________________ पंडिय 58 - अभिधानराजेन्द्रः - भाग 5 पंडियवीरिय उनका पापापादानपरिहारतया सम्यवपदार्थज्ञ० आचा०१ श्रु०६ अ. 4 उ० / सूब० ! सकलायद्यपरिवर्जके, भ० 104 उ०। बुद्धिमति, 01 श्रु० 8 अ० 8 उ० / विवेकिनि, सूत्र० 1 श्रु० 10 अ०। हेलोपादेयतत्रज्ञे, आचा०२ श्रु०१०३ आ०१ उपरमार्थादिान (दश०६ अ० 4 उ० ) साधी, अनु० / विदुषि, दश०१० पाना बुद्धिः संजाताऽस्येति पण्डितः / उत्त०१ अ०। शास्त्रार्थज्ञ, 6106 अ०५ उ० / दर्शनपरिणामवति, दश०२ अ०। “पटकः पाठकश्वव, ये चान्य सत्यचिन्तकाः। सर्वे व्यसनिनो राजन्! यः क्रियावान सपण्डितः / / 1 / / " | स्था० 4 ठा०४ उ० / पण्डितपदनन्दिभवनाभावे पण्डितपदस्थस्यपुरा न्यूनःधिकांयाणां साभान्ययतीनां संजातनन्दीना लघुपण्डितानां / कियन्ति कियन्ति क्रियाकार्याणि कृतानि शुद्धयन्तीति प्रश्ने, उत्तम्भ - पण्डितपदनन्दिभवनाभावेऽपि वृद्धपण्डितस्य पुरः प्रतिदिनाकरणानि राण्यपि धर्मकार्याणि सर्वेषां कृतानि शुद्भ्यान्त, शक्षारयापारा पनाचार्यप्रतिष्ठाप्रतिमाप्रतिष्टाऽऽदिकानि तु कृत्यानि मन्त्रसापेक्षत्वान शुद्ध यन्तीति पारम्पर्य, साम्प्रत तु केचन वृद्धगणयो लघुपगिद्धतरर दुरःक्षामणानुष्ठानराऽऽदिकं न कुर्वन्ति, तत्प्रवृतिस्तु प्रवाहमानोनित निवारयितुमशक्या, परं शास्त्राक्षरानुसारण लधारपि पण्डत- पुल घद्धानामपि गणीना तत्करण नानांचितीमञ्चतीति / 16,6 प्र०ा सेन०२ उल्ला पंडियजण पुं० (पण्डितजन) विज्ञजने, पञ्चा० 16 विवः / . पंडियप्पबाइ(ण) त्रि० (पण्डितप्रवादिन ) पण्डिताभिमानिनि, अचार, 1(025 उ०। पंडियमरण न० (पण्डितमरण) पण्डिताः सर्वविस्तार तथा भर पण्डितमरणम् / स०१७ सम० आतु०। सर्वविस्तमरा 1013 उ०। उत्तमार्थप्रतिपदा, संथा। "से किं तं पंडियमरणे? परियमरणः दुदिह पश्यते / तं जहा- पाओवगमण य, भत्तपत्रका " भ०२ श०१ उ० ! द०प० पडियमाणि(ण) त्रि० (पण्डितमानिन्) पण्डितमात्मान मन्यते इत्येवं. पीलः पण्डितमानी / उत्त० 40 / आत्मानं पण्डित म जानाहड़ कारधारिणि, उ०६०। ओघ०। सुत्र०ा आ०म०। दविदग्धबृ.) 1 उ०। पंडियवयण न० (पण्डितवचन) संक्षिप्ताभिधाने विज्ञोक्ती, सूत्र 1 श्रु० 1 अ०१ उ० पंडियदीरिय न० (मण्डितवीर्य) अनगाराणां वीर्ये , सूत्र०१ श्रु०८ अ०i इत्तो अकम्मविरियं, पंडियाणं सुणेह मे (E) दविए बंधणुम्मुक्के, सवओ च्छिन्नबंधणे। पणुल्ल पावकं कर्म, संल्लं कंतति अंतसो // 10 // अत ऊर्दुमकर्मणां पण्डिताना यद्वीर्य तत् में मम कथयतः शृणुत यूयमिति / / 8 / / यथाप्रतिज्ञातमेधाऽऽह- (दविए इत्यादि) द्रव्या भयो सुलिगमनयोग्यः / "द्रव्यं च भव्यः "इति वचनात् / रागद्वपावरहाता द्राभूताऽकषायीत्यर्थः / यदि वा वीतराग इति। वीतरागोऽल्पकपारा इत्यर्थः / तथा चोकम् - "कि सक्का वो युजे, सरागधम्मम्भि काई अकसायी सतविजो बसाए.निनिहाई साऽवितत्तुलो ॥