________________ पाणिणि 546 - अभिधानराजेन्द्रः - भाग 5 पाणेसणा दानी सर्वेभ्यः शब्दशास्वेभ्यः उत्तममध्ययनप्रतिबद्धं च, परं तद-| भवति तथा कर्त्तव्यं, परं यथा तथा संक्षारको नक्षिप्यते इति। ४२३प्रण सिद्धमसाधुन मन्तव्यम् / अष्टौ व्याकरणान्यन्यानीन्द्राऽऽदीनिलोकेऽपि सेन०३उल्ला साम्प्रतमभिधानमात्रेण प्रतीतान्येव, अतः कतिपयशब्दविषयलक्षणा- | पाणीयविंदुमित्त न०(पानीयविन्दुमात्र) सचित्तजललेशमात्रे, ग०२ भिधानतुच्छे पाणिनिनिर्मित एव नाऽग्रहःकार्य इति, व्यासाऽऽदि- अधिo प्रयुक्तशब्दानामपि तनोऽसिद्धेः। न च ते ततोऽपि शब्दशास्त्रानभिज्ञा पाणीयविहिपरिमाण न०(पानीयविधिपरिमाण) पानीयप्रकाराणां इति / आव०२अ०। प्राकृतलक्षणनामकं प्राकृतव्याकरणमपि तेन भोग्यत्वेयत्तापरिमाणे, ('आणंद' शब्दे द्वितीयभागे 108 पृष्ठादारभ्य रचितम्, यदाह पाणिनिः स्वप्राकृतलक्षणे-"व्यत्ययोऽप्यासाम्" इति सूत्रम्)-"अंतलिक्खोदयं ति।" यजलमाकाशात्पतदेव गृह्यते तदन्ततत्र तत्रोल्लेखात्। कल्प० १अधि० १क्षण। रिक्षोदकम् / उपा० 10 पाणिणिवह पुं०(प्राणिनिवह) जीवसङ्घाते,श्रा० पाणु पुं०(प्राण) संख्येयाऽऽवलिकारूपयोरुच्छासनिश्वासयोः काले, पाणिणीय पु०(पाणिनीय) पाणिनेरिभे छात्रा इति पाणिनीयाः। पाणिन्य- कर्म० ४कर्म०। अनु०। "हट्टस्सऽनवगप्पस्स, णिरुवकिट्टस्स जंतुणो। न्तेवासिषु, पाणिनिकृतव्याकरणे च / नपुं०। प्रा० दु०२ पाद। एगे ऊसासणिस्सासे, एस पाणु त्ति वुचइ / / 1 / / " स०७७सम० भ० पाणिदया स्त्री०(पानीयदया) वर्षाऽऽदौ निपतदप्कायाऽऽदिजीवदया- हृष्ट स्य तुष्टस्याऽनवकल्पस्य जरसाऽनभिभूतस्य निरुपक्लिष्टस्य याम्, उत्त० 26 अ० स्थान व्याधिना प्राक्साम्प्रतं चानभिभूतस्य जन्तोर्मनुष्याऽऽदेरेक उच्वासेन पाणिपडिग्गह पुं०(पाणिप्रतिग्रह) करपात्रे जिनकल्पे, कल्प० १अधि० सह निःश्वास उच्छासनिःश्वासः। य इति गम्यते। एष प्राण इत्युच्यते। ६क्षण। आचा०पाणिप्रतिग्रही, एवंभूतः वज्रनाभो भरतक्षेत्रे प्रथमो जिनो भ०६श०७उ०। “तिविहे पाणू पण्णत्ते। तं जहातीते, पडुप्पन्ने, अणागए भावीति / स एष भगवान्, तदानीमेव तस्यैको मनुष्यः प्रधानेक्षुरसकुम्भ- त्ति।' स्था० ३ठा० ४उ०। श्वपचे. दे०ना०६वर्ग ३८गाथा / समूहप्राभृतमादाय आगतः, ततोऽसौ तत् कुम्भमादाय भगवन् ! गृहाणेमा पाणेसणा स्त्री०(पानेषणा) पानग्रहणसामाचार्याम्, आचाला योग्या भिक्षामिति जगाद / भगवताऽपि पाणी प्रसारितो, निसृष्टश्व तेन अहावराओ सत्त पाणेसणाओ / तत्थ खलु इमा पढमा सर्वोऽपि रसः, न चात्र बिन्दुरप्यधः पतति, किं तूपरि शिखा वर्द्धते / पाणेसणाअसंसट्टे हत्थे असंसट्टे मत्ते, तं चेव भाणियव्वं, णवरं यतः- "माइज घडसहस्सा, अहवा माइज सागरा सव्वे / जस्सेआरि- चउत्थाए णाणत्तं / से भिक्खू वा भिक्खुणीवा०जाव समाणे से जं सलद्धी, सो पाणिपडिग्गही होइ / / 1 / / " कल्प० १अधि०७ क्षण / पुण पाणगजायं जाणेज्जा / तं जहा-तिलोदगं वा, तुसोदगं वा, आचा। जवोदगंवा, आयामं वा, सोवीरं वा, सुद्धवियडं वा, अस्सि खलु पाणिपाणिपमजणन०(प्राणिपाणिप्रमार्जन) कुन्थ्वादीनां प्राणिनां हस्तेन पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव०जाव पडिगाहेज्जा / / 6 / प्रमार्जने, ध०२अधि। पानेषणा अपि नेया भङ्गकाश्चाऽऽयोज्याः, नवरं चतुर्थ्यां नानात्वं, पाणिपाणिविसोहणी स्त्री०(प्राणिपाणिविशोधनी) हस्तस्योपरि स्वच्छत्वाच्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाऽऽद्यभावः। आसां च कुन्थ्वादीनां प्राणिनां प्रत्युपेक्ष्यमाणवस्त्रेण प्रमार्जनायाम, स्था० ६ठा०। एषणानां यथोत्तरं विशुद्धितारतम्यादेष एव क्रमो न्याय्य इति। पाणिपिज त्रि०(प्राणिपेय) तटस्थप्राणिभिः पातव्ये, 'पाणि पिजंति नो साम्प्रतमेताः प्रतिपद्यमानेन यद्विधेयं तद्दर्शयितुमाहवए।" दश०७अग इच्चेयासिं सत्तण्हं पिंडेसणाणं सत्तण्हं पाणेसणाणं अन्नयरं पाणिबह पुं०(प्राणिवध) पृथिवीकायाऽऽदिजीवसमाजस्वी-कृतनिज- | पडिम पडिवजमाणे णो एवं वदेज्जामिच्छापडिवन्ना खलु एते निजप्राणोद्दालने, दर्श०१तत्त्व। व्या प्राण्युपमर्दे, प्रव० ४१द्वार। भयंतारो, अहमेगे सम्म पडिवन्ने, जे एए भयंतारो एयाओ पाणिबहणिरय त्रि०(प्राणिवधनिरत) जीवव्यापादनशक्ते, ज्यो०६पाहु० / पडिमाओ पडिवञ्जित्ता णं विहरंति, जो य अहमंसि एयं पडिम पाणिरेहा रत्री०(पाणिरेखा) हस्तस्थाऽऽयुरेखाऽऽदौ, कल्प० ३अधि० पडिवज्जित्ता णं विहारामि सव्वे वि ते उ जिणाणाए उवट्ठिया ६क्षण / जी। अन्नोन्नसमाहीए, एवं च णं विहरंति, एयं खलु तस्स भिक्खुस्स पाणीय न०(पानीय) जले, उत्त०३५अ०। स्था०। प्रश्न०। सू०प्र०। ज्ञा०। वा भिक्खुणीए वा सामग्गियं // 63 / / आ०म० भ०। प्रासुकपानीयस्य संक्षारकः कच्चकपानीये मुच्यते, किं इत्ये तासां सप्तानां पिण्डै षणानां पानैषणानां वाऽन्यतरां वा पृथक् रक्ष्यते?, इति प्रश्ने, उत्तरम्-प्रासूकपानीयस्य संक्षारकः प्रतिमा प्रतिपद्यमानो नैतद्वदेत् / तद्यथा-मिथ्याप्रतिपन्ना न सचित्तपानीये न क्षिप्यते इत्यक्षराणि शास्त्रे न ज्ञातानि, ततो यथा यतना सम्यक् पिण्डैषणाऽऽद्यभिग्रहवन्तो भगवन्तः साधवः, अहमेवै