________________ पाण 526 - अभिधानराजेन्द्रः - भाग 5 पाणग लातुप्पमद्दणादीसु। पासंदणे पवाते आयवतत्ते वहे अण्हे / / / 204 / / इति हृष्टस्य तुष्टस्य अनवकल्पस्य जरसा अपीडितस्य निरुपक्लिष्टस्य निशीथभाष्यगाथा। एतच्चूर्णी तुवरफला हरीतक्यादय इति व्याख्या- व्याधिना वाऽन्नभिभूतस्य जन्तोमनुष्याऽऽदेरेकउच्छासयुक्तो निःश्वास तमस्तीति / / 7 / / ही०३ प्रका०ा प्रव०।। उच्छ्वासनिश्वासः एष प्राण उच्यते। अनु०। प्राणशब्देनाभेदोपचारात् संप्रति पानमाह तद्वान् गृह्यते / जन्तौ, आचा० १श्रु० २अ०३उ०। दशविधप्राणपाणं सोवीर जवोदगाऽइ चित्तं सुराइयं चेव। भोक्तृत्वात्तदभेदोपचारात्प्राणिनि, सूत्र०१ श्रु०२ अ०२उ०। द्वीन्द्रियाआउक्काओ सब्दो, कक्कडगजलाइयं च तहा।।२१२।। ऽऽदिजन्तौ,बृ०६उ०। "प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तुतरवः स्मृताः। सौवीरं काजिकं, यवोदकाऽऽदि यवधावनम् आदिशब्दाद्गोधूमषष्टि जीवाः पञ्चेन्द्रिया ज्ञेयाः, सत्त्वाः शेषाः इतीरिताः॥१॥" स्था० ५ठा० काऽऽदितन्दुलोद्रवधावनाऽऽदिपरिग्रहः / तथा चित्रं नानाप्रकार 230 / सूत्र०। आचा०। आ०चू०। रसजाऽऽदिषु कुन्थ्वादिषु प्राणिषु, सुराऽऽदिकं चैव, आदिशब्दात्सरकाऽऽदिपरिग्रहः, तथाऽपकायः सर्वः आव०४ अ स्था०। आचा०। ज्ञा०। कल्पना ''सव्वे पाणा सव्वे भूया सरःसरित्कूपाऽऽदिस्थानसंबन्धी, तथा कर्कटजलाऽऽदिकं च कर्कट सव्वे सत्ता सव्वे जीवा।" सर्वे प्राणाः सर्व एव पृथिव्यप्तेजोवायुकानि चिर्भिटकानि, तन्मध्यवर्ति जलं, तदादिर्यस्य तत्कर्कटजला वनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियबलोच्छासनिःश्वासाऽऽयुष्कलक्षणऽऽदिकमादिशब्दात् खज्जूर्रद्राक्षाचिञ्चिणिकापानकेक्षुरसाऽऽदिग्रहः / प्राणधारणात् प्राणाः। आचा० १श्रु० ४अ० 130 / (कतिविधाः श्रुद्रजन्तु एतत्सर्व पानम्। प्रव० ४द्वार। प्राणा इति खुडुजंतु' शब्दे तृतीयभागे 750 पृष्ठे उक्तम्) चित्रपानलक्षणमाह पाणकलंद न०(पाणकलन्द) "पाणकलंद कुंड।" उदरमध्यभागभवे, उस्सेइम संसेइम, पुप्फरसो रत्तपभिइ तणुजायं / उपान आउक्काओ सव्वो, सोवीरजवोदगाईयं / / 4 / / पाणक्कमण न०(प्राण्याक्रमण) द्वीन्द्रियाऽऽदीनां त्रसानां पादेन क्रीडने. आव०४ अधिol उच्छुरस मेरयसुराऽऽसव बप्पं य सिरिफलाइ फलनीरं। हिमकरवहरतणाई, चित्तं पाणं विणिहिट्ठ॥४६|| ल०प्र०। / पाणक्खण पुं०(प्राणक्षय) वलक्षणे, भ० ३श०७३०। मारिय ते प्राणनाशे, जी०३ प्रति०४अधिo पानीयस्य अचित्तत्वकालः-उष्णकालाऽऽदौ उष्णं प्रासुकं वा पानीय पञ्चाऽऽदिप्रहरं यावदचित्त, ततः परं सचित्तं भवतीत्यक्षराणि कुत्र सन्ति / पाणग न०(पानक) द्राक्षापानकाऽऽदौ, स्था० ३ठा० १उ०। चं० प्र० / सू० प्र०ा भला "नरवइजोग्गो पंचहि वारसेहिं जं सीसग होज्जा लोणदवे तथा तत्र यावत्त्रसजीवोत्पत्तिर्जाता न भवति तावद् गालितं तत्पातुं कल्पते, न वा इति प्रश्रे, उत्तरम्-अत्र उष्णकालाऽऽदौ उष्णं प्रासुकं वा सहिय तं पाणगो त्ति वुचइ।" पं०चू० १कल्प०। पं० भा०। व्रतियोग्ये