१:"नच किता भवतीति दर्शयतिवन्धनात्कपायाऽऽत्मक 'न्मुक्तोबगधो मुक्तः। बन्धनं तु कपागाणां वस्थितिहेतुत्वात्। तथा पनि बढिई कसायवसा।'' इति। यदिवाबन्धनोन्मुक्त इव बन्धनान्मुकः / तपासतातः सर्वपकारण सूक्ष्मवादररूप छिन्नमपनीतं बन्धनं कराया सक धान र छिमबनधनः / तया-प्रणुद्य प्रर्य पाप कर्म कारणभूतान् वाऽ5417नपनीय शल्यवच्छल्यं शेषक कर्म तत् कृन्तत्यपनयत्यन्तशो निरवशे पतो विघटयति। पाटान्तरं वा - (सल्लं कतइ अप्पणो त्ति) शल्यभूतं यर - प्रकार कर्म तदात्मनः सम्बन्धि कृन्तति छिनत्तीत्यर्थः / / 10 / / यदुधादाय शल्यभपनयति तद्दर्शयितुमाहनेयाउयं सुअक्खायं, उवादाय समीहए।। भुजो भुजो दुहावासं, असुहत्तं तहा तहा !!11 / / (नेयाउयमित्यादि) नयनशीला नेता, नयतेस्ताच्छोलिकस्तृन् रा चाऽत्र सम्यकदर्शनशानचारित्राऽऽत्मको मोक्षमार्गः, श्रुत चारित्ररूपा वा धों भाक्षनयनशीलवान गृह्यते / मार्ग धर्म वा मोक्ष प्रति नेतारं सुष्ट तीर्थकराऽऽदिभिराख्यात स्वाख्यातं, तमुपादाय गृहीत्वा सम्प्रक माक्षाय चपत ध्यानाध्ययनाऽऽदावुद्यम विधत्ते / धर्मध्यानाऽऽराहणालिम्बनायाऽभूया भराः पौनःपुन्येन यद्वालबीर्यं तदतोतानागताना तम.HEME समावासयतीति दुःखाऽऽवासं वर्तते / यथा राय च बालवीर्यवान नरकाऽऽदिषु दुःखवासेषु पर्यटति तथा तथा चास्यःशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरुपमनुपेक्ष्यमा स्य धर्मध्याम प्रवर्तत इति / / 11 / / साम्प्रतमनित्यभावनामधिकृत्याऽऽहठाणी विविहठाणाणि, चइस्संतिण संसओ। अणियंते अयं वासे, णायएहिं सुहीहि य / / 12 / / (टाणी विविहेन्यादि) स्थानानि विद्यन्ते येषां ते ग्थानिनः / द्यपादखला के इन्द्रःतत्समानानि त्रयस्त्रिंशत्या यादीनि, मनुष्यष्यपि चक्रवर्तिबलदेववासुदेवमहामण्डलिकाऽऽदोनि / तिर्थक्ष्वपि यानि कानिचिदिष्टानि भागभूम्यादौ स्थानानि, तानि सर्वाण्यपि विविधानि नानाप्रकारायुतमाधममध्यमानि, ते स्थानिनरत्यक्ष्यन्ति नात्र सायो विधेय इति / तथा चोक्तम्- "अशाश्वतानि स्थानानि, सर्वाणि दिवि चह च। देवासुरमनुष्याणामृद्धयश्च सुखानि च / / 1 / / ' तथाऽयं ज्ञातिभिः सबन्धुभिः सार्ध सहान्रो श्व मित्रैः सुहृद्धियः संवासः सोऽनित्योऽशाश्वत इति ! तथा चोक्तम-'' सुचिरतरमुषित्वा बान्धवैर्विप्रयोगः, सुचिरनधि हि रत्वा नास्ति मांगेषु तृषिः / सुचिरमपि हि पुष्ट याति नाश् शोर, सुचिरमपि विचिन्यो धर्म एक: सहायः॥११:" इति। चकारी धनधान्यद्विपटचतप्पदशरीरापनित्यत्वभाननार्थी, अशरणादाशेषभावनार्थ " चाऽनुक्तरामुचाग्नुपान विति / / 12 / / एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे। आरियं उपसंपजे, सव्वधम्ममकोवियं / / 13 / / (एवमादायेत्यादि) अनित्यानि सर्वाण्यपि स्थानानीत्येवमादायावधार्य मधावी मर्यादाव्यवस्थितः, सदसद्विव की वा आत्मनः सम्बनिधनी गृद्धि गायं ममत्वमुद्धरेदपनयेन्ममेद