारियं छिण्णकालं गेण्हितुं तम्मि चेव काले अप्पेयव्वं, विचारः'रओहरण' शब्दे वक्ष्यते) विवरीयमप्पिणतस्स इमे दोसा पादपमज्जण न०(पादप्रमार्जन) पादाना पुनः पुनर्मार्जने, नि० चू० मायामोसमदित्तं,अप्पच्चओ खिंसणा उवालंभो। १५उन वोच्छेदपदोसादी, वोच्चत्थं अप्पिणंतस्स।।५।। जे मिक्खू अप्पणो पाए आमज्जेज वा, पमजेज वा, आमजंतं पूर्ववत्। वा पमज्जंतं वा साइज्जइ / / 15 / / वितियपदे वाघातो, होजा पहुणो व अप्पणो वावि। (जे भिक्खू अप्पणो पाए इत्यादि) अप्पणो पाए आमजति एक्कसि, एतेहिँ कारणेहिं, वोच्चत्थं अप्पिणिज्जाहि॥५३।। पमजति पुणो पुणो। अहवा-हत्थेण आमज्जणं, स्यहरणेण पमजणं, पभुणो णिव्विसयाती कारणा होला। तस्स मासलहुं। अप्पणो इमो इमा णिज्जुत्तीगेलन्नवासमहिता, पडिणीए रायसंभम भए वा / आइण्णमणाइणा, दुविहा पादे पमञ्जणा होति। अह समणो वाघातो, णिव्विसयादीय इयरम्मि॥५४|| सत्ते पंथे वा, भिक्ख वियारे विहारे य॥५३॥ गिलाणो जातो, वासंमहिता वा, पडिणीओवा अंतरे रायदुटुं वोहिया- पुव्वद्धं कंठं / जा आइण्णा सा इमा अणेगविहा, संसत्तो पादो, दिभयं वा अग्निमादिसंभम वा जातं / एते समणोवाघातकारणा। आमजितव्यो, पंथे वा अथंडिलातो थंडिलं, थंडिलाओ वा अथंडिलं, जे मिक्खू सागरियसंतियं पायपुंछणं जाइत्ता तामेव रयणिं अथंडिलातो वा थंडिले विलक्खणे सकायसत्थं ति काउं संक्रमतो पञ्चप्पिणंति, पचप्पिणंतं वा साइज्जइ / / 17 / / जे भिक्खू कण्हमातासु पमज्जति,भिक्खातो वा पडिणियत्तो, वियारे त्ति सण्णासागरियसंतियं पायपुंछणं जाइत्ता सुए पच्चुप्पिणिस्सामि त्ति भूमीओ वा आगतो, विहारे त्ति सज्झायभूमीए गामंतराओ वा कुलगतामेव रयणिं पञ्चप्पिणइवा, पञ्चप्पिणतं वा साइज्जइ // 18 // णादिएसु कजेसुपडिआगओपमज्जति, ता उवकरणोवघातो भविस्सति। दो सुत्ता सागारिए सेज्जातरे। एसा आइण्णा खलु, तव्विवरीया भवे अणाइण्णा। जे भिक्खू पाडिहारियं दंडयं वा लट्ठियं वा अवलेहणियं वा सुत्तमणाइण्णाई, तं सेवंतम्मि आणादी॥५४।। वेणुसूइंवा एते विदो विचेव पडिहारियसागारियगामएहिं णेयव्वा खलु अवधारणे / एवमादिकारणवतिरित्ता आणातिया सुत्तणिवातो / / 22 / / जे भिक्खू पाडिहारियसेज्जासंथारयं पच्चुप्पिणित्ता दोन आणाइण्णपमजणं णिसेवंतस्स आणादीया दोसा। पि अणुण्णविय अहाटेइ, अहाटुंतं वा साइज्जइ।।२३।। __ इमा संजमविराहणादो सुत्ता। सूत्रार्थः पूर्ववत्। संघट्टणा तु वाते, सुहुमे बादरें विराधए पाणे। पडिहारिऐं जो तु गमो, णियमा सागारियम्मि सो चेव। पाउसदोस विभूसा, तम्हा ण पमज्जए पादे / / 55|| दंडगमादीसुतहा, पुव्वे अवरम्मि य पदम्भि / / 55 / / पमजणे वातो संघट्टिजति, अण्णे य पय॑गादी सुहमे बादरे वा विराहेति, पाउंछणगं दुविधं, वितिउद्देसम्मि वणितं पुब्बिं / पाउसदोसो य,बंभचेरे अगुत्ती, तम्हा पादे ण पमज्जए। सागारियसंतियं तं, गेण्हंताऽणादिणो दोसा॥५६|| बितियपदमणमज्झे, अप्पज्झव्वातसज्जमाणे वा। णटेहि य विस्सरिए, अणप्पिणंते य होति वोच्छेदो। पुव्वं पमज्जिऊणं, वीसामे कंडुएज्जा वा // 56|| पच्छाकम्म पवइणं, जावण्णं वा तयट्ठस्स // 57 / / अणप्पज्झो अनात्मवशः, खित्तचित्तादिसु पमजणाइ करेन, अप्पज्झो उच्चत्ताए पुव्वं गहणं, अलंभे य होज पडिहारिं, तं पियण छिण्णकालं, वा उव्वातो श्रांतः स पमज्जिओ विस्सामिज्जति, खमासमणो वा पादे ते चिय दोसा न छिण्णे। पमजिउं कंडुइज्जति / उक्तार्थ पश्चार्द्धम् / नि०चू० ३उ०। स्था०। णड्डेहि तु विस्सरिते, झामिय छूढे तहेव जुण्णे अ। (आचार्यस्योपाध्यायस्य वा वसतेरन्तः पादप्रमार्जन युक्तमिति अप्तती दुल्लभपडिसेह, गहणं सागारिए चउहा॥५८|| 'अइसेस' शब्द प्रथमभागे 17 पृष्ठे उक्तम्) सागारिसंतियं तं, पाउंछण गेण्हिऊण जे भिक्खू / पादबंधण न०(पादबन्धन) पात्रबन्धे, प्रश्न०५संव० द्वार। वोच्छिन्न मप्पिणिज्जा, सो पावति आणमादीणि / / 56 / / पादबद्ध न०(पादबद्ध) वृत्ताऽऽदिचतुर्भागमात्रैः पादैः बद्धे, ज०१वक्ष०। भाष्यग्रन्थः अविशेषेण पूर्ववत् / नि०चू०५ उ०। पादेषु प्रोञ्छति येत जी। तत्पादप्रोञ्छनकम् / नि०चू० उ०। रजोहरणस्य तृतीयनिषद्यायाम्, पादलग्ग त्रि०(पादलग्न) चरणप्रविष्ट, पञ्चा०१८विव०। पिं० सा च अभ्यन्तरनिषद्या या तिर्थग्येष्टकान् कुर्वन्ती चतुरड्गुला- | पादलित्त पुं०(पादलिप्त) 'पाटलीपुत्रनगरे, मुरुण्डोऽभून्महीधिकैकहस्तमाना कम्बलमयी भवति, सा च उपवेशनोपकारित्वादधुना / पतिः। आचार्यः पादलिप्ताऽऽख्यस्तत्र विद्याजलार्णवः / / 1 // " पादप्रोञ्छन कमित्युच्यते / पिं०। (अत्र औत्सर्गिकत्वापवादिकत्व- इति लक्षिते सूरिभेदे, आ०क० 10 // नं०। ('विज्जासिद्ध' शब्दे