पानीयं पञ्चाऽऽदि प्रहरं यावदचित्तं, ततः परं सचितं भवतीत्यक्षराणि जलविशेष, भ० 15 श०। (उत्सेदिमाऽऽदिपानकानामचित्तीभवनम् प्रवचनसारोवारसूत्रवृत्तिमध्ये प्रोक्तानि। तथा तत्र त्रसजीवोत्पत्तिर्जाता 'अचित्त' शब्दे प्रथमभागे 187 पृष्ठे गतम्) भवतु, मा वा तथाऽपि गालितमेव तद्व्यापारणीय, नागालितमिति अचित्तत्वकालः कति प्रहरान यावत्- ''पणपहर माह फग्गुण, पहरा परम्परा दृश्यते इति। ही०४प्रका०। पानीयानामचित्तत्वकालः-एकविंश चत्तारि चित्तवइसाहे। जिट्ठासाढे तिपहर, तेण परं होइ अचित्तो' ||2|| तिपानीयानां प्रासुकीभवनानन्तरं पुनः कियता कालेन सचित्तता चालितस्तु मुहूर्तादूर्द्धमचित्तः, तस्य चाऽचित्तीभूतानन्तरं विनशनकालभवति? तथा तेषां सर्वेषां सांप्रतं प्रवृत्तिः कथं नास्तीति प्रश्रेउत्तरम् - मानं तु शास्त्रे न दृश्यते, परं द्रव्याऽऽदिविशेषेण वर्णाऽऽदिविअत्र उष्णोदकस्य यथा वर्षाऽऽदौ प्रहरस्त्रयाऽऽदिकः कालः प्रोक्तोऽस्ति परिणामाऽभवनं यावत्कल्पते उष्णनीरं तु त्रिदण्डोत्कालितावधि तथा प्रासुकोदकधावनाऽऽदीनामपीति बोध्यम्. तेषां प्रवृत्तिस्तु यथा मिश्रम् / यदुक्तम् पिण्डनिर्युक्तौसभवं विद्यते इति / ही०३प्रका०ा पा भावेल्युट् पान, जलाऽऽदेरुपभोगे. "उसिणोदगमणुवत्ते, दंडे वासे अपडिअमित्तम्मि। दर्श० १तत्त्व। उच्छासाऽऽदौ, स्था० १ठा० बले, स्था० ६डा०। प्रवन मुत्तूणाऽऽदेसतिग, चाउलउदगं बहुपसन्नं // 18 // " जीविते, ग०२ अधि०। “पञ्चेन्द्रियाणि त्रिविधं बलं च, निःश्वास अनुवृत्तेषु त्रिदण्डेषु उत्कालेषु जलमुष्ण मिश्र, ततः परमचित्तं, तथा उच्छासमथान्यदायुः। प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोगीकरण वर्षे वृष्टौ पतितमात्रायां ग्रामाऽऽदिषु प्रभूतमनुष्यप्रचारभूमौ यजल तु हिंसा // 1 // " दर्श०५ तत्त्व०। विशे० सूत्रका प्रव० दशा आतुन तद्यावन्न परिणमति तावन्मिश्रम, अरण्यभूमौ तु यत्प्रथमं पतति आवाजी०। द्विविधाः प्राणाः-द्रव्यप्राणाः, भावप्राणाश्वा प्रज्ञा०१पद / तत्पतितमा मिश्र, पश्चानिपतत्सचित्तम्। आदेशत्रिकं मुक्त्वा तण्डुलो(लेच पण्ण-वणा' शब्देऽस्मिन्नेव भागे 388 पृष्ट व्याख्याताः) निश्वासे, दकमबहुप्रसन्नं मिश्रम्, अतिस्वच्छीभूतं त्वचित्तम्। अत्रत्रय आदेशा यथा साभा (केप्राणिनः कियता कालेन प्राणन्तीति आण शब्दे द्वितीयभागे केचिद्वदन्ति तण्डुलोदके तण्डुलप्रक्षालनभाण्डादन्यत्र भाण्डे उत्क्षिप्यमाणे 105 पृष्ठे उक्तम्) उच्छासनिःश्वासयोरपि काले, तं०। संख्यातावलि- त्रुटित्वा भाण्डपाचे लग्ना बिन्दवो यावन्न शाम्यन्ति तावन्मिश्रम् / अपरेतु काप्रमाणे निश्श्वासकाले, स्था० 2010 ४उ०। तथैव जाता यावद् बुदबुदा न शाम्यन्ति तावत्। अन्ये तु यावत्तन्दुला न हट्ठस्सऽनवगप्पस्स, णिरुवकिट्ठस्स जंतुणो। सिद्धयन्ति तावत् / एते त्रयोऽप्यादेशा अनादेशाः, रूक्षेतरभाण्डएगे ऊसासणीसासे, एस पाण त्ति वुचइ / / 1 / / पवनाग्निसंभवाऽऽदिभिरेषु कालनियमस्याभावात्ततोऽतिस्वच्छीभूतमेवा