________________ पाडिया 524 - अभिधानराजेन्द्रः - भाग 5 पाढयंत पाडिया स्त्री०(पाटिका) उत्तरीयवस्ने, स०१श०१3०। पाठशब्दार्थमाहपाडिवआस्त्री०(प्रतिपद) "स्त्रियामादविद्युतः" // 8/1115 / / स्त्रियां पढणं पाठो तं तेण तम्मि व पढिज्जएऽभिधेयं ति 1384 वर्तमानस्यान्त्यव्यञ्जनस्याऽऽत्वं भवति / इत्यात्वमन्त्यस्य / प्रा०१ पठन पाठः / पठ्यते वा घ्यक्तीक्रियते तदिति पाठः / पठ्यतेऽभिपाद। प्रथमतिथौ, स०१५ सम०। अने। ज्यो०। धेयमनेनारमादस्मिन्निति वा पाठः : ग्रहणाऽऽसेवनाशिक्षायाम, विशे०। पाडिवआरिय पुं०(प्रातिपदाचार्य) कल्किनृपसमकालिके सघ- आवा प्रवर्तकाचार्य, ती० २कल्प० "पाडिवओ नामेणं, अणगारो' ति०) पाढयंत त्रि०(पाठयत) श्रावकादिभ्यः सत्रदानतः भाणयति, जीवा। पाडिवेसिय पुं०(प्रातिश्मिक) पार्श्वगृहवासिनि, ध०। "सुप्राति अधुना विंशतितममाहवेश्मिके" इति। शोभनाः शीलाऽऽदिसंपन्नाः प्रातिवेश्मिका यत्र तस्मिन् / अन्ने उगुरुयसिरिमोहरायआणापरव्वसा बाला। कुप्रतिवेश्मिकत्वे पुनः ''संसर्गजा दोषगुणा भवन्ति'' इति वचनात् पादिति सावयजणे, उत्सग्गऽववायगाहाओ।।१।। निचितं गुणहानिरुत्पद्यत इति तन्निषेधः / दुष्प्रातिवेश्मिकास्त्वेते अन्ये पुनरपरे गुरुकश्रीमोहराजाऽऽज्ञापरवशा महाऽज्ञाननृपतिशास्त्रप्रसिद्धाः- "खरिआ तिरिक्खजोणी, तालायरसमणमाहणसु शासनाऽऽयत्ताः, अत एव बाला हिताहितविवेकविकलाः, पाठयन्ति साणा / वगुरि अहवा गुज्मिअ, हरिएस पुलिदमच्छिदा" ||1|| ध० सूत्रदानतः श्रावकजनान श्राद्धलोकान. उत्सर्गापवादगाथाः समय१अधिo प्रसिद्धा इति गाथाऽर्थः। पाडिसार (देशी) पटुतायाम, देवना० ६वर्ग 16 गाथा। तरिक सम्भतं, न वेत्याहपाडिसिर (देशी खलीनयुक्तायां खलायाम्, दे०ना० ६वर्ग 42 गाथा। तं तु न कहिं पि हरिसं, जणेइ सुबहुस्सुयाण सूरीणं / पाडिस्सुइय न०(प्रातिश्रुतिक) नाट्यशास्त्र प्रसिद्ध अभिनय भेदे, ज०५ जम्हा निसीहगंथे,सावयमुधिस्स भणियमिणं // 2 // वक्ष०। आमा तत्पुनर्न कथमपि न केनापि प्रकारेण हर्ष सन्तोषं जनयत्युत्यादयति पाडिहत्थी (देशी) मालायाम्, दे०ना० ६वर्ग 42 गाथा / सुबहुश्रुतानामतिशयाऽऽगमज्ञानानाम्, इतरेषां तु जनयेदपि, सूरीणापाडिहारिय न० (प्रातिहारिक) प्रतिहरणं प्रतिहारः, प्रत्यर्पण, तमहतीति माचार्याणां, यरमान्निशीथग्रन्थे प्रतीते, श्रावकं श्राद्धमुद्दिश्याऽऽश्रित्य प्रातिहारिकम् / पुनः समर्पणीये संस्तारकाऽऽदी, ज्ञा० १श्रु०५अ01 भणितमुक्तमिदं वक्ष्यमाणमिति