SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ पाढयंत 825 - अभिधानराजेन्द्रः - भाग 5 पाण अइपरिणयाणऽपरिणामियाण न उणंऽबदिटुंता / / 5 / / किं चेत्यभ्युचये / श्रावकाणां तावत् छेदग्रन्थाऽऽदीनां सर्वथा निषेधः सिद्ध एव, यतीनामपि अतिपरिणामकाणामुत्सपिवादप्रियाणां दीयन्ते वितीर्यन्ते छेदग्रन्थसूत्रार्थाः प्रतीताः, अपरिणामकाणामपवादरसिकानामुत्सर्गतन्त्रनिष्ठानां नैव न च, पुनः शब्दोऽवधारणार्थो दर्शित एव / आम्रदृष्टान्तात् चूतज्ञातात। तचे-दम्-किल केनचिदाचार्येण सिद्धान्तरहस्य दातुकामेन निजक्षुल्लकपरीक्षार्थ क्षुल्लकत्रयकमाहूयेदमुक्तम्- भो अस्मदर्थमाम्रफलान्यानयत / ततस्तैरिदं चिन्तितम्, प्रथमेन प्रहृष्टसहजवदनकमलेनाकृत्यमिदं, द्वितीयेन न कर्तव्यमिदं, तृतीयेन च किं खण्डैरखण्डैाल्परितरैर्वा पक्वैरपक्वैः प्रयोजनमिति न सम्यग् ज्ञायते। ततो गुरुमभिवन्द्य पृष्टवान्- भगवन्नवगतो युष्पाकमादेशः, परं विशेषतो ज्ञातुमिच्छामि. ततः कथयन्तु पूज्या येन तान्यानयामि शीघ्रमिति। अत्र प्रथमः उत्सर्गप्रियत्वादपरिणामको, द्वितीयस्त्वपवादरुचित्वादप्यपरिपामकः, तृतीयस्तूभयप्रियत्वात्परिणामकः / आद्यावयोग्यौ, तृतीयस्तु योग्य इति गाथाऽर्थः। अत्रैवाऽर्थे दोषमाविष्कुर्वन्निदमाहअविहियउवहाणाणं, नाणइयारेण तह असज्झाए। सज्झाय कुणंताणं, बवहारे भणियमेवं ति॥६।। अविहितोपधानानामकृततपसां ज्ञानातिचारेण श्रुतमालिन्यजनकेन, तथा अस्वाध्याये कालवेलाऽऽदौ स्वाध्याय पाठ कुर्वतां विदधता व्यवहारे छदग्रन्थाऽऽख्ये भणितमुक्तमेवमित्थमितिर्वाक्यसमाप्ताविति गाथाऽर्थः / तदेवाऽऽहउम्मायं व लभेजा, रोगायंकं व पाउणे दीहं / केवलिपन्नत्ताओ, धम्माओ वावि भंसेजा।।७।। प्रकटाऽर्था। अत्रैवार्थे दोषं दर्शयन् दृष्टान्तदान्तिकगर्भगाथाद्वयमाहजह रन्ना पडिसिद्धे, पदातिनो देंत गेण्ह रयणाओ। पावइ दंडमिहोग्गं, तह जिणरन्ना तु नाणुमए / / 8 / / छेयसुयत्थरयणोवमेओ मोहा पढंत पाढेता। पावेंति महाघोरं, भवदंडं लंघियजिणाणा ||6|| यथेति दृष्टान्तार्थो , राज्ञा भूपतिना प्रतिषिद्धे निवारिते नैतानि कस्य चिद्दातव्यानीति, ददत् प्रयच्छन् भाण्डागारिकाऽऽदिः गृह्णश्वाऽऽददानाः पदात्यादीन् रत्नानि माणिक्यानि, तुः पूरणे, प्राप्नोति लभते, दण्ड वित्तापहाराऽऽदिकम्, इह जगत्युग्रं क्रकचपादाटनाऽऽदि / तथेति दान्तिकयोजनार्थम्, जिनराज्ञा सर्वज्ञनरेश्वरेण तु तथैव न नैवाऽनुमताननुज्ञातानछेदसूत्रार्थान्रत्नोपमान् माणिक्यसदृशान् मोहादज्ञानात् पठन्तः श्रावकाऽऽदयः, पाठयन्तश्च तानेव यत्यादयः। विभक्तिव्यत्ययात् प्राप्स्यन्ति लप्स्यन्ते महाघोरम् अतीव रौद्र भवदण्ड संसारभ्रमण किंविशिष्टाः? लड्डितजिनाज्ञाः त्यक्तसर्वज्ञशासनाः। इति गाथाद्वयार्थः / यत एवमतो जीवशिक्षामाह तम्हा