________________ पाणबह 833 - अभिधानराजेन्द्रः - भाग 5 पाणबह कः परुषः तत्वर्तितत्वात्साहसिकः, आराद्याताः पापकर्मभ्य इत्यायोर तन्निषेधदनार्याम्लेच्छाऽऽदयः तत्प्रवर्तितत्वादनार्यः, न विद्यते / घृणा पापजुगुप्स लक्षणा यत्र स निघृणः, नृशंसा निःशूकार-तदव्या - पारन्यात नृशंसः, निष्क्रान्तो वा शंसायाः श्लाघाया इति निःशसो, महद्रयं / रास्नादसो महाभ्यः, प्राणिन प्राणिनं प्रति भयं यस्मात्स प्रतिभयः, भयान्यैहलोकिकाऽऽदीन्यतिक्रान्तोऽतिभयः। अत एवोक्तम् "मरणभयं च भयाण ति।" (वीहण उति) भाएयति भयवन्तं करोतीति भापनकः, बासः आकस्मिक भयम् अक्रमोत्पन्नशरीरकम्पमनः क्षोभाऽऽदिलिङ्ग. तत्कारकत्वात्त्राशनकः। (अण्णजो ति)नन्यायोपेत इत्यन्यायः उद्वेग -- जनक: वित्तविप्लवकारी उद्भेगकर इत्यर्थः / चकारः समुच्चये। (णिरवयत्रो ति) निर्गताऽपेक्षा परप्राणविषया परलोकाऽऽदिविषया वा यस्मिन्ननौ निरपेक्षः, निरक्षकाक्षो वा / निर्गतो धर्माच्छुतचारि लक्षणादिति निर्द्धर्मः / निर्गतः पिपासायाः वध्यं प्रति स्नेहरूपाया इति निःपिणसः, निर्गता करुणा दया यरमादसौ निष्करुणः, निरयो नरकः स एव वासो निरयवासः, तत्र गमनं तदेव निधनं पर्यवसानं यस्य स नियवासगमननिधनः,तत्फल इत्यर्थः / मोहो मूढता, महाभयमतिभीतिस्तयोः प्रकर्षक: प्रहर्तको यः स मोहमहाभयप्रकर्षकः / क्वचि मोहमहाभयप्रवर्धक इति पाठ:(मरणवेमणसो त्ति) भरणेन हेतुना चैमनस्य दैन्यं देहिनां यरमात्रा मरणवैमनस्यः। प्रथममाद्यं मृषावादाऽऽदिद्वारः पेक्षया अधर्मद्वारमाश्रवद्वारमित्यर्थः / तदेवमियता विशेषेण समुदायेन यादृशः प्राणिवध इति द्वारमभिहितम्। अधुना यन्नामेति द्वारमभिधातुमाह--- तस्स य इमाणि नामाणि गोणाणि हंति तीसं। तं जहा-पाणबहो १उम्मूलणा सरीराओ २अवीसंभो ३हिंसविहिंसा ४तहा अकिचं च ५घायणा य 6 मारणा य 7 वहणा. उद्दवणा तिवायणा य 10 आरंभसमारंभो 11 आउयक्कम्मस्सुबद्दयो भेयणिट्ठवणगालणाय संवट्टगसंखेओ १२,मच्चू 13 असंजमो 14 कडगमद्दणं 15 वोरमणं 16 परभवसंकामकारओ 17 दुग्गतिप्पवाओ 18 पावकोवो य 16 पावलोभो य 20 छविच्छेओ 21 जीवियंतकरणो 22 भयंकरो 23 अणकरो 24 वज्जो 25 परितावणआसओ 26 विणासो 27 निज्जवणा 28 लुंपणा 26 गुणाणं विराहणे त्ति 30 वि या तस्स एवमाईणि णामधेज्जाणि हुंति तीसं 2 पाणवहस्स कलुसस्स कडुयफलदेसगाई। तस्योक्तस्वरूपप्राणवधस्य, चकारःपुनरर्थः नामान्यभिधानानीमानि वक्ष्यमा तया प्रत्यक्षाऽऽसन्नानि गौणानि गुणनिष्पन्नानि भवन्ति / त्रिंशत् / यथा प्राणानां प्राणिनां वधो घातः प्राणवधः 1 / (उम्मूलणापरीराउ नि) वृक्षस्योन्मूलनेवोन्मूलना निष्कासनं जीवस्य शरीरादेहादिति / (अदीसंभो ति) अविश्वासः, प्राणवधप्रवृत्तो हि जीवानामविश्रभणीयो भवतीति, प्राणवधस्याविश्रम्भकारणत्वादविश्रम्भव्यपदेश इति। (हिराविहिरा ति) हिंस्यन्त इति हिंस्या जीवास्तेषां विहिंसा विघातो हिस्थविहिंसा, अजीवविघाते किल, कथञ्चित्प्राणवधो