________________ पाओवगमण 521 - अभिधानराजेन्द्रः - भाग 5 पांडुकंबलसिला तथा चाऽऽह धीरो सपेल्लियाए, सिवाएँ णतितो तिरिक्खेणं / / 574 / / पंच सया जंतेणं, रुतुणं पुरोहिरण मलियाई। यथा अवन्तिसुकुमालो व्युत्सृष्टनिसृष्टत्यक्तदेहो धीरः (सपेल्लियाए) रागद्दोसतुलग्गं, समकरणं चिंतयंताणं // 567 / / पेल्लिकसहितया बालस्वपुत्रभाण्डसहितया शिवया शृगल्या रात्रित्रिकेण रागद्वेषतुलाग्रे समकरण समभावं चिन्तयतां साधूनां पञ्च शतानि रुष्टेन भक्षितः सम्यक् सोठवात्, एवमन्यैरपि सोढव्यम्। पुरोहितेन यन्त्रमलितानि. तथापि न तेषामनागपिध्योनविक्षोभोऽभवत्। जह ते गोहट्ठाणे, वोसहनिसहचत्तदेहा उ। एवमन्यैरपि सोढव्यम्। उदएण वोज्झाप्रणा, विरयम्मि उ संकरे लग्गा / / 576 / / तथा चाऽऽह ग्रामाऽऽसन्नप्रदेशे केचित्साधवः पादपोपगतास्ततो यथा ते गोष्ठस्थाने जंतेण करकरण व, सत्थेण व सावएहिँ विविहेहिं। प्रदेशविशेष निसृष्ट निस्सहतया व्युत्सृष्टत्यक्तदेहा अन्तरिक्षेण पतितेदेहे विद्धिस्संते, न हु ते झाणा फिटृति // 568|| नोदकेन उह्यमाना विरये नद्याः श्रोतसि संकरे लग्नाः सम्यग्वेदना यन्त्रेण क्रकचेन शस्त्रेण वा खड्गाऽऽदिना श्वापदैर्वा विविधैः शृगालि सहमानाः कालगताः, एवं शेषैरपि सोढव्यम्। काप्रभृतिभिः देहे विध्वस्यमाने (न हु) नैव ते पादपोपगता ध्यानात एतदेवाऽऽहस्फिट्टन्ति परिवारयन्ति। वावीसमाणुपुव्वी, तिरिक्ख मणुया व भंसणत्थाए। पडिणीयताएँ कोई, अग्गिं से सव्वतो पदेजाहि। विसयाणुकंपरक्खण, करेज देवा व मणुया वा॥५७७।। पादोवगए सन्ने, जह चाणक्कस्स य करीसे // 566 / / द्वाविंशतिं परीषहान् आनुपूर्व्या पूर्वानुपूर्व्या वा तिर्यञ्चो मनुष्या वा पादोपगते सति कोऽपि प्रत्यनीकतया 'से' तस्य सर्वतः सर्वासु दिक्षु चारित्रभंसनार्थमुदीरयेयुः / तथा देवा मनुष्या वा विषयाणामिन्द्रियअग्निं प्रदद्यात् / यथा चाणक्यस्य करीषे करीषमध्ये व्यवस्थितस्य विषयाणां प्रत्यनीकतया अनिष्टानामनुकम्पया इष्टानामुदीरणमनुस्वबन्धुनामामान्यः सर्वतोऽग्निं प्रदीपितवानिति। कम्पया रक्षण कुर्युः, तत्रारक्तद्विष्टः सन् सम्यक् सहेत। पडिणीययाएँ कोई, चम्मं से कीलएहिँ विहुणित्ता। पुनरपि दृष्टान्तान्तरमाहमहुधयमक्खियदेहं, पिपीलियाणं तु देजाहि॥