मा जीव ! तुमं, सड्डाणं देसु छेयसुत्तत्थे। जं पि य कहेसि किंची तं पि य इयबुद्धिए कहसु / / 10 / / तस्मान्मेति निषधे जीवात्मन् ! देहि प्रयच्छ छेदसूत्रार्थान, उपलक्षणत्वादस्यान्यदपि सिद्धान्तनिषिद्धं द्रष्टव्यम् / यदपि कथयसि व्यावक्षसे किंचित् स्तोक, दीर्घता चात्र पूर्ववत्। तदपि च इतिवुझ्या एवंमत्या कंथय बूहीति गाथाऽर्थः। तामेवाऽऽहअविकोविएहिं तरलियमइणो मा धम्मबाहिरा तु। एए भव्वा दंसेमि तेण पडिवक्खवयणाई।।११।। अविकोविदैरगीतार्थस्तरलितमतयो विसंस्थुलबुद्धयो, मेति प्रतिषेधे, धर्मबाह्या दीनाऽऽद्युत्तीर्णा भवन्तुएते प्रत्यक्षवर्तिनो भव्या मोक्षगामिनः / दर्शयामि प्रकटयामि तेन कारणेन प्रतिपक्षवचनानि उत्तरवचांसि। ननु अन्यान वारयसि स्वयं तु संवादार्थ निजभणितस्य सर्वत्र तगाथाः कथयसि, विरुद्धमिदम्? सत्यम् / यदा विप्रतिपन्नो जनो दर्शन प्रति भवति तदा रहस्यकथनेऽप्यदोषः। तथा च निशीथे भणितमिदम्-"तम्हा न कहेयव्वं, आयरिएणं तु पवयणरहस्सं / खेत्तं काल पुरिसं, नाऊण पगासए गुज्झ॥१॥" इति गाथाऽर्थः। व्यतिरेकमाहजइ पुण तुमं पि एमेव कहेसि सडाण दुध्वियड्डाणं / ता तुज्झ वि भवदंडो, निरत्थओ एरिसो होही।।१२।। यदि पुनस्त्वमपि, न केवलं पूर्वोक्ता इत्यपेरर्थः / (एमेव त्ति) तरलित मत्यभावे कथयसि जल्पसि श्राद्धानां श्रावकाणां, किं विशिष्टाना? दुर्विदग्धाना ज्ञानलवग| एणां तस्मात् तवापि न केवलं पूर्वोक्तानाम्, इत्यपेरर्थः / भवदण्ड संसारमयं निरर्थको निःप्रयोजनो ईदृग ईदृक्षो भविष्यति। इति गाथाऽर्थः / जीवा० २०अधि०। पाढग पुं०(पाठक) बहुश्रुतत्वनिबन्धनपदवीविशेषभाजि, अष्ट०३२अष्ट पाढणया स्त्री०(पाठनता) वाचनतायाम्, 'उहिसण वायण त्तिय, पाढणता चैव एगट्ठा।" पं०भा० ४कल्प। पाढा स्त्री०(पाठा) अनन्तजीववनस्पतिविशेष, प्रज्ञा० १पद। पाढीण पुं०(पाठीन) मत्स्यविशेषे, प्रश्न०१आश्र० द्वार। पाण पुं०(प्राण) मातङ्गे, स्था० ४ठा० ४उ०। 'मायंगा तह जणंगमा पाणा।" पाइन्ना० 105 गाथा / चाण्डाले, व्य०१उ०। ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां गृहाभावात् / व्य० ३उ०। बृ०। गुच्छवनस्पतिकायभेदे, प्रज्ञा०१पद। पान न०पीयत इति पानम्। कर्मणिल्युट्। उच्चवर्णरसाऽऽद्युपेते दश०५अ० 130 / खर्जूरद्राक्षापानकाऽऽदौ, प्रव० 4 द्वार / आचा०ा स्था०। उत्ता च०प्र० / भ०। सुराऽऽदौ, स्था० ३ठा० १उ०। सू०प्र०। प्रश्न। सौवीराम्बाऽऽदिधावने, ध० २अधि० दशा०ा दश०। उष्णोदकाऽऽदौ, स०१२ अङ्ग / दर्श०। आव०। आचाo। आ०चूला पक्षाला त्रिफलाकृतं प्रासुकं पानीय कुत्र सिद्धान्ते प्रोक्तम्-स्तीति? प्रश्श्रे, उत्तरम् अत्र त्रिफलाकृतं प्रासुकमुदकं सिद्धान्तानुमतं ज्ञायते। यतः-"तुवरे फलेयपत्ते,रुक्खसि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy