________________ पंडियवीरिय 56 - अभिधानराजेन्द्रः - भाग 5 पंडियवीरिय महमस्य स्वागत्येवं ममत्वं क्वचिदपि न कुर्यात् / तथा-आराज्यातः सहयधर्मभ्य इत्यार्यो माक्षमार्गः, तमुपसम्पद्यताऽधितिष्टेत समाश्रयदिति : किंभूतं मार्गमित्याह- सर्वे : कुतीर्थिकधर्मरकोपितोऽदूषितः, न्य हिम्नैव दूरयितुमशक्वत्वात् प्रतिष्ठां गतः / यदि वा- सर्वधर्मः, तभावरनुष्ठान-पैरगोपितं कुत्सितकर्त्तव्याभावात् प्रकटमित्यर्थः / / 13 / / सुधर्मपरिज्ञानं च यथा भवति तद्दर्शयितुमाहसइ संमइए णच्चा, धम्मसारं सुणेतु वा। समुवट्ठिए उ अणगारे, पचक्खायकुपावए।॥१४|| (यह संगइए : त्यादि) धर्मस्य सारः परमार्थो धर्मसारस्तं, ज्ञात्वाऽ ध्य. कथमिनिदर्शयति- सहसम्मत्या स्वमत्या वा विशिष्टाऽऽभिनिबोधिज्ञानेन भूतज्ञानेनावधिज्ञानेन वा स्वपरावबोधकत्वात् ज्ञानस्य, तन नह धर्मस्य सार ज्ञात्वेत्यर्थः। अन्येभ्यो वा तीर्थकरगणधराऽऽचार्या कर इलाधु बवत (तत्कथा 'इलापुन शब्दे द्वितीयभाग 632 पृष्ट ल असा चिनाजपुत्रवधा (तत्कथा 'चिलाइपुत्त' शब्दे तृतीयभागे 1188 पृष्ट द्राच्या) धर्नसारमुपगच्छति / धर्मस्य वा सार चारित्रं, नप्रतिपाते, प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पनी लगाइदिबन्धनविमुक्ता बालवीर्य रहित उत्तरोत्तरगुणसंपत्तये समुपस्थितोऽन्गार: प्रवर्द्धमानपरिणामः प्रत्याख्यातं निराकृतं कुपापक सावधनुष्ठानरूपं येनाऽसो प्रत्याख्यातपापको भवतीति / / 14 / / जं किंचुवक्कम जाणे, आउक्खेमस्स अप्पणो। तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए॥१५॥ (किंचुवक्कमित्यादि) उपक्रम्यते संवर्यंत क्षयमुपनीयले आयुयन स उपक्रमरता कक्षन जानीयात्। कस्य? आयुःोमस्य स्वायुष इति। इटमुत्तं भवति- स्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यस्मिन्या काले तत्परिज्ञाय, तस्यापक्रमरय कालस्यवा अन्तराले क्षिप्रमेदाऽनानुकूल' जीवितानाशंसी पण्डितो विवेकी संलेखनानुरूपां शिक्षा, भकपरिजड़ितम ISऽदिकां वा शिक्षेत / तत्र ग्रहणशिक्षया यथावन्म-- रगधि विज्ञाधाऽऽसेवनाशिक्षया सेवेते ति॥१५॥ किंचान्यतजहा कुम्मे अ संगाई, सए देहे समाहारे। एवं पावाइँ मेधावी, अज्झप्पेण समाहारे॥१६|| (जहा कुम्मे इत्यादि) यथत्युदाहरणप्रदर्शनार्थः / यथाकूर्मः कच्छपः स्वान्ट डानि शिराधराऽऽदीनि स्वके देहे समाहरेद्रोपयेदव्यापाराणि कुर्यात / एवमन्येव प्रक्रियया मेधावी मर्यादावान् सदसद्विवेकी धापापानि पायत्याग्यनुष्ठानान्यध्यात्मना सम्यक धर्मानाऽऽदिभावनया समाहरेदुपसंहरेन्मरणकालेचीपस्थिता सम्यक संलस नया संलिखितकायः पण्डितमरणेनाऽऽत्मानं समाहरेदिले // 16 // संहरणप्रकारमाहसाहरे हत्थपाए य, मणं पंचेंदियाणि य। पावकं च परीणाम, भासादोसं च तारिस।।