SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ पाणग 832 - अभिधानराजेन्द्रः - भाग 5 पाणबह च्छेद करेजतद्व्यान्यद्रव्ययोः,तद्रव्यं पानकम्, अन्यद्रव्यं भक्त- | पाणपुण्ण त्रि०(प्राणपूर्ण) द्वीन्द्रियाऽऽदिजीवाऽऽकुले, स्था० 6 ठा०) वस्त्राऽऽदिव। पाणबह पुं०(प्राणवध) प्राणा इन्द्रियाऽऽद्यायुःपर्यवसानास्तेषां वधो जीवेन अह तस्स साधो अन्यस्य वा साधो अववाएणपुणपरिहावंतो विसुद्धो। सह वियोगीकरणं प्राणवधः। दर्श०२तत्त्व। प्रश्न प्राणातिपाते, प्रश्न जतो १आश्र०द्वार। वितियपदे दोहि वि बहू, मीसे व विगिचणारिहं होइ। प्राणवधवक्तव्यताद्वारसग्रह:अविगिचणारिहे, वा, जवणिजे गिलाणमायरिए॥३२०।। जारिसओ जनामा, जह य कओ जारिसं फलं दिति। दो वि बहू पुप्फ कसायं च णज्जति। जहा अवस्सकीयं परिदृविञ्जति, जे विय करिंति पावा, पाणवहं तं निसामेह // 3 // जइ वि तं पिज्जति, ताहे तं न पिवति, पुष्प पिवंति। एस पतेयगहियाण यादृशको यत्रस्वरूपकः, यानि नामानि यस्येति यन्नामा, यदभिधानविही। अह मीसं गहियं तत्थ गालिए पुप्फ बहुयं कसायं थोवं, ताहे तं मित्यर्थः / यथा च कृतो निवर्तितः प्राणिभिर्भवतीति। यादृशं यद्रूपं फलं परिट्टविजति, पुप्फंपिवंति। अहवा-सायं विगिंचिऽणारिह होज्ज अणे- कार्य दुर्गतिगमनाऽऽदिक ददाति करोति।येऽपिचकुर्वन्तिपापाः पापिष्ठाः सणिज ति, ताहे परिद्वविञ्जति। अहवा अविकिंचणारिहं पिज आयरि- प्राणिनः प्राणाः प्राणिनस्तेषां वधो विनाशः प्राणवधः (तं ति) यादीणं जावणिज्जं ण भवति, एवं परिहावेंतो सुद्धो। तत्पदार्थपञ्चक (निसामेह त्ति) निशामयत श्रृणुत, मम कथयत इति विगिचणारिहस्स वक्खाणं इंमे शेषः / तत्र तत्त्वभेदपर्यायाख्येति न्यायमासृत्य वादृशक इत्यनेन जं होति अपेयं जमणेसियं तं विगिचणरिहं तु / प्राणवधस्य तत्त्वं निश्चयतया प्रतिज्ञातं, यन्नामेत्यनेन तु पर्यायव्याविसकत मंतकतं वा, दव्वविरुद्धं कतं वा वि॥३२१॥ ख्यानम् / शेषद्वारत्रयेण तु भेदव्याख्याकरणप्रकारभेदेन फलभेदेन च तस्यैव प्राणवधस्य भिद्यमानत्वात्। अथवा-यादृशो यन्नामा चेत्यनेन अपेयं मद्यमांसरसादि, अणेसणीयं उगमादिदोसजुत्तं / अहवा-अपेयं स्वरूपतः प्राणिवधश्चिन्तितः, तत्पर्यायाणामपि यथार्थतया तत्स्वरू इमं पच्छद्धेणविससंजुत्तं वसीकरणादिमंतण वा अभिमंतियं, दव्वाविसुद्ध प्स्यैवाभिधायकत्वात्। यथा च कृतो ये च कुर्वन्ति अनेन तुकारणतोऽसौ जहा खीरबिलाणं / नि०चू० उ०) चिन्तितः, करणप्रकाराणां कर्तृणां च तत्कारणत्वात् यादृशं फलं पाणगजाय न०(पानकजात) पानीयसामान्ये, "पुण पाणगजायं ददतीत्यनेन तु कार्यत्वादसौ चिन्तितः, एवं च कालत्रयवर्तिता तस्य जाणेजा / तं जहा-तिलोदगं वा, तुसोदगं वा।" आचा० १श्रु० १चू० निरूपिता भवतीति / अथवा-अनुयोगद्वारावयवभूतोपोद्धातनिर्युक्त्य१अ०७उ01 नुगमस्य प्रतिद्वाराणा ''कि कइविहं'' इत्यादीनां मध्यात्कानिचिदनया पाणगपचक्खाण न०(पानकप्रत्याख्यान) पानकवर्जित त्रिविधाऽऽहार गाथया तानिदर्शितानि। तथाहि-यादृशक इत्यनेन प्राणवधस्वरूपोपप्रत्यानख्याने, चतुर्विधाऽऽहारप्रत्याख्याने वा / ध०२ अधि०। दर्शक किमित्येतत् द्वारमुक्त, यन्नामेत्यनेन तु निरुक्तिद्वारम् / एकार्थ "छप्पाणे / ' षडाकारा भवन्ति पानके पानकाऽहारे ते चैते-"लेवाडेण मत्युत्पत्तिकं शब्दाभिधानरूपत्वात्तस्य-"सम्मदिहिअमोहो" (८६१वा अलेवाडेण वा अत्थेण वा बहलेण वा ससित्थेण वा असित्थेण वा 862) इत्यादिना गाथायुगेन सामायिकनिर्युक्तावपि सामायिकनियुवोसिरइ।" अयमर्थः- "इहान्यत्रेत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थ क्तिप्रतिपादनात्। यथा च कृत इत्यनेन कथमिति द्वारमभिहित, येऽपि त्वात् / (लेवाडेण वत्ति)कृतलेपाड़ा पिच्छिलत्वेन भाजनाऽऽदीनामुपले च कुर्वन्त्यनेन कस्येति द्वारमुक्तं, फलद्वारं त्वतिरिक्तमिहेति। पकारकात्खजूराऽऽदिपानकादन्यत्र तद्वर्जयित्वेत्यर्थः। त्रिविधाऽऽहार तत्र "यथोद्देश निर्देशः" इति न्यायाद्यादृश इति द्वाराव्युत्सृजतीतियोगः। वाशब्दोऽलेपकृतपानकापेक्षयाऽस्या वर्जनीयत्वा भिधानायाऽऽहविशेषद्योतनार्थः / अलेपकारिणेव लेपकारिणाऽप्युपवासाऽऽदेर्न भङ्ग पाणवहो नाम एस णिचं जिणेहिं भणिओ पावो चंडो रुद्दो खुद्दो इति भावः / एवं अलेपकृताद्वा अपिच्छिलात् / अच्छाद्वा निर्मला साहसिओ अणारिओ निग्घिणो णिस्संसो महब्भओ पइभओ दुष्णोदकाऽऽदेवहिल्याद्वा गडुलात् तिलतण्डुलधावनाऽऽदेः ससिक्थाद्वा अतिभओ बीहणओ तासणओ अण्णज्जो उटवेयजणओ य भक्तपुलकोपेतादवश्रावणाऽऽदेः (असित्थाद्वा) सिक्थात्पानकाss णिरवयक्खो निद्धम्मो णिप्पिवासो णिक्कलुणो निरयवासगमणहारादिति। पञ्चा०५विव०॥ निधणो मोहमहब्भयपयट्टओ मरणवेमणस्सो पढम अहम्मदारं। पाणचाग पुं०(प्राणत्याग) मरणाऽऽगमने, ग०२अधि०) प्राणबधो हिंसा, नामेत्यलंकृतौ वाक्यस्य। एषोऽधिकृतत्वेन प्रत्यक्षो, पाणजाइय पुं०(प्राणजातिक) भमराऽऽदिक प्राणित्वावच्छिन्ने, आचा०१ नित्यं सदा, न कदाचनापि / पापचण्डाऽऽदिकं वक्ष्यमाणस्वरूपं, श्रु०६अ०१उ० परित्यज्य वर्तत इति भावनीयम् / जिनैराप्तैर्भणित उक्तः / किविध पाणद्धी (देशी) रथ्यायाम, दे०ना०६वर्ग 36 गाथा। इत्याह-पापप्रकृतीनां बन्धहेतुत्वेन पापः कोपोत्कटः, पुरुषकार्यत्वात् पाणधारणट्ठया स्त्री०(प्राणधारणार्थता) जीवितव्यसरंक्षणे, प्रश्न० चण्डः रौद्राभिधानरसविशेषप्रवर्तितत्वाद्रौद्रः, क्षुद्रा द्रोहका अधमा वा १संव०द्वार। तत्प्रवर्तितत्वात् क्षुद्राः, सहसा अवितर्य प्रवर्तित इति साहसि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy