________________ पाणबह 843 - अभिधानराजेन्द्रः - भाग 5 पाणबह दागता इह तिर्यग्लोके, किंभूताः? सावशेषकर्माणः तिर्यक् पञ्चेन्द्रियेषु प्राप्नुवन्ति पापकारिणः। कानीत्याह-कर्माणि कर्मजन्यानि, दुःखानीति भावः / प्रमादरागद्वेषैर्बहूनि यानि सञ्चितान्युपार्जितानि तानि तथा, अतीवाऽत्यर्थमशातकर्कशानि अशातेषु दुःखेषु मध्ये कर्कशानि कठोराणि यानि तानि तथा, भमरमशकमक्षिकाऽऽदिषु चेति सप्तम्याः षष्ट्यर्थत्वाद् भ्रमराऽऽदीनामिति व्याख्येयमा चतुरिन्द्रियाणामिति च सम्बन्धनीयम्। अथवा चतुन्द्रियाणां भमराऽऽदिषु जाति कुलकोटीशतसहस्रेष्वेवं घटनीयमिति। जातौ चुरिन्द्रियजातौ यानि कुलकोटीशतसहस्राणि तानि तथा तेषु नवसु (तहिं २चेव त्ति) तत्रैव तत्रैव चतुरिन्द्रियजातावित्यर्थः / जननमरणान्यनुभवन्तः काल संख्यातकं संख्यातवर्षसहस्रलक्षणं भ्रमन्ति, किंभूताः? नगरकसमानतीब्रदुःखाःस्पर्शनरसनघ्राणचक्षुः सहिताः, इन्द्रियचतुष्टयोपेता इत्यर्थः / तथैवेति यथैव चतुरिन्द्रियेषु तथव श्रीन्द्रियेषु जननान्यनुभवन्तः, भ्रमन्तीति प्रकृतम्। एतदेव प्रपञ्चयन्नाहकुन्थुपिपीलिका अवधिकाऽऽदिकेषु च जातिकुलकोटिशतसहस्राष्ट्रत्यादिद्वीन्द्रियगमान्तं चतुरिन्द्रियगमवन्नेयं,नवरं (गंडूलय त्ति) अलसी (चंदणग त्ति) अक्षाः। तथा (पत्ता एगिदियत्तणं पियत्ति) न केवल पश्शेन्द्रियाऽऽदित्वमेव प्राप्ता एकेन्द्रियत्वमपि प्राप्ता दुःखसमुदयं प्राप्नुवन्ति इति योगः। किंभूतमेकन्द्रियत्वमित्याह-पृथिवीजलज्वलनमारुतवनस्पतिसम्बन्धिवत् एकन्द्रियत्वं तत्पृथिव्याद्येवोच्यते, पुनः किंभूतं तत्सूक्ष्म बादरं च तत्कर्मोदयसंपाद्यं, तथा पर्याप्तमपर्याप्तं च तत्तत्कर्मणोत्पाद्यमेव, तथा प्रत्येकशरीरनामकर्मासंपाद्यं प्रत्येकशरीरनामैवाच्यते। साधारणशरीरनामकर्मसम्पाद्यं च साधारणं पर्याप्ताऽऽदिपदानां कर्मधारयः / चःसमुचये। एवविधं चैकेन्द्रियत्व प्राप्ताः कियन्तं कालं भ्रमन्तीति भेदेनाऽऽह-"पत्तेयेत्यादि" (तत्थ वित्ति) तत्राप्येकेन्द्रियत्वे प्रत्येकशरीरे जीवनं प्राणधारण येषां ते प्रत्येकशरीरजीवितास्तेषु पृथिव्यादिषु, चकार उत्तरवाक्यापेक्षया समुच्चयार्थः / कालमसंख्यातं भ्रमन्ति, अनन्तं काल वाऽनन्तकाये साधारणशरीरेविष्वत्यर्थः / आह च-'अस्संखोसप्पिणिओसप्पिणीउ एगिदियाण उचउण्हं। ता चेवऊ अणंता, वणस्सईए उ बांधव्यं / / 1 / / " इति। किंभूतास्ते? स्पर्शनन्द्रियभावेन परिणामेन तत्तया वास प्रयुक्ता य ते तथा दुःखसमुदयमिमं वक्ष्यमाणमनिष्ट प्राप्नुवन्ति, पुनःपुनः तत्रैव एकेन्द्रियत्चे इत्यर्थ। किंभूतो? परः प्रकृष्टः सर्वोत्कृष्टकायस्थितिकत्वाद्भव उत्पत्तिस्थानं तरुगणो वृक्षगुच्छाऽऽदिवृन्दसमूहो यत्रकेन्द्रियत्व। पाठान्तरे तुपरभवतरुगणैर्गहनं यत्तत्तथा। तत्र दुःखसमुदयमेवाऽऽहकुद्दालो भूखनित्रं कुलिक हलविशेषस्ताभ्यां (दालणं ति) विदारण यत्तत्तथा, एतत पृथिवीवनस्पत्योर्दुःखकारणमुक्तं, सलिलस्य मलनं च मर्द्धन (खुमणं ति) क्षोभणं च सञ्चलणं (रुभणं ति) रोधनं च तानि