गाशाऽर्थः। आचा०। प्रव० दशा० तदेवार्थतो गाथाद्वयेनाऽऽहपाडिहुअ (देशी) प्रतिभुवि. (साक्षिणि दे०मा०६वर्ग 42 गाथा पाडिहर न०(प्रातिहार्य) जिनानामतिशयपरमपूज्यत्यख्यापकालङ्कार इयरसुयं पि हु पाढं-तयाण साहूण संजईणं च / विशेषे, अष्ट महाप्रातिहार्याणि जिनानाम्- "अशोकवृक्षः १सरपुष्पवृष्टिः पच्छित्तं खलु एयं, सिद्धताओ पुणो तेसिं / / 3 / / 2 दिव्यध्वनि ३श्वामर 4 मासनं च५ / भामण्डल दुन्दुभिरातपत्र 8, छज्जीवणिया सुत्ते-णुण्णा पिंडेसणेव अत्थाओ। षट् प्रातिहार्याणि जिनेश्वराणाम् // 1 // ' दर्श० १लत्व ! देवतापहार, कप्पइ पढि सोउं, व आगमाओ न उण अन्नं / / 4 / / औ०। ज्ञा०। इतरसूत्रमपि प्रकरणाऽऽदिक न केवलसिद्धान्तसूत्रमित्यपिशब्दार्थः। पाडीगणिय न०(पाटीगणित) यावत्तावतिके गुणकारे, स्था० १०ठा०। पाठयता सूत्रदानतः श्रावकाऽऽदिकमित्यध्याहारः साधूनां यतीना, पाडु चिया स्त्री०(प्रातीतिका) बाह्यं वस्तु प्रतीत्याऽऽपि भवा सा संयतीनां चार्यिकाणां, चःसमुचये। प्रायश्चित्तमेव समये प्रतीतमुत्सर्गतः। प्रातीतिक।। स्था० २ठा० १उ०। जीवाऽऽदीन प्रतीत्य महत्या खलुरवधारणे, एतत वक्ष्यमाण सिद्धान्तादागमात्पुनस्तेषां श्रावकाणाम् क्रियायाम, स्था० ५ठा० २उ०। 'पाहुनिया किरिया दुविहा पता ! / 3 / षड्जीवनिका समयप्रसिद्धा, सूत्रेण पाटदानलक्षणेन अनुज्ञाता तजहा-जीवपाहुचिया चेव, अजीवपाडुचिया चेव'' स्था० २ठा० १उम सूत्राऽनुज्ञायामर्थाऽपि एतरयाऽनुज्ञातो द्रष्टव्यः, अर्थतः अभिधेयमाश्रित्य आव०। जीवं प्रतीत्य यः कर्मबन्धः सा तथा / अजीवं प्रतीत्य यो पिण्डेषणेव प्रतीता, कल्पते युज्यते, अपवाद इति शेषः। पठितुं सूत्रतः, रागद्वेषोद्भवः तजो यः कर्मबन्धः सा अजीव-प्रातीतिकी। स्था० २ठा० श्रोतुं वाऽर्थतः, आगमात् सिद्धान्तान्न पुनर्नवान्य परम्। तथा च निशी१3०1 थगाथार्द्धम्- "पवजाए अभिमुह-वारति गिहिअन्नपासडी'' एष चूर्णिःपाडुची (देशी) तुरगमण्डने, देवना०६वर्ग 36 माथा। ''पाची तुस्यदेह- "गिहिं अन्नपासडि वा पव्वज्जामिपुर मार्ग वा छज्जीवणिय लि जाव पिंजरणं / पाइ० ना०२१० गाथा। सुत्तओ अत्थओ जाव पिंडसणाऔरस मियाइसु अक्व उत्ति।" इति पाढ पुं०(पाठ) पठन पाठः / पठ्यते वा तदिति पठ्यते व्यवतं गाथाद्वयाऽर्थः। क्रियतेऽनेनास्मादस्मिन्निति अभिधेयमिति पाठः / आ०म०१०॥ सूत्रेण विहितसंबन्धां गाथामाहशास्ये, “पाटो त्ति वा सत्थं ति वा एगट्ठा।" आ०च०१० प्रश्नका किं च जईण वि परिणामियाण दिजंति छेयसुत्तत्था।