न भवतीति हिस्यानामिति विशेषण विहिसाया उक्तम् / अथवा हिंसा विहिंसा चेह ग्राह्य, योरुपादानेऽपि बहुसमत्वादिति / अथवा-हिंसनशीलो हिंसः पमतः "जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरों" इति वचनाना तत्कतृका विशेषवती हिंसाऽऽहिस्रविहिंसा 4 (तहा अकिच च त्ति) तथा तेनैव प्रकारेण हिस्याविषयमेवेत्यर्थः / अकृत्यं चाकरणीयं, चशब्द एकार्थिकसमुच्चयार्थः / 5 / घातना मारणा च प्रतीते 6-7 / चकारः समुच्चयार्थ एव / (बहण त्ति) हननम् 8 (उद्दव ण त्ति) उपद्रवणमपद्रवण वाह (तिवायणाय त्ति) चयाणा मनोवाक्कायानामथवा त्रिभ्यो देहाऽऽयुकेन्द्रियलक्षणेभ्यः प्राणेभ्यः पातना जीवस्य भ्रंशना निपातना। उक्तं च "कायवइमणो तिन्नि उ, अहवा देहाउ इंदियप्पाणा / '' इत्यादि। अथवा अतिशयवती पातना प्राणेभ्यो जीवस्येत्यतिपातना, तीतपिधानाऽऽदिशा देष्विवाऽऽकारलोपात् चकारोऽत्रापि समुच्चय इति 10 / (आरंभसमारंभो त्ति) आरभ्यन्ते विनाश्यन्त इति आरम्भाः जीवास्तेषां समारम्भ उपमर्दः / अथवा-आरम्भः कृष्यादिव्यापारस्तेन समारम्भो जीवोपमर्दः। अथवा-आरम्भो जीवानामुपद्रवणं, तेन सह समारम्भः परितापनमित्यारम्भसमारम्भः, प्राणवधस्य पर्याय इति। अथवेहाऽऽर - म्भसमारम्भशब्दयोरेकतर एव गणनीयो, बहु समरूपत्वादिति 11 / (आउयकम्मरसुवद्दयो भेयनिट्ठवणगालणाय संवट्ठगसंखेवो त्ति) आयुःकर्मण उपद्रव इति वा तस्यैव भेद इति वा तन्निष्ठापनमिति वा तगालनेति वा। चः समुचये, तत्संवर्तक इति वा / इह स्वार्थ कः तत्संक्षेप इति वा प्राणवधस्य नाम / एतेषां च उपद्रवाऽऽदीनामेकतरस्यैव गणनेन नाम्ना त्रिंशत्पूरणीया, आयुच्छेदलक्षणापिक्षया सर्वेषामेतेषामेकत्वादिति 12 // मृत्युः 13 असंयमः 14 / एतौ प्रतीतौ। तथा कटकेन सैन्येन किलिजेन वा आक्रम्य गर्दन कटकमर्दन, ततो हि प्राणवधो भवतीत्युपचारात्प्राणबधः कटकमर्दनशब्देन व्यपदिश्यत इति 15 // (वोरमरणं ति) व्युपरमणं प्राणेभ्यो जीवस्य व्युपरतिः। अयं च व्युपरमणशब्दोऽन्तर्भूतकारितार्थःप्राणवधपर्यायो भवतीति भावनीयम् 16 / परभवसंक्रमकारक इति, प्राणधियोजितस्यैव परभवे संक्रान्तिसद्भावात् 17 / दुर्गती नरकाऽऽदिकाया कर्तारं प्रपातयतीति दुर्गतिप्रपातः, दुर्गतौ वा प्रपातो यस्मात्स तथा 18 / (पाबकोवो यत्ति) पापमपुण्यप्रकृतिरूपंकोपयति प्रपञ्चयति पुश्रातियः स पापकोप इति। अथवा-पापंचासौकोपकार्यत्वात्कोपश्चेति पापकोपः,धः समुच्चये 16 / (पावलोभो त्ति) पापमपुण्यं लुभ्यति प्राणिनि स्निह्यति संश्लिष्यतीति यावत् / यतः सपापलोभः अथवा पापं चासो लोभश्चतत्कायत्वात्पापलोभः 20 / (छविच्छेयो त्ति) छविच्छेदः शरीरच्छेदन, तस्य च दुःखोत्पादरूपत्वात् / प्रस्तुतपर्यायविनाशकारगत्वेन चोपकारात्प्राणवधत्वमाह च-"तप्पज्जायविणासो, दुक्खउप्पानो य संकिलोसो य / एस वहो जिणभणिओ, वज्जेयव्यो पयत्तेणं // 1 // ' ति। 21 / जीवितान्तः करणः 22 // भयंकरश्च प्रतीत एव 23 /