सलिलमलनक्षाभणरोधनानि, अनेनाप्कायिकानां दुःखमुक्तम्। अनलानिलयारग्निवातयोविविधैः शस्त्रः स्वकायपरकायभेदेर्यदघट्टन संघट्टन तत्तथा / अनन चाग्निवाय्वोर्दुःखमुक्तम्। परस्पराऽभिहननेन यन्मारणं च प्रतीतं विराधनं परितापनं ते तथा तेषां द्वन्द्वोऽतस्तानि दुःखानि भवन्तीति गम्यम्। तानि किंभूतानि? अकामकानि अनभिलषणीयानि / एतदेव विशेषेणाऽऽह-परप्रयोगोदीरणाऽऽदिभि, स्वव्यतिरिक्तजनापारदुः खोत्पादनाभिनिष्प्रयोजनाभिरिति हृदयम्, कार्यप्रयोजनेश्व अवश्यकरणीयप्रयोजनैः, किंभूतैः? प्रेष्यपशुनिमित्तं कर्म करगवादिहेतोरुपलक्षणत्वात्तदन्यनिमित्तं च यान्योषधाऽऽहारादीनि तानि तथा ते. उत्खननमुत्पाटनम, उत्कोचनं त्वचोऽपनयनं पाकः कुट्टन चूर्णन पेषण घरट्टाऽऽदिना दलनं पिट्टनं ताडनं भर्जनं भ्राष्ट्रपचनं गालन छालनमाभोटनभीषद्भजनं शाटनं स्वत एव विशारणं स्फुटन रचत एव द्वैधीभावगमनं भञ्जनमामईन छेदनं प्रतीतं, तक्षणं काष्ठाऽऽदेरिव वास्यादिना, विलुञ्चनं लोमाऽऽद्यपनयनम् अन्तझटिनं तरुप्रान्तपल्लवफलाऽऽदिपातनम. अग्निदहनं प्रतीतम, एतान्यादिर्येषां तानि तथा, दुःखान्ये केन्द्रियाणा भवन्तीति गम्यम् / एकेन्द्रियाधिकार निगमयन्नाहएवमुक्तक्रमण ते एकेन्द्रियाः भवपरम्परासु यद् दुःखं तत्समनुबद्धमविच्छिन्नं येषां ते तथा, अटन्ति संसार एव (वीहण-कर त्ति) भयङ्कराः त्रसजीवाः प्राणातिपातनिरताः अनन्त कालं यावदिति। अथ प्राणातिपातकारिणो नरकादुवृत्ता मनुष्यगतिगता यादृशा भवन्ति तथोच्यतेजे वि य इह माणुसत्तणं आगया कहं वि नरगाओ उव्यट्टिया अधण्णा ते वि यदीसंति पायसो विकयविगलरूवा खुज्जा बडगा य वामणा य बहिरा काणा कुंटा य पंगुला वियला य मूया य मम्मणा य अंघिल्लगएगचक्खुविणिहयसपिल्लयवाहिरोगपीलियअप्पाउयसत्तवज्झबाला कुलक्खणुक्किण्णदेहदुव्वलकुसंघयणकुप्पमाणकुसंठिया कुरूवा किवणा य हीणदीणसत्ता णिच्चं सोक्खपरिवजिया असुहदुक्खभागी गरगाओ उव्वट्टित्ता इह सावसेसकम्मा एवं नरगतिरिक्खजोणिं कुमाणसत्तं च हिंडमाणा पावंति अणताइंदुक्खाइपावकारी, एसो सो पाणबहस्स फलविवाओ इहलोइए परलोइए अप्पसुहो बहुदक्खो महन्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती ण य अवेदयित्ता, अत्थि हु मोक्खो त्ति, एवमाहंसु णायकुलणंदणो महप्पा जिणो उ वीरवरणामधिजो कहेसी य पाणवहस्स फलविवागं एसो सो पाणवहो पावो चंडोरुद्दो क्खुद्दो अणारिओ निग्घिणो निस्संओ महब्भओ वीभणओ उत्तासणओ अण्णज्जो उव्वेयणओ य णिरवयक्खो णिद्धम्मो निप्पिवासो णिकलुणो निरयवासगमणो मोहमहन्भयपवट्टओ मरणवेमणसो पढमं अहम्मदारं सम्मत्तं ति बेमि॥ येऽपि इह मर्त्यलोके मनुष्यत्वमागताः प्राप्ताः कथश्चित्, कृच्छ्रादित्यर्थः / नरकादुद्द्त्ता अधत्यारतेऽपि च दृश्यन्ते प्रायशः प्रायेण विकृतविकलरूपाः, प्रायशो ग्रहणेन तीर्थकराऽऽदिभिर्व्यभिचारः परिहतः / विकृतविकलरूपत्वमेव प्रपशयन्नाह-कुब्जाः वक्र जड्डाः, चटकाश्च चक्रोपरि कायाः, वामनाच कालानौचित्येनाति-हस्वदेहाः, बधिराः प्रतीताः, काणा: दीपकाणाः,फरला इत्यर्थः / कुण्टाश्च विकृतहस्ताः, पगुलाः गम