________________ पाणेसणा 850 - अभिधानराजेन्द्रः - भाग 5 पादणिज्जोग कःसम्यक् प्रतिपन्नो, यतो मया विशुद्धःपिण्डेषणाऽभिग्रहः कृतः, एभिश्न | पादकंचणिया स्वी०(पादकाचनिका) पादधावनयोग्यायां काञ्चनमय्यां न; इत्येवं गच्छान्निर्गतेन गच्छान्तर्गतेन वा समदृष्ट्या द्रष्टव्याः, नाऽपि पात्र्याम्, जी०३प्रति०४अधिक गच्छान्तर्गतेनोत्तरोत्तरपिण्डैषणाऽभिग्रहवता पूर्वपूर्वतरपिण्डेषणाऽभि- पादकंबल न०(पादकम्बल) पादपोछने, उत्त०१७अ०॥ ग्रहवन्तो दूष्या इति / यच्च विधेयं तद्दर्शयतिय एते भगवन्तः साधवः, पादकुकुड पुं०(पादकुक्कुट) कुक्कुटविशेषे, ज्ञा० १श्रु०१७अ०। एताःप्रतिमाः पिण्डैषणाऽऽद्यभिग्रहविशेषान् प्रतिपद्य गृहीत्वा गामानुग्राम पादके सरिआ स्त्री०(पात्रकेशरिका) पात्रप्रमार्जनहेतुः केशरिका विहरन्ति यथायोग पर्यटन्ति, यां चाहं प्रतिमा प्रतिपद्य विहरामि, सर्वेऽ- पात्रकेशरिका / ओघा पात्रप्रमार्जनपोत्तिकायाम, प्रश्र०५ संब० द्वार। प्येते जिनाऽऽज्ञायां जिनाऽऽज्ञया वा समुत्थिता अभ्युद्यतविहारिणः यया पात्रं प्रत्युपेक्षते। बृ० ५उ०। निर्ग्रन्थीनामेव सवृन्ता पादकेशरिका संवृत्ताः, ते चान्योऽन्थसमाधिनायो यस्य गच्छान्तर्गताऽऽदेः समाधि- कल्पते। रभिहितः। तद्यथा-सप्ताऽपि गच्छवासिना, तन्निर्गतानां तु द्वयोरग्रहःपञ्चसु सूत्रम्अभिग्रहः, इत्यनेन विहरन्ति यतन्त इति। विहारिणश्च सर्वेऽपि ते जिनाज्ञा नो कप्पइ निग्गंथीणं सवेंटियं पादकेसरियं धारित्तए वा, नातिलघन्ते 'जोऽविदुवत्थतिवत्थो, बहुवत्थ अचेलओव्व संथरइ। परिहरित्तए वा / / 3 / / कप्पइ निग्गंथाणं सवेंटियं पादकेसरियं नहु ते हीति परं, सव्वे वियते जिणाणाए।।१॥"एतस्य भिक्षोर्भिक्षुण्या धारित्तए वा परिहरित्तए वा॥४४|| वा सामग्यं संपूर्णा भिक्षुभावो यदात्मोत्कर्षवर्जनमिति / आचा० २श्रु० नो कल्पते निर्गन्थीनां सवृन्तिका पादकेशरिका धारयितुं वा परिहतु १चू० 1101130 / पा०ाध०। स्था०। वा // 43 // कल्पते निर्ग्रन्थानां सवृन्तिका पादकेशरिका धारयितुं वा पात न०(पात्र) पतद्ग्रहे, प्रव०६०द्वार। 'पाताणि यमे रयावेहि।" सूत्र० परिहर्तु वा // 44 // १श्रु० 4 अ०२०। (सर्वा वक्तव्यता 'पत्त' शब्देऽस्मिन्नेव भागे 362 अथ केयं सवृन्ता पादकेशरिकेत्याहपृष्ठे गता) लाउयपमाणदंडे, पडिलेहणिया उ अग्गए बद्धा। पातखज्ज न०(पाकखाद्य) गर्ताप्रक्षेपकोद्रवपलालाऽऽदिना विपच्य सा केसरिया भन्नइ, सनालए पायपेहट्ठा / / 264|| भक्षणयोग्ये फले, आचा० १श्रु०१चू०४१०२७०। यत्राऽभिनवसंकटमुखे