________________ पाणबह 534 - अभिधानराजेन्द्रः - भाग 5 पाणबह ऋण पाप करोतीति ऋणकरः 24 / (वजो ति) वज्रभिव वजगुरुवातस्कारिप्राणिनामतिगुरुत्वेनाधोगतिगमनात्। वय॑ते वा विवेकिभिरिति वर्यः / "सावज्जो त्ति' पाठान्तरे / सावधः सपाप इत्यर्थः 25 (परितावणआसओ ति) परितापनापूर्वक आसवः परितापनाऽऽश्रयः। आश्रवो हि मृषावादाऽऽदिरपि भवति, न चासौ प्राणवध इति प्राणवायसंग्रहार्थमाश्रवस्य परितापनेति विशेषणमिति / अथवा-प्राणवधशब्द नामवन्तं संस्थाप्य शरीरोन्मूलनाऽऽदीनि संकल्पनीयानिततः परितापनेति पञ्चविंशतितम नाम। आश्रव इति तु षड्विं शतितममिति 26 / विनाश इति, प्राणानामिति गम्यते 27 / (णिज्जवण त्ति) निराधिक्येन यान्ति प्राणिनःप्राणास्तेषां निर्याता निर्गच्छता प्रयोजकत्वं निर्यापना 28 / (लुंपण त्ति) लोपना छेदेन, प्राणानामिति 26 / गुणानां विराधनेत्यपि चेति / हिंस्यप्राणिगणगुणानां हिंसकजीवचारित्रगुणाना वा विराधना खण्डना इत्यर्थः / इतिशब्द उपप्रदर्शन, अपि चेति समुच्चय इति 30 / (तस्सेत्यादि) प्राणिवधनाम्ना निगमवाक्यम / (एवमाईण ति) आदिशब्दोऽत्र प्रकारार्थः / यदाह- "सामीप्य च व्यवस्थायां प्रकारेऽवयवे तथा / चतुर्वर्थेषु मेधावी, आदिशब्दं तु लक्षयेत् / / 1 / / '' इति / तेनैवमादीन्यप्रकाराण्युक्तस्वरूपाणीत्यर्थः / नामान्यव नामधेयानि भवन्ति त्रिंशत्प्राणिवधरय कलुषरय पापर कटुकफलादर्शकान्यसुन्दरकार्योपदर्शकानि, यथार्थत्वात्तेषामिति। तदियता यन्नामे - त्युक्तम्। अथ गाथोक्तद्वारनिर्देशक्रमाऽऽगत यथा च कृतमित्यतदुपदर्शयति / तत्र व प्राणिबधकारणप्रकारेण प्राणिबधकर्तृणामसंयतत्याऽऽदयो धर्मा जलचराऽऽदयो वध्यास्तथाविधानि मांसाऽऽदीनि प्रयोजनान्यवतरत्येतन्निषेधत्वात्प्राणबधप्रकाररयेति / तानि क्रमेण दर्शयितुमाहतं च पुण करेंति केइ पावा असंजया अविरया अणिहुयपरिणामदुप्पओगा पाणवहं भयंकरं बहु विहं बहुप्पगारं परदुक्खुप्पायणपसत्ता इमेहिं तसथावरेहिं जीवेहिं पडिणि विट्ठा किं ते पाठीणतिमितिभिंगिलअणेगझसविविहजाइमंडुक्कदुविहकच्छभणक्कमगरदुविहगाहदिलिवेढयमंडुसीमागारपुलुयसुसुमारबहुप्पगारा जलयरविहाणा कएय एवमाइ कुरंगरुरुसरभचमरसंवरउरत्भससयपसरगोणरोहियहयगयरवरकरभखग्गवानरगवयविगसियालकोलमज्जारकोलसुणहसिरिकंदलगावत्तकोकंतियगोकण्णमियमहिसवियग्घच्छगलदीवियसाणतरच्छअच्छभल्लसद्दूलसीहचिल्ललचउप्पयविहाणा कए य एवमाइ अयकरगोणसावराहिमाउलिकाकोदरदब्भपुप्फा आसालियमहोरगोरगविहाणा कएय एव माइछीरलसरंगसेहसेल्लागगोधूंदरणउलसरडजाहक सुगुंसाखाडहिलावाउप्पइयघरोलियसरीसिवगणे य एवमाइकादंबकंकवबलाकासारसआडिसेती- | यवंजुलपारिप्पवकीबसउणदीवियहसंधत्तरट्ठभासकुलीकोसकुं चदगतुंइदेणियालगसूयीमुहकविलपिंबलक्खगकारडचक्कवागउकोसगरुलपिंगलेसुयवरिहिणमयणसालानंदीमुहनंदमाणगकोरंगभिंगारगकोणालगजीवंजीवकतित्तिरवट्टगलावगकपिञ्जलगकवोतकगपारेवयगचडटिंकुकुडवेसरमयूरचओरगहयपोंडरीवकरकचीरल्लसेणवायविहंगभेयणासियचासवग्गुलिचमाट्ठिलविततपक्खिखहचरविहाणा कए य एवमाइजलथलखचारिणो य पंचिंदिए पसूगणे बियतियचउरिंदियपंचिंदिए य विविहे जीवे पियजीविए मरणदुक्खपडिकूले वराए हणंति बहुसंकिलिट्टकम्मा; इमेहिं विविहेहिं कारणेहिं, किं ते चम्मवसामंसमेयसोणियजगियफिफिसमलिंगहिययंतपित्तफोफदंतट्ठा अद्विमिंजानहनयणकण्णण्हारुणिनक्कधमणीसिंगदादिपिच्छविसविसाणबालहेओ हिंसंति य भमरमधुकरिगणे रसेसु गिद्धा तहेव तेइंदिए सरीरोवकरणट्ठयाए किवणे बेइंदिए बहवे वत्थोहरपरिमंडणट्ठा अण्णेहि य एवमाइएहिं बहुहिं कारणसएहिं अबुहा इह हिंसंति तसे पाणे इमे य एगिदिए बहवे वराए तसे य अण्णे तदस्सिए चेव तणुसरीरे समारंभंति अत्ताणे असरणे अणाहे अबंधवे कम्मविगडबद्धे अकुसलपरिणाममंदबुद्धिजणदुविजाणए पुढवीमए पुढवीसंसिए जलमए जलगए अणलाणिलतणवणस्सइगणनिस्सिए य तम्मयतजिए चेव तदाहारे तप्परिणतवण्णगंधरसफासबोंदिरूवे अचक्खुसे य चक्खुसे य तसकाइए असंखे थावरकाइए य सुहुमबायरपत्तेयसरीरनामसाहारणे अणंते हणंति अविजाणओ य परिजाणओ य जीवे इमे हिं विविहे हिं कारणेहिं किं ते करिसणपोक्खरणीवावीवप्पिणकूवसरतलागचितिवेदिखातियआरामविहारथूभपागारदारगोपुरअट्टालगचरियसेतुसंकमपासायविकप्पभवणघरसरणलेणआवणचेतियदेवकुलचित्तसभापवाआयतणअवसहभूमिघरमंडवाण य कए भायणभंडोवगरणस्स विविहस्स य अट्ठाए पुढविं हिंसंति मंदबुद्धिया जलं च मज्जणयपाणभोयणवत्थधोवणसोयमाइएहिं पयणपयावणजलणजलावणविदंसणेहिं अगणिं सुप्पवियणतालविंटपेहुणमुहकरयलसागपत्तवत्थमाइएहिं अणिलं आगारपरियारभक्खभोयणसयणासणफलकमुसलउखलततविततातोजवहणवाहणमंडवविविहभवणतोरणविडं गदेवकु लजालद्धचंदनिज्जू हगचंदसालियवे दियनिस्से णिदोणिचंगेरीखीलामऽक सभाप्पवाऽऽवसहगंधमल्लाणुलेवणअंबरजू यलंगलमइयकु सियसंदणसीयारहसगडजाणजुग्गअट्टालगचरियदारगोपुरफ लिहजंतसूलकीललउडभुसुंडिसयग्घिबहुपहरणाऽऽवरणुवक्खराण कए अण्णेहि य एवमाइएहिं बहूहि कारणसएहिं हिंसंति तरुगणे भणियाभणि