________________ पाउस 819- अभिधानराजेन्द्रः - भाग 5 पाओवगमण पलक्षण प्रथमऋतौ, स्था०५ठा०२उला ज्ञा०ा सू०प्र० भ० ज्यो| प्रकाश्रावणभाद्रपदमासयुगे. बृ० १७०३प्रक०। पाउसागम पुं०(प्रावृषागम) वर्षाप्रारम्भे, 'पाउसागमा झं झा।" पाइ० 232 गाथा। पाउसियकाल पुं०(प्रावृट्काल) वर्षाकाले, "महुराए णयरीए एगो साहू पाउसियकाल घेत्तुं अइक्कंताए।" नि०चू०१उ० पाउसिया स्त्री०(प्राद्वेषिकी) प्रदूषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी। 105 सम० भ०। प्रद्वेषो मत्सरस्तत्रभवा तेन वा निर्वत्ता सा एव वा प्रदेषिकी। भ०३श०३उ०॥ मत्सरिक्या क्रियायाम्, स्था०२टा० १उ० भाव०। आ०चू० पाए अव्य०(प्राक्) "जनो पाए खेत्ते, गया उ पडिलेहणा ततो पाए।" यतः प्राग यतो दिनादारभ्येत्यर्थे ,बृ० १३०२प्रक०। पाएसणा स्त्री०पात्रैषणा) अलाबुकाऽऽदिपात्रान्वेषणसामा चाम, आचा०२७०६ अ०। (पत्त' शब्देऽस्मिन् एव भागे 362 पृष्ठे उक्ता) पाओकरण न० प्रादुष्करण) पाउक्करण' शब्दार्थ, पिं०1 पाओगिथ त्रि०(प्रायोगिक) प्रयोगपरिणामपरिणामिते कुसुम्भ रागाऽऽदी, आ०म०१अ01 पाओपगम न०(पादोपगम) पाओवगमण' शब्दार्थे , व्य०१०३० पाओवगमण न०(पादपोपगमन) पादपो वृक्षः, उपशब्दश्चोप मेयेऽपि सादृश्येऽपि दृश्यते, ततश्च पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनम् / पादपवन्निश्चले, ध०३अधि० / दश०नि००। भ०। कल्प०। सर्वथा परिस्पन्दवर्जिते, चतुर्विधाऽऽहा रत्यागनिष्पन्नेऽनशनभेदे, पञ्चा० १६विव० सं०। औ०। पं०व० संथा०। स्था०। भ०। प्रवन पादपोपगमनविचारभेदाः से किं तं पाओवगमणे? पाओवगमणे दुविहे पण्णत्ते / तं जहा णीहारिमे य, अणीहारिमे य / णियमा अपडिक्कमे / सेत्तं पाओवगमणे / भ०२५श०७उ०| (पाओवगमणे त्ति) पादपस्येवोपगमनमस्पन्दतयाऽवस्थानं पादपोपगमनम् / इदं च चतुर्विधाऽऽहारपरिहारनिष्पन्नमेव भवतीति (नीहारिमे यत्ति) निहरिण निर्वृत्तं यत्तन्निर्हारिम, प्रतिश्रये यो मियते तस्यैतत् तत्कडेवरस्य निरिणात् / अनि:रिमं तु योऽटव्यां मियत इति / भ०२श० १उ० (तामलिना यथा पादपोपगमन प्रतिपेदे तथा तामलि' शब्दे चतुर्थभागे 2222 पृष्ठे उक्तम्) अधुना पाद पोपगमनमुच्यतेतदपि प्रव्रज्याऽऽदितीर्थाव्यवच्छेदपर्यन्तं कृत्वा पञ्चतपः सूत्राऽऽदितोलयित्वा च प्रतिपद्यते / तत्र नियमतो निष्प्रतिकर्म निश्चलं वा / तथाहि ऊर्द्धस्थानेन उपवेशते, नपाचे नवाऽन्येन वा, येन स्थानेन स्थितः स यावज्जीवमपि तेन स्थानेन तिष्ठति, न पुनरन्यत्स्थानं तस्य कर्तु स्वप्रयोगेण कल्पते। तच्च द्विधा निर्हारिमम्, अनि रिमं च / निर्हारिम नाम यत् ग्रामाऽऽदीनामन्तः प्रतिपद्यते, ततो हि मृतस्य स तस्तस्य शरीरं निष्काशनीयं भवति ('णीहारिम' शब्दे चतुर्थभागे 2156 पृष्ठे व्याख्या गता) अनि रिमं नाम यत् ग्रामाऽऽदीनां बहिः प्रतिपद्यते ('अणीहारिम' शब्दे प्रथमभागे 340 पृष्ठे व्याख्या) संप्रति पादपोपगमनस्य निरुक्तिमाह पाओपगम भणियं, समविसमे पायवो जहा पडितो। नवरं परप्पओगा, कंपेज जहा चल तरु ध्व / / 544 // पादपोपगम नाम भणित यथा समे विषमे वा पादपः पतितस्तथै वाऽवतिष्ठते, तथा यो यथा समे विषमे वा पतितः सयावज्जीव तथा तिष्ठति, नवर परप्रयोगात् कम्पेत, यथा तरुः परप्रयोगाच्चलः। पादपस्येवोपगमोऽभ्युपगमः पतनस्य यत्र तत्त्येति व्युत्पत्तिः। विशुद्धे स्थण्डिले निर्दोषत्वमेवाऽऽह तसपाणवीयरहिए,वित्थिन्नवियार थंडिलविसुद्धे। निदोसा निघोसे, उति अब्भुज्जयामरणं / / 545 / / सप्राणबीजरहिते विस्तीर्ण विचारे विपुलप्रचारे यत्र कृष्यमाण स्याप्यस्थण्डिलगमनदोषो न भवति, तत्र निर्दोषाः साधवोऽभ्युद्यतमरणं पादपोपगमनमरणमुपयन्ति प्रतिपद्यन्ते। पुव्वमवियवेरेणं, देवो साहरति कोऽवि पायाले। मा सो चरमसरीरे ण वेयणं किंचि पाविहिति // 546 / / पूर्वभवकर्मवैरण कोऽपि देवस्तं प्रतिपन्नपादपोपगमनं पाताले पातालकलशेषु संहरेत्।माऽसौ चरमशरीरेण काचिदपिवेदनां प्राप्स्यतीति कृत्वा रातथा हृतः सम्यक्तमुपसर्ग सहते, न केवल मेनमन्यानपि। तथा चाऽऽह उप्पन्ने उवसग्गे, दिव्वे माणुस्सए तिरिच्छे य। सवे पराइणित्ता, पाओवगया परिहरंति।।५४७।। उत्पन्नान् उपसर्गान् दिव्यान्मानुषान् तैरश्वाँ श्च सर्वान्पराजित्य पादपोपगताः प्ररिहरन्ति। जह नाम असी कोसे, अण्णो कोसे असी वि खलु अण्णो। इय मे अन्नो देहो, अन्नो जीवो त्ति मण्णंति // 548|| यथा नाम असिः खड्ग कोशे प्रत्याकारे वर्त्तते, तत्रान्यः पृथक् खलु कोशोऽन्यः असिरिति / एवममुना दृष्टान्तप्रकारेण ममान्यो देहोऽन्यो जीवः परश्च भवति / देहो न जीव इति न काचिन्में कृति रिति मन्यते, तथा मननाच्च सम्यग् प्रसंगान सहते। पुव्वावरदाहिण्णु त्तरेहिं वाएहिं आक्यंतेहिं। जह न विकंपइ मेरू, तह ते झाणाउ न चलंति / / 546 / / यथा मेरुः पूर्वापरदक्षिणोत्तरैतिरापतद्भिर्न विकम्पते, तथा ते पादपोपगता उपसर्गनिपातेऽपिध्यानान्न चलन्ति। पढमम्मिय संघयणे, वटुंतो सेलकुडसामाणा। तेसिं पिय वुच्छेदो, चोद्दसपुव्वीण बुच्छेए॥५५०॥ प्रथमे च ऋषभनाराचसंहनने वर्तमाना धृत्या शैलकुड्यसमानाः पादपोपगमन प्रतिपन्नाः पादपोपगमनं प्रतिपद्यन्ते। तेषामपि च पादपोपगमनप्रतिपत्तॄणां चतुर्दशपूर्विव्यवच्छेदे व्यवच्छेदोऽभवत्। दिव्व मणुया उ दुग तिग, अस्से पक्खेवगं सिया कुजा। वोसट्टचत्तदेहो, अहाउयं कोइ पालेजा।।५५१।। देवा मनुष्या वा अनुलोमानि प्रतिलोमानि वा द्रव्याणि द्वि