५७०।। जह सा वत्तीसघडा, वोसट्टनिसट्ठचत्तदेहाउ। प्रत्यनीकतया कोऽपि (से) तस्य पादपोपगमनस्य कीलकैर्लाह वीरा धातेण उदा-रिएण दियलम्मि ओलइया / / 578|| मयश्चर्म विधून्य तदनन्तरं तं मधुघृतम्रक्षितदेहं कृत्वा पिपीलिकानां यथा सा द्वात्रिंशत्गोष्ठी, पुरुषा इत्यर्थः / व्युत्सृष्टस्तत्प्रतिबन्धदद्यात्, तथापि स सम्यक् सहेत। परित्यागेन निसृष्टोऽतिशयत्यक्तो, मनागपि परिचेष्टाया अकरणात्, देहो यया सा तथा पादपोपगता ध्रातेन सृप्तेन द्वीपान्तरवासिनाम्लेच्छेन दृष्टा, तत्र सहने दृष्टान्तमाह ततः कल्पे ममेते भक्ष्य भविष्यन्तीति चिन्तयित्वा वृक्षं विलग्नापयित्वा जह सो चिलाइपुत्तो, वोसट्टनिसट्टचत्तदेहो उ। (दिवलम्मि) वेलायां जीवन्त एव ते (ओलइया) अवलम्बिताः, ते सोणियगंधेण पिवी-लियाहिँ चालंकितो धीरो / / 571 / / सम्यग्वेदना सहभानाः कालगताः। यथास चिलातीपुत्रो निसृष्टमतिशयेन व्युत्सृष्टत्यक्तदेहः शोणितगन्धेन उपसंहारमाहप्रिपीलिकाभिश्चालड्कृतः चालनाकृतो धीरो मनागपि ध्यानाचलित एवं पाओपगम, निप्पडिकम्मं तु वण्णितं सुत्ते। वान्न, एवं सर्वैरपि सोढव्यम्। तित्थयरगणहरेहि य, साहूहि य सेवियमुदारं / / 576 / / अन्ये दृष्टान्तमाह एतत्पादपोपगमं सूत्रे आगमे निष्प्रतिकर्म वर्णितं तीर्थकरैर्गणधरैः जह सो कालपएसी, ठितोऽवि मोग्गल्लसेलसिहरम्मि। शेषसाधुभिश्चोत्तमधृतिसंहननोपेतैः उदारं स्फीतं यथा भवति एवखइओ विउव्विऊणं, देवेणं सियालरूवेणं / / 572 / / मासेवितम्। व्य० १०उ०। यथा सब्रह्मचर्याध्ययनप्रसिद्धःकालप्रदेशी मौद्गल्यशैलशिखरे स्थितो पाओवगय त्रि०(पादोपगत) पादपवदुपगतः पादपोपगतः / अचेष्टतया देवेन शृगालरूपं विकुर्वित्वा शृगालरूपेण खादितो भक्षितः, तथापि स्थितेऽनशनविशेष प्रतिपन्ने, स्था० २ठा० 130 सम्यगधिसोढ़वान्, एवं सर्वैरपि सोढव्यम्। पाओसिणाण न०(प्रातःस्नान) प्रत्यूषजलावगाहने, 'पाओ सिणाणाजह सो वंसिपएसी, वोसट्ठनिसट्ठचत्तदेहो उ। ऽऽदिसु नत्थि मोक्खो।" सूत्र० १श्रु०७अ०। वंसीपत्तेहिँ विणि-ग्गएहिँ आगासमुक्खित्तो / / 573 / / पाओसिया स्त्री०(प्रादेषिकी) प्रद्वेषो मत्सरस्तेन निर्वत्ता प्रादेषिकी। ध० यथा साधुरेकः पादपोपगतः, स प्रत्यनीकैरुत्क्षिप्य वंशीकुडङ्गस्योपरि ३अधि०। स्था०। मारयाम्ये नमित्यशुभमनः सम्प्रधाने, प्रति०। मुक्तोऽधस्ताच्च वंशा उत्थितास्तैर्वे शैः प्रवर्द्धमानः स साधुर्विद्धो ('किरिया' शब्दे तृतीयभागे 550 पृष्ठे सूत्रं गतम्) दूरमुत्पन्नरङ्कुररूपैर्विनिर्गतैर्दूरमाकाशमुक्षिप्तो वेदनां सोढवान्, एवं | पांडुकं बलसिला स्त्री०(पाण्डुकम्बलशिला) मेरोः पाण्डकवनस्य सवैरपि सोढव्यम्। पूर्वदक्षिणविदिशि शिलायाम्, "दोपांडुकंबकसिला।" स्था०२ ठा० जहऽवन्तीसुकुमालो, वोसट्ठनिसट्टचत्तदेहो उ। ३उ०।