________________ पाणबह 841 - अभिधानराजेन्द्रः - भाग 5 पाणबह ता कर्कश कठिन दव्योपनिपातजनितत्वात्, असातामसाताऽऽख्यवेदनीयकर्मभेदप्रभवा शारीरि मानसीं च तीव्रां तीव्रानुभागबन्धजनितां पापकर्मकारिणस्तथा बहूनि पल्योपमसागरोपमाणि करुणा दयाऽऽस्पदभूताः करणं वा पालयन्ति ते इति पूर्वोक्ताः पापकर्मकारिणः (अहाउयं ति) यथा-बद्धमायुष्कगाढयाऽपि वेदनया नोपक्रम्यत इति भावः / तथा यमकायिकः दक्षिणदिकपालदेवनिकायाऽऽश्रितैरसुरैरम्बाऽऽदिभिरित्यर्थः / त्रासितो पादितभया यमकायिकत्रासितास्ते च शब्दमार्तस्वर कुर्वन्ति भीताः सन्तः। (कि तेत्ति) तद्यथा-(अविभाव नि) हे अविभाव्य अविभावनीयस्वरूप ! (सामि त्ति) हे स्वामिन् (भाय त्ति) हे भ्रातः (वप्प ति) हे चप्प हे पितःइत्यर्थः / एवं हे तात (जितव ति) हे जितवन्प्राप्तजय जीतं वा (मुच त्ति) मुञ्च (मो त्ति) मा (मरामि त्ति) मिये। इह च नारकाणां बहुवचनप्रक्रमेऽपि यदेकवचनं तदेकापेक्षं तद् जात्यपेक्षं छान्दसत्वादा इति / यतः दुर्बलो व्याधिपीडितोऽहं (किं दाण सि त्ति) किमिदानीम् असि भवसि (एक दाराणोति) एवं प्रकारो दारुगो रोद्रो निदर्यश्च निघृणश्च, मा देहि में मम प्रहारान (उस्सासेतं मुहुत्तग में देहि ति) उच्छ्रासं उसनम्, एत अधिकृतम् एकं वा मुहूर्तकं यावत् मे मां देहि इति प्रसादं कुरुत, मा कुरुष्वा (?) विश्रमामि विश्राभं करोमि (गेविल्लं ति) गै वेयकं ग्रीवाबन्धन मुख (मे) भम यतो (मरामि त्ति) मिये तथा गाढमत्यर्थम् (तहाइउत्ति) तृष्णाऽर्दितः पिपासितः, अहम् (देहि त्ति) दत्त पानीय जलम इति नारकण उक्ते सति नरकपाला यद भणन्ति तदाह-(ता इति) यदि त्वं पिपासितः ततः अहं, ताहंद इति चाऽऽमस्त्राणे, पिय इदं जलं विमलं शीतलम् इति एतत्शब्दार्थः, भणन्तीति गम्यते। गृहीत्वा च निरयपालाः तप्तं त्रपुकम् (से) तस्य ददति कलशेन अञ्जलिघु दृष्ट्वा च तजल प्रवेषिताङ्गोपाङ्गाः कम्पितसकलगात्रा: अश्रुभिः प्रगलद्धिःप्रप्लुरे अक्षिणा येषां ते अश्रुप्रगलत्प्लुताक्षाः (छिण्हा तण्हा इयऽम्ह त्ति) (इय त्ति) इति भिन्नक्रमः। तस्य च एवं सम्बन्धः, छिन्ना तृष्णा अस्माकम् इति एवं रूपाणि करुणानि, वचनानि इति गम्यते। जल्पन्ता विपलायन्तेचइति योगः। विप्रेक्षमाणाः (दिसो दिरा ति) एकस्या दिशः सकाशात् अन्यां दिशम् अत्राणा अनर्थप्रतिघातवर्जितत्वात अशरणा अर्थकारकविरहिताः अनाथाः योगक्षेमकारिविरहिताः अबान्धवाः स्व जनरहिताः बन्धुविप्रहीणाः विद्यमानबान्धवविप्रमुक्ताः। फथचिदेकाथिकानि अपि एतानि पदानि न दोषाय, अनाथताप्रकर्षप्रतिपादकत्वादिति। विपलायन्ते च नश्यन्ति च, कथं? मृगा इव वेगेन भयोद्विग्ना इति गृहीत्वा च बलात् हठात् इत्यर्थः। नारकादिति गम्यते। तेषां च विपलायमानानां निरनुकम्पा यमकायिका इति योगः / मुरवं विघाट्य विदाव्यं लोहदण्डैः (कलकलं हं ति) कलकलशब्दयोगात् कलकलं, पूर्वोक्त कम इह स्मर्य्यत / 'हं ति" वाक्यालङ्कारे। वदने मुखे क्षिपन्ति केचित् यमकायिका अम्बाऽऽदयः। किंभूताः? हसन्त इति / ततो नारका यस कुर्वन्ति तदाह-तेन च तप्तत्रपुणा दग्धाः सन्तो (रसन्ति च प्रलषन्ति च / किंभूतानि वचनानीत्याह-भीमानि भयकारीणि विस्वराणि विकृतशब्दानी, तथा रुदन्ति च करुणकानि कारुण्य - कारीणि / क इवेत्याह--पारापता इवेति एवंप्रकारो निर्घोषः श्रूयते इति सम्बन्धः / प्रलपिता अनर्थकभाषणं विलाप आर्तस्वरकरणं, ताभ्यां रुरुणो यः स तथा, तथा क्रन्दितं ध्वनिविशेषकरण, बहुप्रभूतम् (रुण्ण ति) अश्रुविमोचनम् (रुदितं ति) आराटीमोचनम् / एतेषां एतानि वा शब्दः यत्र स तथा तथा. परिदेवनाश्च विलपिताः। वाचनान्तरे परिवेपिताश्च प्रकम्पिता रुद्धाश्च बद्धकाश्च ये नारकाः ते तथा तेषां य आरवः तेन यः संकुलः स तथा निसृष्टा नारकैः विमुक्तः आत्यन्तिको वा तथा रसिताः कृतशब्दाः भणिताः कृताध्यक्तवचनाः कुपिताः कृतकोपाः उत्कूजिताः कृताऽव्यक्तमहाध्वनयो ये निरयपालाः तेषां यत्तर्जितंज्ञास्यसि रे पापाः ! इत्यादि भणित नारकविषय (गिण्ह त्ति) गृहाण कामं लड्धयेत्यर्थः / प्रहारो लकुटादिना छिन्दि खङ्गाऽऽदिना (भिदि) कुन्ताऽऽदिना (उप्पाडेहि त्ति) उत्पाटय भूतलादुत्क्षिप (उक्खणाहि त्ति) सभुत्खन, अक्षिगोलकबाहादिकं कृत्त कर्तय नासाऽऽदिकं विकृत्त चं विविधप्रकारैः (भुजी त्ति) भूयः एकदा हतं, पुनरपि पाठान्तरे भञ्ज आमर्दय हन ताडय क्रियाओं हनशब्दो निपातः। (विहण त्ति) विशेषेण ताडय (विच्छुभ त्ति) विक्षिप उपुकाऽऽदिक मुखे विकीर्ण वा कुरु / वाचनान्तरे विच्छुभ निष्कर्षय इत्यर्थः / (उच्छुह ति) आधिक्येन क्षिप, प्रवेश य इत्यर्थः / आकृष्ट अभिमुखम् आकर्षण कुरु, विकृषा विपरीत विकर्षण कुरु, किन जल्पसि? वाचनान्तरे तु किं न जानासि? स्मर हे पाप! कर्माणि दुष्कृतानि, एवममुना प्रकारेण यद्वदनं नरकपालप्रतिपादन तेन महाप्रगल्भो स्फारो यस्य स तथा। (पडिसुय त्ति) प्रतिश्रुतः प्रतिशब्दः तद्रूपो य शब्दः तेन सडकुलः त्रासकः / वाचनान्तरे तु-"वीहणओ तासणओ पइभआ अइभयो त्ति' एकार्थाः। सदा सर्वदा, केषां त्रासक इत्याह(निरयगोयराण) नरकवर्तिना (महानगरउज्झमाणसरिसो त्ति) दह्यभानमहानगरघोषसदृशो निर्घोषो महाध्वनिः श्रूयते अनिष्टः (तहियं ति) तत्र नरके, केषां रांबन्धीत्याह-(नेरइयाणं) किंभूतानामित्याह-यात्पमानाना कदर्थ्यमानाना यातनाभिः कदर्थनाप्रकारैः (किं ते त्ति) कास्ता असिवन खड़गाऽऽकारपत्रवन, दर्भवनं प्रतीतं, दर्भपत्राणि छेदकानि तदग्राणि च भेदकानि भवन्तीति तद्यातनाहेतुत्वेनोक्तम् / यत्र प्रस्तरा घरट्टाऽऽदिपाषाणयन्त्रमुक्तपाषाणा वा यन्त्राणि च पाषाणाश्चेति वा यन्त्रपाषाणा सूचीतलमूर्द्ध मुखसूचिकं भूतलं खारवाप्यः क्षारद्रव्यभृतवाप्यकलकलं (त ति) कलकलायमानं यत् त्रपुकाऽऽदि तभृता वैतरण्यविधाना या नदी सा कलकलायमानवेतरणी कदम्बपुष्पाऽऽकारा वालुका कदम्बबालुका ज्वलिताया गुहा कन्दरा सा। ततो द्वन्द्वः। ततोऽसिवनाऽऽदिषु यन्निरोधन प्रक्षेपणस्तत्तथा उष्णोष्णे अत्युष्णे (कंटइल्ले त्ति) कण्टकवति दुर्गमे कृच्छ्रगतिके रथशकटे यद्योजनं गवामिव तत्तथा, तप्ते लोहपथ लोहमयमार्गे यद्गमनं स्वयमेव वाहनं च परैर्गवामिव तत्तथा। ततः पदत्रयस्य द्वन्द्वः। (इमेहिं ति) एतैर्वक्ष्यमाणैर्विविधैः परस्परं देवतामुद्दीरयन्तीति योगः। (किंतेत्ति) तद्यथा मुद्गरोऽयोधनः भुसुण्ढिः प्रहरणविशेषः, (करक्य त्ति) क्रकचंकरपत्र, शक्तिः त्रिशूलं, हललाङ्गलं, गदालकुटिविशेषः, मुशलं चक्र कुन्तं च प्रतीतं, तोमरोवाणविशेषः, शूलं प्रतीतम्। (लउडत्ति)