________________ पहसिय 815 - अभिधानराजेन्द्रः - भाग 5 पहुजिणवरसूरि पहसिय न०(प्रहसित) हास्ये, बृ० 130 ३प्रक० / भ०। हसितु मारब्धे, पहास पुं०(प्रहास) निन्दास्तुतिरूपे उपहासे, आतुला औ०। विपा० १श्रु०६अ। कर्तरि क्तः / श्वेतप्रभापटलप्रब लनया हसति। पहासमुदाय पुं०(प्रभासमुदाय) ६त०। कान्तिसमूहे. कल्प० १अधि० ज्ञा०१श्रु०१अ० २क्षण। पहा स्त्री०(प्रभा) चन्द्राऽऽदीनां प्रकाशे, उत्त०२८ अ० दीप्ती, चं०प्र० पहि पू०(प्रधि) नेमो, रोगे, है। 18 पाहुका प्रभावे, उपा०२अ०। आव०। आलोओ उज्जोओ, दित्ती पहिअ पुं०(पान्थ) "पथो णस्येकट" ||२०१५२|"नित्यं णः भासा पहा पयासो य।" पाइ० ना०४८ गाथा। पन्थश्च // 6 / 4 / 86 / / इति सूत्रेण यः पथो णो विहितस्तस्येकट्भवतीति पहाण न०(प्रधान) उत्तमे, नि० १श्रु० १वर्ग १अ० ज्ञा० नं० जी०। इकट् / नित्यपथिके, प्रा० १पाद। पूगफले, दे०ना०६ वर्ग 6 गाथा। जला प्रवरे अपेक्षणीये, पञ्चा०७विव०। औ०। स्या०। प्रभी, स्था० पहिऊण अव्य०(प्रहाय) परित्यज्येत्यर्थे , व्य०३उ०। ४ठा०२उ०। मुख्ये, विशे०। जं० / औ० भ०। सूत्र० साध कतमे, पहित्ता अव्य०(प्रहाय) प्रकर्षण स्थगयित्वेत्यर्थे, स०३०समा पञ्चा०४ विव०। सत्त्वरजस्तमोरूपे अव्यक्ते प्रकृतौ, सूत्र० २श्रु०५अ०॥ पहिय पुं०(पथिक) पथि गच्छतीति पथिकः / नानाविधनगर ग्रामदेशआव०। दशा०। सम्मा पहाणकञ्जणिबंध पुं०(प्रधानकार्यानिबन्ध) प्रधानकार्ये विशिष्टफल परिभ्रमणकारिणि, बृ०१७० ३प्रका दायिनि प्रयोजने, आग्रहे, द्वा०१२ द्वा०। *प्रहित त्रि० केनापि क्वचित्कार्ये प्रेषिते, ज्ञा० १श्रु० अ० पहाणकड त्रि०(प्रधानकृत) सांख्यपरिकल्पितया सत्त्वरजस्त मसां *प्रथित त्रि० प्रसिद्धिंगते, सूत्र० १श्रु० २अ०२उ०। साम्यावस्थारूपयाऽऽविर्भावित, सांख्यानां हि पुमपिक्ष प्रकृतिपरि पहियकित्ति त्रि०(प्रथितकीर्ति) विश्रुतयशसि, औ० / ज०ा ख्यातणाम एव लोक इत्यन्यत्र परीक्षितम्। सूत्र०१श्रु०१० 330 // प्रसिद्धौ, संथा। जं पहाणजय पुं०(प्रधानजय) प्रकृतेः सर्ववशित्वे, ततो मनोजाव त्वं विकर- | पहीण त्रि०(पहीण) प्रकर्षण हीन रहितं प्रहीणम्। आव०३ अ०। आ०म० णाभावः प्रधानजयश्च / द्वा०२६द्वा०। प्रभ्रष्टे, सूत्र० २श्रु० १अ०। प्रभ्रष्टे, त्यक्ते, उत्त० 14 अ०। परित्यक्ते, पहाणदव्व न०(प्रधानद्रव्य) चन्दनागरुकर्पूरपुष्पाऽऽदिषु प्रवर पूजाऽङ्गेषु, सूत्र०३श्रु०१अ०। स्था) पञ्चा०विव०॥ *प्रक्षीण त्रि० नष्टप्राये, स्था० १ठा० / पहाणपुरिस पुं०(प्रधानपुरुष) तात्कालिकं पुरुषाणां शोर्या ऽऽदिभिः पहीणगोत्तागार न०(प्रहीणगोत्रागार) प्रहीणं विरलीभूतं मानुषं गोत्रागारं प्रधानत्वात् / स०ा वासुदेवे, स०। तत्स्वामिगोत्रगृहं येषा तानि तथा। भ० ३श०७उ०। येषां महानिधानानां पहाणभाव पुं०(प्रधानभाव) प्राधान्ये, पञ्चा० रविव०। धनिकसम्बन्धीनि गोत्राणि अगाराणि च प्रही णानि विरलीभूतनि भवन्ति पहाणमग्ग पुं०(प्रधानमार्ग) महापुरुषसेविते (उत्त०१४ अ०) प्रव्रज्यारूपे तानि प्रहीणगोत्रागाराणि / तेषु, कल्प०१अधि०४क्षण। मोक्षमार्गे , उत्त० पाई०१४अ० पहीणजरमरण पुं०(प्रक्षीणजरामरण) प्रक्षीणे तदाऽपुनर्भावित्वेन जरापहाणमहेलागुण पुं०(प्रधानमहेलागुण) अतिशायिमहेलानां प्रियम्य- मरणे येषा ते तथा। जन्माऽऽदिबीजाभावात्। पं० सू०१सूत्र / वयोहान्या दत्वभर्तृचित्तप्नुवर्तकत्वप्रभृतिषु गुणेषु, जी० ३प्रति० ४अधिol प्राणत्यागेन च वियुक्ते, ला . पहाय अव्य०(प्रहाय) परित्यज्येत्यर्थे, औ०। आचा। पहीणसंथव पुं० प्रक्षी(ही)णसंस्तव प्रक्षीणः प्रहीणो वा संस्तवः पहार पुं०(प्रहार) कशाऽऽदिना प्राणिनां क्लेशविशेषाऽऽपादने, ज्ञा० १श्रु० __वचनसंवासरूपो वा यस्य सः। गृहिभिः सहासंसर्गवति, उत्त०२१अ० २अ०। प्रश्नका "वणं पहारो।" पाइन्ना०२२४ गाथा। पहीणसामिय न०(पहीणस्वामिक) अल्पीभूतस्वामिके धने, कल्प० पहारगाढ पुं०(गाढप्रहार) प्राकृतत्वात् गाढशब्दस्य परनिपातः। दृढाऽऽ- १अधि० ४क्षण। भा घाते, दश०७अ०। पहीणसेउय न०(प्रहीणसेतुक) अल्पीभूतधनप्रक्षेप्तरि, भ०३श०७उ०। पहारिय त्रि०(प्रधारित) विकल्पिते, ज्ञा० १श्रु०८अ० कल्प पहारेत्ता त्रि०(प्रधारयितृ) स्थापयितरि, भ० ५श० ६उ०। पहु त्रि०(प्रभु) समर्थे , आचा० १श्रु० ५अ० ६उ०। स्वामिनि, आव० पहारेमाण त्रि०(प्रधारयत्) पर्यालोचयति, स्था० ३ठा०। सूत्र। 40 / आचा०। सम्बोधनेतु"डो दी| वा"।।८।३।३८॥ इति नित्य पहावण न०(प्रधावन) शीघ्रं कार्यस्य निष्पादने, व्य०१उ०। सेझै प्राप्तौ "अक्लीवे सौ"||८1३।१६।। इति इदुतो रकारान्तस्य च पहाविय त्रि०(प्रधावित) वेगेन प्रवृत्ते, प्रश्न०३आश्र० द्वार। 'ततो सो | प्राप्तो दीर्घः सौ वा भवतीति दीर्घविकल्पः। हे पहु / हे पहू। प्रा० ३पाद। नगर पहावितो।''आ०म० अ०। तं चक्करयणं पुव्वाभिमुह पहाविया | पहुजिणवरसूरि पुं०(प्रभुजिनवरसूरि) विविधतीर्थकल्पोपदेशके आ०म०१अ० प्रवचनोद्भावके आचार्य , ती०२१ कल्प।