अलावुनि हस्तो न माति, तस्याऽलाबुनो पातग्ग न०(पादाग्र) चरणगे, "पूजितो व ताए पातग्गकुसुमप्पतानेन।" यदुचत्व तत्प्रमाणो दण्डः क्रियते, तस्याग्रभागे बद्धा या प्रत्युपेक्षणिका पादागकुसुमप्रदानेन / प्रा०४पाद / सा पादकेशरिका सवृन्ता भण्यते, कारणगृहीतसनालमलाबुकं तया पातरास पुं०(प्रातराश) प्रातरशनं प्रातराशः। प्रत्यूषस्येव भोजने, सूत्र० प्रत्युपेक्षते, ततो मुखं क्रियते / बृ०५उ०। २श्रु० १अ०। प्रथमालिकायाम्, निचू०१ उ०। आचा०। आ०म० पायपमज्जणहेऊ, केसरिया पाएँ इक्केका। "जाव मागहओ पातरासो त्ति / " प्रातराशं प्राभातिकं भोजनकाल गोच्छक पत्तट्ठवणं, इक्ककं गणणमाणेणं // 1018|| यावत्प्रहरद्वयाऽऽदिकमित्यर्थः / ज्ञा० १श्रु०८अ०। केशरिकाऽपि पात्रप्रमुखवस्त्रिकाऽपि पात्रकप्रमार्जननिमित्तं भवति पात्रे पातिभणाण न०(प्रातिभज्ञान) मार्गानुसारिप्रकृष्टोहे, द्वा० १६द्वारा पात्रे एकैका पात्रकेशरिका भवति गणनया, तथा गोच्छकः पात्रस्थापन पात्थरिअ (देशी) पल्लवे, दे०ना०६वर्ग 20 गाथा। च एकैकं गणनाप्रमाणमानेनेति। ओघा पाद न०(पात्र) पतन्तमाहारं पातीति पात्रम्। आचा०१श्रु०८अ० ४उ०। पादचार पुं०(पादचार) चरणाभ्यामेव गमने,“पायचारेण पज्जुवाभोजने,आचा० १श्रु०२चू०३अ०३उ०। (पात्रस्य सर्वोऽधिकारः ‘पत्त' सति।" ज्ञा०१श्रु०१३अग शब्देऽस्मिन्नेव भागे 362 पृष्ठे गतः) कांस्यपात्र्यादौ, सूत्र० १श्रु० पादजालग न०(पादजालक) पादाऽऽभरणे, प्रश्न०५संब०द्वार। ३अ०३३०। अलाबुकाऽऽदौ, दश०६अ। पादजालघंटिया स्त्री०(पादजालघण्टिका) पादाऽऽभरणविशेषे, औ०। पादपुं० चरणे, सूत्र० १श्रु०१अ०१3०। द्रव्या०ाधा पञ्चा०। "उपादं पादट्ठवण न०(पात्रस्थापन) कम्बलमये पात्रोपकरणे, वृ०३ उ०। यत्र राएजा उद्दटु।' पादं संहत्याग्रतलेन पादं पादप्रदेश चातिक्रम्य गच्छेत् / कम्बलखण्डे पात्रं निधीयते। प्रश्र०५ संब० द्वार। आचा०२श्रु०१चू०३ अ०१3०1 गाथाऽऽदिचतुर्था शे, अनु० पादणिजोग पुं०(पात्रनिर्योग) पात्रपरिकरत्वे उपकरणकलापे, पृ०३७०। पट्टाऽऽद्यधोभागे, ज्ञा०११श्रु०१अषडड्गुलमितेपादमध्यतले, अष्टौ स च पात्रकबन्धाऽऽदिः सप्तविधःयवमध्यान्येकमङ्गुलमेतेनाङ्गुलप्रमाणेन अन्यूनाधिकतया षडडगुलानि पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिया / पादः पादस्यमध्यतलप्रदेशः। ज०३वक्ष०ा किरणे, कल्प०१ अधि०२क्षण पडलाई रयत्ताणं, गोच्छगओ पायणिजोगो॥ "बुध्नांहितुर्या शरश्मिप्रत्यन्तपर्वताऽऽदिषु," है। बृ०३उ०। (एषा गाथा 'उवहि' शब्दे द्वितीय भागे 1063