________________ पाउक्करण 818 - अभिधानराजेन्द्रः - भाग 5 पाउस इय सोउं परिहरए, पुढे सिट्ठम्मि वि तहेव // 301 / / गृह्णाति, नास्ति कश्चिद्दोषो, विशोधिकोटित्वात्। पिं० हे साधो ! त्वं तमिश्रेऽन्धकारे भिक्षा नेच्छसि, ततो बहिश्चुल्ल्या सिद्ध | पाउग्ग त्रि०(प्रायोग्य) उचिते, पञ्चा० १३विवाआवादशा०ा अनुज्ञापपक्वमन्नम् इति अस्माभिः भक्तमिति श्रुत्वा तया दीयमानं परिहरति, नीये, बृ० १उ० २प्रक०ा समाधिकारके द्रव्ये, नि०चू० १उ०। आ०चू०। प्रादुष्करणदोषदुष्टत्वात्, तथा प्रादुष्करणशङ्कायां कि मर्थमयमाहारोऽध | पाउग्गिअ पुं०(प्रायोगिक) द्यूतकारयितरि, "पाउग्गिओ य सहिओ।" गृहस्य बहिस्तात्पकः? इत्येवं पृष्ट तया ऋजु तया यथावस्थिते कथिते पाइ० ना० 104 गाथा। तथैव परिहरति। एतेनाऽऽद्यगाथायां "संकामण"इत्यवयवो व्याख्यातः।। पाउड त्रि०(प्रावत) गण्ठिते. आचा०१N० 2020 छादिते, आचा० नन्वयं संक्रामणकृत आहारः केनाऽपि प्रकारेण कल्पते? किं वा न? १श्रु०२अ० ४उ०। प्रावरणसहिते, सूत्र० २श्रु०२अ०। इति। उच्यते आत्मार्थीकृतः कल्पते। पाउप्पभाया स्त्री०(प्रादुःप्रभाता) प्रादुःप्राकाश्येन प्रभाता / प्रकाशकथमस्या आत्मार्थीकरणसंभव इति चेदत आह प्रभातायां किश्चिदुपलभ्यमानप्रकाशायां रजन्याम्, अनु० दशाला मच्छियघम्मा अंतो, बाहि पवायं पगासमासन्नं / पाउन्भवंत त्रि०(प्रादुर्भवत) प्रकटीभवति, स्था० ३ग० ३उ०। इय अत्तट्ठियगहणं, पागडकरणे विभासेयं // 302 / / पाउन्भाव पुं०(प्रादुर्भाव) उत्पादे, सूत्र० १श्रु०१अ० 330 / दशा तं०। साध्वर्थ पूर्व बहिश्चुल्ल्यादि कृत्वा काचिदेवं चिन्तयतिगृहस्था इन्द्राणां परस्परं प्रादुर्भावः न्तर्मक्षिका, धर्मश्च / उपलक्षणमेतत् तेनान्धकार दूर च पाकस्था नात् पभू णं भंते ! सक्के देविंदे देवराया ईसाणेणं देविंदेणं सद्धिं भोजनस्थानमित्यादिपरिग्रहः, बहिश्च प्रवात तेन मक्षिकाऽऽ दयो न आलावं वा संलावं वा करेत्तए? हंता ! पभू जहा पाउब्भवणा। भवन्ति, तथा प्रकाशमासन्नं च पाकस्थानादोजनस्थानं, ततो क्यमत्रेवा- अस्थि णं भंते ! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं किचाई ऽऽत्मनिमित्तमपि सदैव पक्ष्याम इत्येवमात्मार्थीकृते ग्रहण, कल्पते इति करणिनाइं? हंता ! अत्थिा से कहमियाणिं पकरेइ? गोयमा! भावः। इयं प्रकटकरणे कल्प्याकल्प्यविषया विभासा। ताहे चेव णं से सक्के देविंदे देवराया ईसाणस्स देविंदस्स संप्रति प्रकाशकरण स्पष्टयन्, “कुडुदारपाए' (268) इत्यादि देवरण्णो अंतियं पाउंब्भवइ। ईसाणे वा देविंदे देवराया सक्कस्स व्याचिख्यासुराह देविंद स्स देवरण्णो अंतियं