________________ पादणिज्जोग 851 - अभिधानराजेन्द्रः - भाग 5 पादपुंछण पृष्ठव्याख्याता) ध०। पिं०। आचा०ा औ०। (पादनिर्योगव्युत्पत्तिः "अपत्ते चिय०" (26) इत्यादिपिण्डनियुक्तिगाथायाः व्याख्याने धावण' शब्दे चतुर्थभागे 2751 पृष्टे गता) पादातणीय न०(पादातानीक) पादातीनां समूहः पादातं, तस्यानीकं पादातानीकम्। उत्त०१८ अ०। पदातिसमूहे, ज्ञा०१श्रु०१अ०। औ०। भ०! पदातिकटके, औ०। पादत्ताणाहिवइ पु०(पादात्याधिपति) पदातिकटकनायके, कल्प० 1 अधि०२क्षण। उत्त०। पाददद्दरय न०(पाददर्दरक) भूमेः पादेनाऽऽस्फोटने, जी० ३प्रति० 4 अधि० भ०। ज्ञा०। पादपडिमा स्त्री०(पात्रप्रतिमा) पात्रविषयकाभिग्रहविशेषे, स्था०। चतुर्थी पात्रप्रतिमाउद्दिष्ट दारुपात्राऽऽदि याचिष्ये, तथा प्रेक्षितं, तथा दातुः स्वाङ्गिक परिभुक्तप्रायं द्वित्रिषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति तृतीया, उज्झितधर्मिकमिति चतुर्थी / स्था० ४ठा० 330 // पादपप्फोडण न०(पादप्रस्फोटन) पादधूलिच्छोटने, व्य० 6 उ०। (आचार्य उपाध्यायो वा वसतेरन्तः पादान् प्रस्फोटयितुं शक्तोति इति 'अइसेस' शब्दे प्रथमभागे 12 पृष्ठे उक्तम् ) पादपरियावण्ण त्रि०(पादपर्यापन्न) पात्रस्थिते, आचा०२श्रु०१ चू०१अ० ११उ० पादपलंब न०(पादप्रलम्ब) पादौ यावद्यः प्रलम्बते अलङ्कारविशेषः, स पादप्रलम्बः / पादपर्यन्ते आभरणविशेषे, ज्ञा० १श्रु०१अ०। पादपास पुं०(पादपाश) वागुराऽऽदिबन्धने, सूत्र० १श्रु०११०२७०। पादपीढ पुं०(पादपीठ) पट्टाऽऽदिके,प्रति०। स०। राol पादपुंछण न०(पादप्रोञ्छन) रजोहरणे, औ० प्रश्न०। धा दशा भला पा०। स्था० निर्गन्थीना दारुदण्डकप्रोज्छनकम्। सूत्रम्नो कप्पइ निग्गंथीणं दारुदंडयं पायपुंछणं धारित्तए वा, परिहरित्तए वा॥४५॥ कप्पइ निग्गंथाणं दारुदंडयं०जाव परिहारित्तए वा।।४६|| यत्र दारुमयस्य दण्डस्याग्रभागे ऊर्णिका दशिका वध्यन्ते तद्दारुदण्डकं पादप्रोञ्छनमुच्यते, तन्निग्रन्थीनां न कल्पते॥४५|| निम्रन्थाना तु कल्पते॥४६॥ अत्र भाष्यम्ते चेव दारुदंडे, पाउंछणगम्मि जे सनालं ति। दुण्ह वि कारणगहणे, वप्पडए दंडए कुज्जा / / 265 / / ये सनाले पात्रे दोषा उक्तास्त एव दारुदण्डकेऽपि पादप्रोञ्छनके भवन्ति / द्वयोरपि च सनालपात्रदारुदण्डकयोः कारणे निन्थिीनामपि ग्रहणं भवति, तत्र च गृहणे कृते वप्पडकान् दण्डकान् कुर्यात्। बृ०५उ०। प्रातिहारिक पादप्रोञ्छनं याचित्वा प्रत्यर्पयति जे मिक्खू पाडिहारियं पायपुंछणं जाइत्ता तामेव रयणिं पच्चुप्पिणइस्सामि त्ति सुए पच्चुप्पिणेइ, पच्चुप्पिणंतं वा साइजइ॥