________________ पहुट्ठ 816 - अभिधानराजेन्द्रः - भाग 5 पाउकरण पहुट्ठत्रि०(प्रहृष्ट) प्रकर्षण हृष्टः प्रहष्टः। प्रहसितमनसि, नि० चू० / पाइलय (देशी) कटनिर्वतके अयोमये उपकरणे, आ०म०१ अ०ा विशेषण 4 उ०। पाई स्त्री०(पात्री) भाजनविशेषे, स्था०६ठा०। जी०। रा०। सूत्र०। पहुडि अव्य० (प्रभृति) "प्रत्यादौ डः" |8/1 / 206 / / इति तकारस्य प्राची स्त्री० सूर्यदर्शनदिशि, यत्र यः सूर्य पश्यति सा तस्य प्राची। सूत्र० डकारः / प्रा० १पाद / "उदृत्वादौ" ||8/1 / 131 / / इति सूत्रेण / २श्रु०७अ० ("जस्स जओ आइचो, उएइ सा तस्स होइ पुव्वदिसा ऋकारस्योकारः। प्रा० १पाद। तदारभ्येत्यर्थे, वाच०। / / 4 / / " इत्यादिगाथा 'दिसा' शब्दे चतुर्थभागे 2523 पृष्ठे गता) पहुत्त न० (प्रहत्व) द्रव्यतो नीचैर्वृत्तिलक्षणे, भावतश्च साध्वाचार प्रति पूर्वस्याम्, स्था०२ ठा० १उ०। आचा०। प्रवणत्वरूपे नीचत्वे, उत्त० १अ०नि०चूना 'पज्जत्तं च पहुत्तं / '' पाइ० पाईण त्रि०(प्राचीन) अपश्चिमे, पं०चू० १कल्प। पूर्वाभिमुखे प्राच्याः दिशि ना०१८४ गाथा। स्थिते, सूत्र० २श्रु०७०। आचा०ा पूर्वस्यां दिशि, स्था० २ठा०१ उ०। पहुत्थ धा०(विरेच) आन्तरवस्तूनां बाह्याकरणे,"विरिचेरो लुण्डो-- स०। आचा०। आ०म०। लण्डपहुत्थाः " ||426 / / इति विपूर्वकरेविधातोः पहुत्थाऽऽदेशः / पाईणगामिणी स्त्री०(प्राचीनगामिनी) पूर्वदिग्गामित्याम, कल्प० १अधि० "पहुत्थई' विरेचयति / प्रा० ४पाद। ५क्षण। पहुसंदिट्ठ त्रि०(प्रभुसंदिष्ट) प्रभ्वादिष्टे,बृ० १३०२प्रक०। पाईणतम स्त्री०(प्राचीनतम) पूर्वजन्मनि, आ०क० ४अ०। पहेजमाण न० (प्रहीयमान) जीवप्रदेशैः सह संक्लिष्टस्य कर्म णस्तेभ्यः पाईणपडीणायय त्रि०(प्राचीनप्रतीचीनाऽऽयत) प्राचीन पूर्वतः प्रतीचीन पतनलक्षणेन हीयमाने कर्मणि, भ० 120 130 / पश्चिमत आयता। पूर्वतः पश्चिमतश्च दीर्घे, स०६०००समा पहेणय न०(प्रहेणक) वध्वा नीयमानायाः पितृगृहे भोजने, आचा०२श्रु० | T0 270 | पाईणवाय पुं०(प्राचीनवात) पूर्वदिग्वाते, भ०३श०७उ०। यः प्राच्या दिशः नीवालाले 380 १चू० 1104 उ०। सूत्रका "वायणं च पहेणयं / " पाइ० ना० 206 / समागच्छति वातः। जी०१प्रतिका स्था०। चं०प्र० गाथा / भोजनोपायोत्सवेषु, देवना०६वर्ग 73 गाथा। पाईणवाह पुं०(प्राचीनवाह) पूर्वदिगभिमुखप्रवाहे, बृ०१ उ०३ प्रक०। पहेलिया स्त्री० (प्रहेलिका) गूढाऽऽशयपद्ये, स०७२ सम० ज०। ज्ञा०। पाईणस पुं०(प्राचीनश) स्वनामख्याते गोत्रप्रवर्तक