________________ पांडुकी 822 - अभिधानराजेन्द्रः - भाग 5 पागसासण पांडुकी (देशी) शिविकायाम्, दे०ना०६वर्ग 36 गाथा। अस्या इयमक्षरगमनिका-एकारपरः-ऐकारः,ओकारपर:- औकारः, पांडुर त्रि०(पाण्डुर) शुक्ले, ज्ञा० १श्रु० १अाधौतपट्टे, अनु०॥ अंकारपरः-अःकार इति विसर्जनीयाऽऽख्यमक्षरम् / तथा वकारसपांडुरंग पु०(पाण्डुरङ्ग) भस्मोद्धूलितगात्रे, अनु० शैले, ज्ञा० १श्रु० कारयोर्मध्यगे ये अक्षरेशषा विति, यानि च कवर्गचवर्गतवर्गनिधनानि१४ अ०। अनुग डअना इति। एतान्यक्षराणि प्राकृतेन सन्ति / तत एतैरक्षरैविहीनं सद् पाकम्म न० (प्राकाम्य) इच्छाऽनभिघाते योगसिद्धिभेदे, द्वा० २६द्वा०। वचनं तत्प्राकृतमवसातव्यमेभिरेवऐऔ-अःशष डञन इत्येवं रूपैरुपेतं संस्कृतम् / बृ० 130 / प्राकृते हि विभक्तीनां व्यत्ययोऽपि भवति / यदाह पाखिकायण पुं०(पाक्षिकायण) मूलगोत्रकौशिकवंश्ये स्वनामख्याते पाणिनिःस्वप्राकृतलक्षणे-'"व्यत्ययोऽप्यासामिति।" आ०म० 10 // ऽवान्तरगोत्रप्रवर्तकर्षों , तत्सन्तानेषु च / स्था० ७टा०। द्वितीयार्थे षष्ठी। यदाह पाणिनिः स्वप्राकृतलक्षणे-"द्वितीयार्थे षष्ठी।" पाग पुं०(पाक) विक्लत्यनुकूले व्यापारे, औ०। (मृदभाण्डाना पाकं नं० "प्राकृते हि पूर्वोत्तरनिपातोऽतन्त्रः / आचा० १श्रु० 4 अ० 3 उ०। प्रथममृषभदेव उपदिदेशेति 'उसह' शब्दे द्वितीयभागे 1126 पृष्ट उक्तम्) ननु जैन प्रवचनं सर्वं प्राकृतनिबद्धमिति दुःश्रद्धेयम्, मैवं शङ्कयम्। (ग्लानार्थ साधुभिरपि पाकः कर्तव्य इति 'गिलाण' शब्दे तृतीयभागे "बालस्त्रीमूढभूर्खाणां, नृणां चारित्रकाङ्गिणाम् / अनुग्रहाय तत्वज्ञैः, 886 पृष्ठे उक्तम्) शिष्टाश्च पुण्यार्थमेव पाकक्रियायां प्रवर्तन्ते। तथाहि सिद्धान्तः प्राकृतः स्मृतः॥१॥'' विशेष। प्रकृतिषु भवः प्राकृतः। आ०म० न पितृकर्माऽऽदिव्यपोहेनाऽऽत्मार्थमेव क्षुद्रसत्ववत्प्रवर्तन्ते शिष्टा इतिन १अ०॥ साधारणे, स्वाभाविके, सूत्र० 1 0 १०१उ०ा लघुतरे, बृ० स्वार्थमेव पक्तव्यम् / दश०५अ० १उ०। बलवति रिपौ च / आ०म० 10. १अग पागडिय त्रि०(प्रकटित) प्रकटत्वं प्राप्त, "पागडिएण पंसुलिएण।" तं० पागट्टि (ण) त्रि०(प्राकर्षिन) प्राकर्षक, ज्ञा० १श्रु० १अ०! प्रवर्तक, पागडेमाण त्रि०(प्रकटयत) व्यक्तीकुर्वति, स्था० ३ठा० 4 उ०। प्रश्न०३आश्र० द्वार। पागदव्व न०(पाकद्रव्य) कयरीपाकाऽऽदिविशिष्टनिष्पन्ने खाद्यद्रव्ये, ही0। पागड त्रि०(प्रकट) समृद्ध्यादित्वाद्दीर्घः / प्रकाशान्विते, आ०म० 10 // कयरीपाक इत्यादिलोकप्रसिद्धानि पाकद्रव्याणि तद्दिवसनिष्पन्नानि प्रव०। आव०। प्रश्न आर्द्रशाकप्रत्याख्यानवता कल्पन्ते, न वेति प्रश्रे, उत्तरम्-अत्र कल्पन्ते *प्राकृत न० प्रकृतिः संस्कृतं, तत्र भवं तत आगतं वा प्राकृतम् / ईदृशी प्रवृत्तिर्दृश्यते इति / ही०४प्रका०। कयरीपाक इत्यादिलोकप्रा०१ पाद / स्वभावसिद्धे, बृ० १उ०१प्रक०। आत्मा पुगल