१॥ प्रतीप हरणं प्रतीहार्य, तं अजं असुए वेलाएरातो वा आणिहामि त्ति सुए कल्ले आणेतस्स मासलहुं, आणादिया य दोसा। जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता सुए पच्चुप्पिणेस्सामीति तामेव रयणिं पच्चुप्पिणे इ, पच्चु प्पिणंतं वा साइजइ / / 16|| जे पाडिहारियं पायपुंछणं सुए उवातिणावेस्सामि त्ति तमेव रयणीए उवातिणविति इत्यादि अर्थः पूर्ववत्। पाउंछणगं दुविहं, तं उद्देसम्मि वणियं तहा पुव्वं / तं पाडिहारियं तू, गेण्हंतोऽऽणादिया दोसा।।४७।। उस्सग्गिय अववातियं च पुव्वं वितियउद्देसे सभेयं वणियं, तं जो पाडिहारियं गेण्हति, तस्स आणादिया दोसा। इमे पारिहारियदोसाणद्वेहि य विस्सरिते, अणप्पिणंतम्मि होइ वोच्छेओ। पच्छाकम्म पवहणं, धुवावणं वा तयट्ठस्स / / 4811 भिक्खाइ अडतस्स पडि पणटुं तेणगेण हरियं, सज्झायातिगयस्स काइयभूमिगयस्स कतो विस्सरियं, एतेहिं कारणेहिं अणप्पिण्णंतस्स तदण्णदव्वस्स साहुस्स वा वोच्छेओ हवेज, निहत्थो वा अण्णं पाउंछग करेन्ज, पच्छाकम्म वा ठवियं वा जं अत्थति पवहणं करेज, धुवावणं दवावणं तदहस्स पादपुंछणस्स अण्णटुं वा मुलं दवावेज, तम्हा पाडिहारियं ण गेण्हेज। उच्चत्ताएं पुव्वं, गहणमलंभे उ होइ पडिहारी। तं पि य ण छिण्णकालं, दोसा ते चेव छिण्णम्मि||४|| जंपाडिहारियं णिदिसेज्जतं उच्चतागहणं पुव्वं तारिसंघेत्तव्वं,तारिसस्स अलंभे पाडिहारियं अज वा कल्ले वा छिण्णकाल न करेति, गेण्हतेण भाणियव्वं-कताहिं वि कते कजे आणेहामि, दोसा छिण्णम्मि ते चेब, अज्ज सुए वा अप्पहामि त्ति छिन्नकाले कदाइ वाघातो हवेज, ततो अणप्पिणतो माया मोसं भवति अदत्तं / सो साहू इमेहि कारणेहिं पाडिहारियं गेहतिणटेहि य विस्सरिते, झामिय छूढे तहेव परिजुण्णे। असति दुलभ पडिसे-ह गहणं पडिहारिए चउहा / / 5 / / झामितं दद्ध, छूढं ति उत्तरेण कालेण वा खुद्ध, परिजुण्णं असति पाडिहारियं णलब्भति, दुलभे वा जावलब्भति, पडिणीएण वा पडिसेधितो इमं चउविहं पाडिहारियं गेण्हतिउस्सगुस्सग्गिय, उस्सग्गिय, अववाइय, अववायाववातिय / अणाभोगेण कते छिण्णकाले, अलभते वा छिण्णकाले कते दोण्ह वि सुत्ताण विवज्जासकरणे इमा जयणातं पाडिहारियं पा-यपुंछणं गिण्हिऊण जे भिक्खू / वोचत्थमप्पिणादी, सो पावति आणमादीणि // 51 / /