________________ पाणाडंबर 848 - अभिधानराजेन्द्रः - भाग 5 पाणिणि पाणाडंबर पु०(पाणाडम्बर) मातगानामाडम्बरे महता समारम्भेण यथायोग-समाधानमेव प्रवृत्तेः श्रेयस्त्वात्, प्राणरोधपलिमन्थस्या पूजनीये, स च यक्षो, हिरिमिक्कापरनामदैवतं वा। व्य०७उ०। आ०चू०। नतिप्रयोजनत्वात् / तदुक्तम्-"उस्साणं ण णिरुंभइ, आभिगहिओ पाणापाण पुं०(प्राणापान) उच्छासनिःश्वासेषु, कर्म०५ कर्म०/ वि किमु अचेट्टा / पसज्जमरण निरोहे.मुहुमुस्सासं च जयणाए पाणापाणजोग पुं०(प्राणापानयोग) प्राणापानव्यापारे, विशे०। (अस्य // 1 // एतच्च पतञ्जल्याद्युक्तं वचित्पुरुषविशेष योग्यताऽनुगं हि शरीरयोगान्तर्गतत्वेन न पृथग्योगत्वमित्युक्तं 'जोग' शब्दे चतुर्थभाग योग्यताऽनुसारि युज्यते, नानारुचित्वाद्योगिनां प्राणायामरुचीनः प्राणा१६१५ पृष्ठे)। यामेनाऽपि फलसिद्धेः स्वरुचिसंपत्तिसिद्धस्योत्साहस्य योगोपायत्वात्। पाणापाणपञ्जति स्त्री०(प्राणापानपर्याप्ति) उच्छासपर्याप्ती, यया पुनरु यथोक्तं योगबिन्दौ-"उत्साहान्निश्च-या?र्यात्सन्तोषात्तत्त्वदर्शनात् / च्वासप्रायोग्यवर्गणादलिकमादाय उच्छ्रासरूपतया परिणमय्याऽऽलम्ब्य मुनेर्जनपदत्यागात, षभिर्योगः प्रसिध्यति।।४१०॥" इति। तस्माद्यस्य च मुञ्चति सा पं०सं०१द्वार। प्रज्ञा० प्राणवृत्तिनिरोधेनैवेन्द्रियवृत्तिनिरोधस्तस्य तदुपयोग इति तत्त्वम।।१८|| पाणापाणवग्गणा स्त्री०(प्राणापानवर्गणा) यानि पुद्गलद्रव्याणि जन्तवः रेचनाद् बाह्यभावानामन्तर्भावस्य पूरणात्। प्राणापानरूपतया परिणमय्याऽऽलम्ब्य च निसृजति तद्वर्गणायाम, कुम्भनानिश्चितार्थस्य, प्राणायामश्च भावतः।।१६।। पं०सं०५द्वार। (रेचनादिति) बाह्यभावानां कुटुम्बदाराऽऽदिममत्वलक्षणानां रेचनात, पाणामा स्त्री०(प्राणामी) प्रणामोऽस्ति विधेयतया यस्यां सा प्राणामी। अन्तर्भावस्य श्रवणजनितविवेकलक्षणस्य पूरणात, निश्चितार्थस्य प्रणामविधियुक्तायां प्रव्रज्यायाम्, “पाणामाए पव्वजाए पव्वइए।" कुम्भनात् स्थिरीकरणाच्च, भावतः प्राणायामोऽयमेवाव्यभिचारण भ०३श०१3०। योगाङ्गम्। अत एवोक्तम्-"प्राणायामवती चतुर्थाङ्गभावतोभावरेचकापाणायाम पुं०(प्राणायाम) श्वासप्रश्वासयोगतिविच्छेदे, द्वा०। दिभावाऽऽदिति / / 16 / / रेचकः स्याद् बहिर्वृत्तिरन्तवृत्तिश्च पूरकः! प्राणेभ्योऽपि गुरुर्धर्मः, प्राणाऽऽयामविनिश्चयात्। कुम्भकस्तम्भवृत्तिश्च, प्राणायामस्त्रिधेत्ययम्।।१७।। प्राणांस्त्यजन्ति धर्मार्थ,न धर्म प्राणसङ्कटे // 20 // (रेवक इति) बहिर्वृत्तिः श्वासो रेचकः स्याद् अन्तर्वृत्तिश्च प्रश्वासः पप्राणेभ्योऽपीतिब प्राणेभ्योऽपीन्द्रियाऽऽदिभ्योऽपि गुरुमहत्तरो धर्म पूरकः,स्तम्भवृत्तिश्च कुम्भकः,यस्मिन् जलभिव कुम्भे निश्चलतया इत्यतो भावप्राणायामतो विनिश्चयात् धर्मार्थ प्राणांस्त्यजति, तत्रोत्सर्गप्राणोऽव स्थाप्यते, इत्ययं त्रिधा प्राणायामः प्राणगतिविच्छेदः / यदाहः-- प्रवृत्तेः। अत एव न धर्म त्यजतिप्राणसङ्कटे प्राणकष्ट।।