१७।। (साहरेझायादि) पादपोपगमने, इजितमरणे, भक्तपरिज्ञायां, शेषकाले वाकूर्मवद्धस्तो पादौ च संहरेव्यापारान्निवर्तयत्। तथा मनोऽन्तःकरणं, तच्या कुशलव्यापारेभ्यो निवर्तयेत् / तथा-शब्दाऽऽदिविषयेभ्योऽनुकुलप्रतिकलभ्योऽरक्तद्रिष्टयता श्रोत्रन्द्रियाऽऽदीनि पञ्चाऽपोन्द्रियाणि / चशब्दः समुचये / तशा पापक परिणाममहिकाऽऽमुष्मिकाऽऽशसारूप सहरेदिति / एवं भापादोषं च तादृशपापरूपसंहरेत. मनोवाकायगृप्तः.. सनद्लभ संयममवाप्य पण्डितमरण वाऽशेषकर्मक्षयार्थ सम्यमनुपालयेदिति / 17|| त व संयमे पराक्रममा कश्चित् पूजासत्काराऽऽदिना निमन्त्रयेत् तत्रा:-गनोकपो न कार्य इति दर्शयितुमाहअणु माणं च मायं च, तं पडिन्नाय पंडिए। सातागारवणिहुए, उवसंतेऽणिहे चरे।।१८।। (अणु मा चेत्यादि) चक्रवादिना सत्काराऽऽदिना पूज्यमानेनाऽणुरपि स्तोकोऽपि मानोऽहङ्कारो न विधेयः, किमुत महान्? यदिया-उत्तमभापस्थितेनोग्रतपोनिष्टप्तदेहेन वा अहोऽह-मित्येवंरूपःस्तोकोऽपि गर्यो न विधयः। तथा - "पाण्ड्रार्यया" इवस्तीकाऽपि माया न विधया, किमुत महतीति? एवं क्रोधलोभावपिन विधेयाविति। एवं द्विविधयाऽपि परिज्ञया कषायाँस्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्तिं कुर्यादिति। पाठान्तरं या"- अइमाण च माई च तं परिण्णाय पंडिए।' अतीव मानो लिमानः सुभूमाऽऽदीनामिव ( अत्र 'सुभूम' शब्दो मान प्रका) तं दरखावहमित्येव ज्ञात्वा परिहरेत्। इदमुक्त भवतियपि सरागस्य कदाविन्मानोदयः स्यात्तथाऽप्युदयप्राप्तस्य विफ लीकरण कुर्यादिति। एवं मायायामप्यायोज्यम्। पाठान्तरं वा-'' सुर्य मे हिमासि, एय वीरस्स वीरियं / '' येन बलेन संग्रामशिरसि महति सुभटे परानीक विजयते, लत्परमार्थतो वीर्य न भवति, अपितयेन कामक्रोधाऽऽदीन विजयते तद्वीरस्य महापुरुषस्य वीर्यमिहेवाऽस्मिन्नेव संसारे मनुष्ाज भनि चकेषां तीर्थकराऽऽदीना सम्बन्धि वाक्यं मया श्रुतम् / पाठान्तरं वा - "आयतह रामादाय, एयं वीररावीरियं।'' आयतो मो. सोऽवसिताबरम्यानत्वात, संचासावर्थश्च तदर्थो वा तत्प्रयोजनो वा सम्यगदर्शनज्ञान चारित्रमार्ग :, स आयतार्थः, तं दृष्ट्वाऽऽदाय गृहीत्वा यो धृतियलन कामक्रोधाऽऽदिविजयाय च पराक्रमते. एतद्वीररय दीर्य मिति वीरस्य वीरत्वमिति, तद्यथा भवति तत्तथाऽऽख्यातम् / किज्यान्यत- सातगौरवनाम सुखशीलता, तत्र निभृतः, तदर्थमनुद्युक्त इत्यर्थः। तथा-क्रोधाऽग्निजयादुपशान्तः शीतीभूतः शब्दाऽऽदिविषयेभ्योऽप्यनुकूलप्रतिकूलभ्योऽरक्तद्विष्टतयोपशान्तों जितेन्द्रियत्वात्तेभ्यो निवृत इति / तथा-निहन्यन्ते प्राणिनः संसारे यया सा निहा माया, न विद्यते सा यस्याऽसावनिहो, मायाप्रपञ्चरहित इत्यर्थः / तथागानरहितो लोभवर्जित इत्यपि द्रष्टव्यम्। रा चैवम्भूतः संयमानुष्ठानं यरेत कुयादिति। तदेवं भरणकाले अन्यदा या पण्डितो वीर्यवान् महाव्रतेषुद्यतः स्थान। तत्राऽपि प्राणातिपातविरतिरेव गरीयसीतिकृत्वा तत्प्रतिपादनार्थमाह " उड्डमहे तिरियं वा, जे पाणा तसथावरा। सत्वत्थ विरतिं कुछा, संति निव्वाणमाहियं / / 1 / / " अयं च श्लोको न सूत्राऽऽदशेषु दृष्टः, टीकायां तु दृष्ट इति कृत्वा लिखितः, उत्तानार्थ श्चेति // 18|| सूत्र०१ श्रु०८ अ०।