एव- प्रसिद्धद्रव्याणि आसवाश्चाशाकावयवनिष्पन्नतया तत्प्रत्याख्यानवता मादिरूपस्य संस्कृतस्य विकृतिरूपे ''आता पोग्गले" इत्यादिरूपे कल्पन्ते, न वेति प्रश्रे, उत्तरम्-अत्र "कयरीपाक" इत्यादिलोकप्रसिद्धभाषाभेदे, आ०चू० 10 स्थाा तत्रत्याः कतिपयनियमाः- पाकद्रव्याणि आसवाश्चाशाकावयवनिष्पन्नान्यपि तत्प्रत्याख्यानवता अथ प्राकृतम् / / 1 / 1 / / अथशब्द आनन्तर्यार्थोऽधिकारार्थश्वा / कल्पन्ते इति प्रवृत्तिर्दृश्यते इति / ही०४प्रका० प्रकृतिः संस्कृतं, तत्र भवं तत आगतं वा प्राकृतं, संस्कृतानन्तरं पागब्भ न०(प्रागल्भ्य) धार्य , सूत्र० १श्रु०५ अ० १उ०। प्राकृतमधिक्रियते / संस्कृतानन्तरं च प्राकृतस्थानुशासन सिद्धसा- पागन्भिय त्रि०(प्रागल्भिक) प्रागल्भ्य धाय॑ तद् विद्यते यस्य तत् स ध्यमानभेदसंस्कृतयोनेरेव, तस्य लक्षणं, न देश्यस्येति ज्ञापनार्थम्। प्रागल्भी। सूत्र०१श्रु०५अ० १उधृष्टे, सूत्र०१श्रु०५अ० २३०यः संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम् / प्राकृते च प्रकृतिप्रत्य- प्रागल्भ्यैन चरतिधृष्टतामापन्नः / सूत्र०२श्रु० 10 // यलिङ्ग कारकसमाससंज्ञाऽऽदयः संस्कृतवद्वेदितव्याः / लोकादिति च / पागभाव पुं०(प्रागभाव) प्राक् पूर्व वस्तूत्पतेरभावः प्रागभावः। वस्तूत्पत्तेः वर्तते / तेन क्र-ऋ-~-~-ऐ-औ-ड्-अ-श-ष-विसर्जनीय-प्लुत प्रामालिकेऽभावे, रत्ना०। वज्र्यों वर्णसमाम्नायो लोकादवगन्त-व्यः। ड-औ स्ववर्यसंयुक्तौ भयत __ तत्र प्रागभावमाविर्भावयन्तिएव / ऐदौतौ च केषाञ्चित्-कैतवम् / कैअवं / सौन्दर्यम / सौंअरिअं। यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः 56 / कौरवाः / कौरवा। तथा च-अरवरं व्यञ्जनं द्विवचनं चतुर्थीबहुवचनं चन यस्य पदार्थस्य निवृत्तावेव सत्यां, न पुनरनिवृत्तावपि, अतिव्याभवति। प्तिप्रसक्तेः। अन्धकारस्याऽपि निवृत्तौ कृचिद् ज्ञानोत्पत्तिदर्शनादन्ध* बहुलम।८।१।२।। कारस्यापि ज्ञानप्रागभावत्वप्रसङ्गात्। न चैवमपि रूपज्ञानं तन्निवृत्तावेबहुलमित्यधिकृतं वेदितव्यमाशास्त्रपरिसमाप्तेः। ततश्च-वचित् प्रवृत्तिः, वोत्पद्यत इति तत्प्रति तस्य तत्वप्रसक्तिरिति वाच्यम / अतीन्द्रिय - क्वचिद् अप्रवृत्तिः, कृचिद् विभाषा, क्वचिद् अन्यदेव भवति। तच्च दर्शिनि नक्तञ्चराऽऽदौ च तद्भावेऽपि तद्रावात्। स इति पदार्थः, अस्येति यथास्थानं दर्शयिष्यामः। कार्यस्य // 56 // आर्षम् / / 8 / 1 / 3 / / ऋषीणामिदमार्षम् / आर्ष प्राकृतं बहुलं भवति। अत्रोदाहान्तितदपि यथास्थानंदर्शयिष्यामः। आर्षे हि सर्वे विधयो विकल्प्यात प्रा० यथा मृत्पिडनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः।६०। पाद। रत्ना०३ परि०। एओकारपराई, अंकारपरं च पायए नस्थि। पागसासण पुं०(पाकशासन) पाक दैत्य शास्ति शिक्षयतीति वसगारमज्झिमाणि य, कचवग्गतवग्गनिहणाई।। पाक शासनः / कल्प० १अधि०१क्षण / पाका नाम बल