२०।। द्वा०२२ द्वा० "तस्मिन् सति श्वासप्रश्वासयोगतिविच्छेदः प्राणायामः।' 2056 / / पाणारंभ पुं०(प्राणाऽऽरम्भ) प्राणानामारम्भविनाशाऽऽदिरूपः प्राणाऽsइति / अयं च नासाद्वादशान्ताऽऽदिदेशेन षड्विंशतिमात्राऽऽदिप्रमाण रम्भः / पाणातिपाते, "सव्वं पाणारंभ, पचक्खामि ति।" आतु०। कालेन संख्यया चेयतो वारान कृत एतावद्भिश्च श्वासप्रश्वासैः प्रथम पाणाली (देशी) हस्तद्वयप्रहारे, दे०ना०६वर्ग 40 गाथा। उद्घातो भवतीत्यादिलक्षणोपलक्षितो दीर्घसक्ष्मसंज्ञ आख्यायते।। पाणि पुं०(पाणि) हस्ते, औ०। "पाणी हत्था य करा।'' पाइ० ना० यथोक्तम्- 'स तु बाह्याऽऽभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्यामिः ११०गाथा। सूत्र०ा उत्तका आचा० स०। कल्प० दशा०। परिदृष्टो दीर्घसूक्ष्मसंज्ञ इति। (2-50) बाह्याभ्यन्तरविषयो द्वादशान्त *प्राणि-पुंगा दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनः / सूत्र० १श्रु० हृदयनाभिचक्राऽऽदिरूप एव पर्यालोच्यैव सहसा तप्तोपलनिपतित- ६अ व्यक्तेन्द्रियेषु जीवेषु, सूत्र०२श्रु०१अ० अनु० आव०। आ०म० जलन्यायेन युगपत् स्तम्भवृत्त्या निष्पद्यमानात् कुम्भकात्तत्पर्यालोचन- आचा०ा द्रव्या०। सत्त्वे भूते, विशेष पूर्वकत्वमात्रभेदेन च चतुर्थोऽपि प्राणायाम इष्यते / यथोक्तम् -- पाणिअ न०(पानीय) "पानीयाऽऽदिष्वित्" / / 1 / 101 / / इति "बाह्याऽऽभ्यन्तरविषयाक्षेपी चतुर्थः।" 2-51 // इति // 17 / / दीर्घकारस्य हस्वकारः। प्रा०१पाद / जले, आ०म० अ०। धारणयोग्यता तस्मात्, प्रकाशाऽऽवरणक्षयः। पाणिग्गहण न०(पाणिग्रहण) हस्तसंयमने, आ०म० अ०॥ अन्यैरुक्तः क्वचिच्चैत-धुज्यते योग्यताऽनुगम् / / 18 / / पाणिघंसि(ण) पुं०(पाणिघर्षिन्) पाणिना घर्षितुं शीलं येषां ते पाणि(धारणेति) तस्मात्प्राणायामात् धारणानां, योग्यता प्राणायामेन घर्षिणः / ब्रीह्याद्यौषधीनां पाणिभ्यां घर्षितुं शीलेषु, तद्भाक्तृषु युगलस्थिरीकृतं चेतः सुखेन नियतदेशे धार्यत इति / तदुक्तम्-'"धारणा कमनुष्येषु, "आसी य पाणिघंसी,तिम्भियतंदुलपवालपुडभोई . (सु) च योग्यता मनसः" (2-53) इति / तथा प्रकाशस्य चित्त- हत्थपलपुडाहारा, जइया किर कुलगरो उसभो।।१।।" आ०म० 140 सत्वगतस्य यदावरणं क्लेशरूपं तत्क्षयः / तदुक्तम्-'ततः क्षीयते | पाणिणि पुं०(पाणिनि) पणन पणः, ततोऽस्त्यर्थे इति तदपत्यम्, प्रकाशाऽऽवरणमिति।" (2-52) अयमन्यैः पतञ्जल्यादिभिरुक्तः। / अण, तस्य छात्रः / इन् इञ् / अष्टाध्यायीव्याकरणकारके भगवत्प्रवचने तु व्याकुलताहेतुत्वेन निषिद्ध एव श्वासप्रश्वासरोधः, दाक्षीपुत्र मुना, वाच०। प तद्रचितं हि व्याकरण मि