पाउब्भवइ / इति भो सक्का देविंदा कुडस्स कुणइ छिडु, दारं वड्डेइ कुणइ अन्नं वा। देवराया दाहिणड्डलोगाहिवई। इति भो ईसाणा देविंदा देवराया उत्तरङ्खलोगाहिवई / इति भो इति भो ति ते अण्णमण्णस्स अवणेइ छायणं वा, ठावइ रयणं व दिप्पंतं // 303 / / किचाई करणिज्जाइंपच्चणुब्भवमाणा विहरंति। अत्थिणं भंते ! जोइपईवे कुणइ व, तहेव कहणं तु पुट्ट दुट्टे वा। तेसिं सक्कीसाणाणं देविंदाणं देवराईणं विवादा समुप्पज्जंति? अत्तट्ठिए उ गहणं, जोइपईवे उ वज्जित्ता // 304 / / हंता ! अत्थिा से कह मिदाणिं पकरेइ? गोयमा ! ताहे चेवणं प्रकाशकरणार्थ कुड्यस्य छिद्र करोति, यद्वा द्वारं लघु सत् वर्धयति सक्कीसाणा देविंदा देवरायाणो सणंकुमारं देविंदं देवरायं बृहत्तरं करोति।यदिवा अन्यत् द्वितीयं द्वारं करोति। अथवा गृहस्योपरितनं मणसीकरेइ। तएणं से सणंकुमारे देविंदे देवराया तेहिं सक्कीसा छादनं स्फेटयति। यदि वा दीप्यमानं रत्नं स्थापयति / / यद्वा ज्योतिः णे हिं देविंदे हिं देवराईहिं मणसीकए समाणे खिप्पामेव प्रदीपं वा करोति, तथैवानन्तरोक्तेन प्रकारेण स्वयमेव यदि वापृष्ट सति सक्कीसाणाणं देविंदाणं देवराईणं अंतियं पाउडमवंति / जं से प्रादुष्करणे कथिते यत् भक्ता ऽऽदि प्रादुष्करणदोषदुष्ट तत् साधूनां न वयइ तस्स आणाउववायवयणनिइसे चिट्ठति / भ०३श० 170) कल्पते। यदिपुनःप्राक्तनेन प्रकारेगाऽऽत्मार्थीकरोति तदा ग्रहण कल्पते पाउन्भूय त्रि०(प्रादुर्भूत) आविर्भूते आगते, ज्ञा० १श्रु० १अ० ज०। इति भावः / ज्योतिः प्रदीपाभ्या प्राकाशमात्मार्थीकृतमपि न कल्पते, सू०प्र०। औ०। आ०म०। समवसरणे समागते, रा०ा आ०म०) तेज स्कायसंस्पर्शात्। पाउया स्त्री०(पादुका) काष्ठाऽऽदिमये चरणरक्षोपकरणे, ध० २अधिo! संप्रति “अपरिभुत्तं कप्पइ कप्पं अकाऊणं' (266) इति व्या भ०। प्र०। 'परिवारसंबुडापाउयातो मुयइ।" अ०म०१ अ०। सूत्र०। चिख्यासुराह पाउरण न०(प्रावरण) वस्त्रे, आचा०२श्रु०१चू०५ अ०१3०| पागडपयासकरणे, कयम्मि सहसा व अहवऽणाभोगा। पाउरिय न०(प्राचुर्य) बाहुल्ये, स्था० ४ठा० 170 / गहियं विगिंचिऊणं, गेण्हइ अन्नं अकयकप्पे // 305 / / पाउल्लग न०(पादवत्) पुरुषपुत्तलके, नि०चू० 130! प्रकटकरणे प्रकाशकरणे वा कृते सति यत् सहसाऽनाभोगतो या गृहीतं | पाउस पुं०(प्रावृष) स्वी०"उदृत्वादी" ||1 / 131 / / इति तत् (विगिञ्चिऊणं) परिष्ठाप्य तस्मिन् पात्रे उज्झिते लेशमा त्रखरण्टि- शत उकारः। प्रा० १पाद। "प्रावृद शरत् तरणयःपुंसि" तेऽपि अकृतकल्पे जलप्रक्षालनरूपकल्पदानाभावेऽप्य न्यत् शुद्ध // 11 / 31 / / इति पुंस्त्वं प्राकृते / प्रा०१पाद। आषाढ श्राव