ऋषौ,"थेरे अजभद्दपहोइअ (देशी) पर्याप्त प्रभुत्वयोः, देवना०६वर्ग 26 गाथा। बाहू पाईणसगुत्ते।" कल्प० २अधि० पक्षण। पहोलिर त्रि० (प्रघूर्णक) हिकायाम्, (हिंचकनार गुजराती) 'रखोलिरं पाईणा स्त्री०(प्राचीना) पूर्वस्याम्, स्था० ६ठा०। (का प्राचीनेति 'दिसा' पहोलिरं।" पाइ० ना० 186 गाथा। शब्दे चतुर्थभागे 2523 पृष्ठे निर्णीतम्) पहोवण न०(प्रधोवन) पुनःपुनः प्रक्षालने, आचा० २श्रु० 1 चू० 210 पाउ पुं०(पायु) पिवति तैलाऽऽदिकमनेनेति पायुः। गुदे, आचा० १श्रु० 130 / नि०चू०। १अ०६उ० पा धा०(पा) पाने, "स्वरादनतो वा" ||8|4 / 240 / / इत्यकारा प्रादुष् अव्य० प्रकाश्ये सूत्र० १श्रु०१५ अ०। अनु०। ज्ञा०! ऽऽगमः / 'पाई। पाअइ।' प्रा०४पाद। पाउअ त्रि०(प्रावृत) "उदृत्वादौ" ||8 / 1 / 131 / / इति सूत्रेण ऋकारपाअ पुं०(पाद) चरणे, पादस्य मध्यतलप्रदेशे, षडङ्गुलविस्तीर्णे वितस्त्यर्द्ध, पादेकदेशत्वात्पादत्वव्यपदेशात्। अनु। रथचक्रे, देवना०६ / स्योकारः / आच्छादिते, प्रा० १पाद / वर्ग 37 गाथा। पाउअय त्रि० (प्रावृतक) आच्छादिते, "ऊढिअयं पाउअयं।" पाइ० ना० 265 गाथा। पाअड त्रि०(प्रकृत)"अतः स्वरादनतो वा" ||4|4240 / / इति सूत्रेणाऽऽदेर्वा दीर्घः / प्रक्रान्ते, प्रा० ४पाद। पाउआ स्त्री०(पादुका) पदु स्त्री० भावे उणपादू स्वार्थेक हस्यः। चर्ममर्य पाइअ (देशी) वदनविस्तारे, देना०६वर्ग 36 गाथा। पादाऽऽच्छादने, वाचला औ०। पाइक पुं०(पदाति) "मलिनोभय शुक्ति छुप्ताऽऽरब्ध पदा तेर्मइ पाउआजुग पुं०(पादुकायुग) पादुकायुगे, औ०। लावह सिप्पि छिक्का ढत्त पाइक" ||2|138|| इति सूत्रेण पाउकर त्रि०(प्रादुष्कर) स्वतः सन्मार्गानुष्ठायिनि, अन्येषां च प्रादुर्भावके, पदातिस्थाने पाइकाऽऽदेशः / प्रा०२ पाद। पाद चारिणि सैन्यागपुरुष, सूत्र० १श्रु०१५ अन प्रश्न०१आश्र० द्वार। पाउकिमि स्त्री०(पायुकृमि) गुदजातकृमौ, आचा० १श्रु० १अ० 630 पाइत (देशी) इतस्ततः स्पन्दिते, बृ० १उ०२प्रका पाउक (देशी) मार्गीकृते . देना०६वर्ग 41 गाथा। पाइत्त त्रि०(पाक्य) पाकप्रायोग्ये, दश०७अ०। पाउक्करण न०(प्रादुष्करण) प्रादुःशब्दः प्रकाशार्थस्तत्करणम्। पञ्चा०१३ पाइभ न०(प्रातिभ) अक्षलिङ्गशब्दव्यापारानपेक्षे ज्ञाने, रत्ना० २परि०। / विव०। बहिप्रदीपमण्यादिना भित्त्यपनयनेन वा बहि निष्काश्य द्रव्यधार"प्रातिभात्सर्वतः संवित्'द्वा०२६ द्वा० / षो०) णेन वा प्रकटकरणं, ध०३अधिग०। पञ्चा०ा पं०व० जी०। प्रश्न०। प्र०)