________________ पाणबह 844 - अभिधानराजेन्द्रः -- भाग 5 पाणसुहम नासमर्थजसाः, विकलाश्वपरिपूर्णगात्राः, मूकाश्च वचनासमर्थाः (पंगुला वर्जितः, निर्द्धर्मो धर्मादपक्रान्तः, निःपिपासः वध्यप्रति स्नहविरहान्निः वि यजलमूय त्ति) पाठान्तरे। अपि चेति समुच्चये। जलमूका जलप्रविष्ट- करुणा विगतदयः, निरयवासगमन इति व्यक्तम् / मोहमहाभयस्येव युवुद इत्येवंरूपो ध्वनियेषां मनमनाश्च येषां जल्पता स्खलिते प्रकर्षकतत्प्रवर्तकमरणेन वैमनस्य दन्यं यत्र मरणवैमनस्यप्रथममवाणी / (अंधिल्लग ति) अन्धाः , एक चक्षुविनिहतं येषां ते एकचक्ष- धर्मद्वार मृषावादाऽऽद्यपेक्षयदमाद्यमाश्रवद्वारं समाप्त, तद्वक्तव्यताऽपेक्षया विनिहताः / (सपिल्लयत्ति) सर्वाषचक्षुषी। पाठान्तरे (सपिराजयते) निष्ठा गतमितिशब्दः समाप्ती, बबीमि प्रतिपादयामि, तीर्थकरोपदेशेन,न तत्र सह पिसल्लयेन, पिशाचेन वर्तत इति सपिसल्लयाः, व्याधिभिः स्वमनीषिकयति। एतच सुधर्मास्वामी जम्बूस्वामिनः स्ववचसि सर्वज्ञवकुष्टाऽऽद्यः रांगेराधिभिर्विशिष्टाभिर्वा आधिभिर्मनः पीडाभिः रोगेश्च चनाऽऽश्रितत्वेनाव्यभिचारीदमिति प्रत्ययोत्पादनार्थम् / तथा स्वस्य पीडिताः व्याधिरोगपीडिताः, अल्पायुषः स्तोकजीविताः, शस्त्रेण गुरुपरतन्त्रताऽऽविष्करणार्थ विनेयानां चैतदन्यायप्रदनार्थमाख्यातहन्यन्त येते शस्त्रवध्याः, बालाः बालिशाः / ततोऽन्धकाऽऽदीना द्वन्द्वः। वानिति। प्रश्न०१आश्र० द्वार। कुलक्षणैरपलक्षणैरुत्कीर्ण आकीर्णो देहो येषां ते तथा। दुर्बलाः कृशाः, पाणभूयजीवसत्तदयट्ठया स्त्री०(प्राणभूतजीवसत्वदयार्थता) प्राणाकुसंहनना बलविकलाः, कुप्रमाणाः अतिदीर्घा अति-हस्वाः, कुसंस्थिताः ऽऽदिषु सामान्येन या दयाऽसावर्थः प्राणाऽऽदिदया इस्तद् भावस्तत्ता। कुसंस्थानाः / ततो दुर्बलाऽऽदीना द्वन्द्वः / अत एव कुरूपाः कृपणाश्च अथवा-षट्पदिका एव प्राणानामुच्छासाऽऽदीनां भावात् प्राणाभवनधर्मरक्षाः हीना अत्थागिनो धनहीना वा जात्यादिगुणैः (?) हीनसत्त्या कत्वात् भूता उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपेतत्वात्सत्त्वान्ततः कर्मअल्पसत्त्वा नित्यं सौख्यपरिवर्जिताः, अशुभमशुभाऽनुबन्धि यद् दुःख धारयः तदर्थता / प्राणाऽऽदिरक्षणाभिलाषे, ''पाणभूयजीवसत्तदयतद्रागिनः नरकादुवृत्तास्सन्तः, इह मनुष्यलोक दृश्यन्ते, सावशेष- ट्ठता।" वैशायन यूकाशरयातरं प्रति गोशालः / भ०१५शा कर्माण इति निगमनम् / अथ यादृशं फलं ददातीत्येतन्निगमयन्नाह.. पाणभोयण न०(पानभोजन) द्राक्षापानखण्डखाद्यकाऽऽदिक, दश० 5 (एवमित्यादि) एकमुक्तक्रमेण नरकतिर्यग्योनीः कुमानुषत्वं च हिण्डमानाः अ०१3०। (अत्रार्थ 'दायगदोस' शब्दे चतुर्थभागे 2503 पृष्ठ विस्तरः) अधिगच्छन्तः प्राप्नुवन्ति अनन्तकानि दुःखानि पापकारिणः प्राध पाणभोयणा स्त्री० (पानभाजना) प्राणाः प्राणिनो रसजाऽऽदयः भोजने वधकाः / विशेषेण निगमयन्नाह-- एष स प्राणिवधस्य फलविपाक: दध्योदनाऽऽदौ, संघट्यन्ते विराध्यन्ते वा यस्यां प्राभृतिकायां सा प्राणऐहलोकिकमनुष्पापेक्षया मनुष्यभावाऽऽश्रयः, पारलौकिकमनुष्यापे-- भोजना। रसजाऽऽदिभोजनप्राभृतिकायाम, 'पाणभोयपाए बीटाभोयक्षया नरकगत्याद्याश्रितः अल्पसुखो भोगसुखलवसंपादनात्, अविद्य णाए हरिअभोयणाए'' | आव०४अ०॥ मानसुखो वा; बहुदुःखो नरकाऽऽदिदुःखकारणत्वात्। (महब्भओ त्ति) पाणमंसोवम पुं०(पाणमांसोपम) पाणो मातङ्ग स्तन्मांसमस्पृश्यत्वेन महाभयरूपः, बहुरजः प्रभूतं कर्म प्रगाढं दुर्मोच यत्र स तथा. दारुणो जुगुप्सया दुःखाऽऽढ्यं स्यादेव यस्तेषां दुःखाऽऽढ्यः स पाणमांसोपमः। रौद्रः, कर्कशः कठिनः, असातः असातवेदनीयकर्मोदयरूपः, वर्षसह - जुगुप्म्ये आहारे, स्था०४ठा०४उ०। स्वैर्मुच्यते, ततः प्राणीति शेष: न च नैव, अवेदयित्वा, तमिति शेषः। पाणय पुं०(प्राणत) स्वनामख्याते विमानविशेषे, दशमदेवलोके तात्स्थ्याअस्ति मोक्षः अस्मादिति शेषः। इति शब्दः समाप्ती / अथ केनायं त्तद्व्यपदेश इति। तल्लोकवासिदेवेषु च। अनु०। विशे०। स्था०ा प्रव०। द्वारपक्षक प्रतिबद्धः प्राणातिपातलक्षणाश्रवद्वारप्रतिपादनपर: स०। आनतकल्पस्येन्द्र, स्था०४ढा०४उ०। प्रथमाध्ययनार्थः प्ररूपित इति जिज्ञासायामाह-(एवं ति) एवं प्रकारमतीन्द्रियभूतभव्यभविष्यदर्थविषयस्फुटप्रतिभासप्रकाशनीय पाणवत्तिय न०(प्राणवृत्तिक) मित्रदोषप्रत्ययिकाऽऽस्ये दशमे क्रियास्थाने, मनभिहतं वस्तु (आहंसु त्ति) आख्यातवान्, ज्ञातकुलनन्दनः ज्ञाताः सूत्र०२श्रु०२० क्षत्रियविशेषाः, तद्वंशसमृद्विकर: महात्मेति प्रतीतं, जिनस्तु जित एव पाणवत्तिया स्त्री०(प्राणप्रत्यायका) प्राणवृत्तिके, स्था०। प्राणा उच्छ्रावीरवरनामधेयः (वीरवरे ति) प्रशस्तनामा, तथा कथितताश्च प्राणवधस्य सादयो बलं वा प्राणास्तेषां तस्य वा वृत्तिः स्था०६ ठा०। फलविपाकमध्ययनार्थस्य महावीराभिहितत्वे प्रतिपादितेऽपि यत पाणविहि पुं०(पानविधि) उदकमृत्तिकया प्रसादितस्य सहजनिर्मलस्य पुनस्तत्फलविपाकस्य वीरकथितत्वाभिधानं तत्प्राणिवधस्यैकान्ति तत्तत्संस्कारकरणे, जं०रवक्ष०। ज्ञा०। औ०। स०। काशुभफलत्वेनात्यन्तपरिहाराऽऽविष्करणार्थमिति / अथ शास्त्रकारः पाणसम पुं०(प्राणसभ) पत्यौ, "रमणो कंतो पणई, पाणसमा पियसमो प्राणवधस्य स्वरूप प्रथमद्वारोपदर्शितमपि निगमनार्थं पुनदर्शयन्नाह दइओ।" पाइ०ना०६१ गाथा। एष स प्राणवधोऽभिहितो योऽनन्तरं स्वरूपतः पर्यायतः विधानतः फलतः / पाणसमारंभ पुं०(प्राणसमारम्भ) प्राणिव्यपरोपणे, आचा०१ श्रु० कर्तृतश्च वक्तु प्रतिज्ञात आदावासीत् / किं भूतः? इत्याह- ३अ०२30 चण्डः कोपनम्तत्प्रवृत्तित्वचण्डः, रौद्ररसप्रवर्त्तित्वाद्रौद्रः, क्षुद्रजनाऽऽ पाणसाला स्त्री०(पानशाला) यत्रोदकाऽऽदिपानं तस्या शालायाम्, चरितवात् क्षुद्रः, अनार्यलोककरणत्वादनार्यः, घृणायाः अत्राविद्यमान- निन्चू०६301 त्वात् निघृणः, निःशूकजनकृतत्वान्नृशंसः, महाभयहेतुत्वात महाभयः / / पाणसुहुम न० (प्राणसूक्ष्म) अनुद्धरिकुन्थो, स्था०८ठा०। दा०। (बीहणउत्ति) भयवत्प्रवृत्तित्वात् त्रासकः उत्वासहेतुत्वात् / अन्यायो से किं तं पाणसुहमे? पाणसुहुमे पंचविहे पण्णत्ते / तं जहान्यायादनपेतत्वात, उद्वेजनकश्व उद्वेग्रहेतुत्वान्निरवकाङ्ग:परप्राणापेक्षया किण्हे, नीले, लोहिए, हालिद्दे, सुकिल्ले / अस्थि कुंथु---