________________ पसंसा 810 - अभिधानराजेन्द्रः - भाग 5 पसढ इमो वंदणस्स अववातो वितियगाहा कायव्वं, वंदामो त्ति भणति / विसिट्ठतरे उग्गसभावे वायाए हत्थेण च वितियपदमणप्पज्झे, वंदे अविकोविते व अप्पज्झे। अंजलिं करेति अतो वि विसिट्टतरउग्गतरसभावस्सवा दो विएते करेंति, जाणते वा विपुणो, भयसातव्यादिगच्छट्ठा।।१०८|| ततियं च सिरप्पणामं करेति, ततो विसिट्ठतरे तिणि वि काउं पुरहितो पूर्ववत्। भत्तिं पिव दरिसंतो सरीरे वट्टमाणी पुच्छति, ततो विसिट्टतरस्स पुच्छित्ता अहवा-उस्सग्गो भण्णति, अववादेण जदा पासत्थादियाण शरीर खणमे पज्जुवासंतो अत्थति / अथवा-पुरिसविसेष जाणिऊण उच्छोभवंदणं देति-''इच्छामि खमासमणो वंदिउं जावणिज्जाए णिरावाहगवेसणं करेति, तदा वंदणविरहियं करेति। निसीहियाए तिविहेण पयं उच्छोभवंदणय।" अहवा-पुरिसविसेसंणाउं जतो भण्णति पुणण वारसावत्तं वंदणं देति। गच्छपरिरक्खणट्ठा, अणागयं आउवायकुसलेणं। ते य वंदणविसेषकारणा इमेएवं गणाधिपतिणा, सुहसीलगवेसणा कुजा / / 10 / / परियायपरिसपुरिसं, खेत्तं कालं व आगमं णचा। ओमरायदुट्ठादिसुगच्छस्स वा उवग्गहं करेस्सति त्ति गच्छंवा अणागयं कारणजाते जाते, जहारिहं जस्स जं जोग्गं / / 113|| ति तम्मि ओमादिगे कारणे अणुप्पण्णविआउत्ति, जस्सपासातो असण यंभचेरमभग्गं विरोसितो दीहोपरियाओ सेसुत्तरगुणेहिं सीदेति, परिसा वत्थादिसंजमवुड्डी वा गच्छनिरावाहओ वा आयो, उवायकुसलत्तं पुण परिवारो, सो संजमविणीतो मूलुत्तरगुणेसु उज्जुत्तो, पुरिसो रायादि गणाधिपतिणोतहा सुहसीलाणं गवेसण करेति, जहा ण वंदति, ते गवेसति दिक्खित्तो बहुसंमतो वा पवयणुब्भावगो खेत्तं पासत्थादिभावियं, तदणुगय, ण य तेसिं अप्पत्तियं भवति। एहिं तस्स वसियव्वं, ओमकाले जो पासत्थो स गच्छवद्धावणं करेति, साय तेसिं गवेसणा इमेहिं ठाणेहिं कायव्वा तस्स जहारिहो सकारो कायव्यो, आगमं से सुत्तं अत्थि, अत्थं या, से बाहिं आगमणपहे, उजाणे देउले समोसरणे / पण्णवेति, चारित्रगुणं प्रज्ञापयतीत्यर्थः। कारणाकुलादिया पढमजातशद्दो रत्थउवस्सगपत्ता, अंतो जयणा इमा होति॥११०॥ प्रकारवाची, वितिओ जातसद्दो उप्पण्णवाची,जस्स पुरिस्स जं वंदणं जत्थ ते गामणगरादिसु अत्थंति, तेसिं बाहिं ठितो जदा ते पस्सति अरिहं तं कायव्वं ! चोदगाहजोग्गगहणं णिरत्थय, पुणरुत्तं वा। आचार्य सेज्जातरादि वा, तदा णिए बाहादि गवेसति / जया वा ते आगच्छति आहण णिरत्थयं / कह? भण्णति-अण्णं पिजं करणिज्ज अब्भुट्ठाणाभिक्खायरियादियम्मि वा पहिदिट्ठाणं गवेसणं करेति, एवं उज्जा- सणविस्सामणभत्तवत्थादिपदाणं तं पि सव्वं कायव्यं, एय जोग्गाहणं णादिवाणं चेतियवंदणनिमित्तमागतो वा देवउले गवेसति, समोसरणे वा गहित। दिट्टा, रत्थाए वा भिक्खादि अडता अभिमुहा संभिज्ज गवसति, कदाचित्ते गाहापासस्थाऽऽदयो बाहिं दिहा भणेज्जा, अम्हं पडिस्सयं ण कदाइ एह; ताहे एयाइँ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे। तदाणुवत्ती, एतेसिं उवस्सयं पि गम्मंति, तत्थ उवस्यस्य बहिया ठितो न भवइ पवयणभत्ती, अभत्तिमंतादिया दोसा।।११४॥ सव्वं णिए बाहादि गवेसति, इमा जयणा गवेसियव्वे भवति, अहवा एयाई ति वायाए णमोक्कारमादियाई ति परियायमादियाणं पुरिसाण जयणा इमा होति पुरिस-विसेसवंदणे। अरिहदेसिए मग्गे ठियाणं जहारिह वंदणाऽऽदिउवचारं अकरेंताणं णो सोय पुरिसविसेसो इमो पवयणे भत्ती कया भवति, वंदणाऽऽदिउवयारं अकरेंतस्स आणाऽऽदिया मुक्कधुरा संपागड-किचे चरणकरणपरिहाणे। दोसा, चउलहुंच से पच्छित्तं / नि०यू०१३उ० लिंगावसेसमेत्ते, जंकीरति तारिसंवोच्छं // 1111 पसंसावयण न०(प्रशंसावचन) श्लाघावचने, यथा रूपवती स्त्री आचा० संजमधुरा मुक्का जेण सो मुक्कधुरो, समत्थजणस्सपागडाणि अकिचाणि | २श्रु०१चू० 4 अ० १उ०। करेति जो सो संपागड़कियो। अहवा-संजमकिचाणि संपागडादि करेति | पसंसिय त्रि०(प्रशंसित) श्लाधिते, उत्त०१४अ०। संस्तुते, श्लाघिते, जो सो संपागड़कियो, संपागडसेवी वा मूलगुणउत्तरगुणे सेवतीत्यर्थः / / स्था० 500 ३उ०ा तीर्थकराऽऽदिभिः श्लाघिते, उत्त०१४अ०। आचाo! सो अकिच्चे पडिसेवणतो चेव चरणकरणपब्भट्ठोचरणकरणपरिहीणतणो पसज्जण न०(प्रसञ्जन) प्रसङ्गे. नि०चू०१उ०। चेव दव्वलिंगावसेसो दव्वलिंग से अपरिवत्तं लिंग सेस सव्वं परिवतं, पसज्जणा स्त्री०(भोजिकाघाटिकाऽऽदिप्रसङ्गपरम्परायाम, बृ० 130 मात्राशब्दो लक्षणवाची, पव्वजालक्षणं द्रव्यलिङ्गमात्रमित्यर्थः / ता ३प्रक० / प्रायश्चित्तवृद्धौ, बृ० 130 २प्रक० / तारिसे दवलिंगमत्ते जारिस वंदणं कीरति तारिसं सुणसु। पसज्झ अव्य०(प्रसह्य)प्र-सह-ल्यप्। हठादित्यर्थे "सवयमाणस्स गाहा पसज्झदारुणं।'' प्रसहय प्रकटमेव वाचं ब्रुवतः सतोऽर्थो मोक्षस्तत्कावायाएँ णमोकारो, हत्थेण य होइसीसनमणं च। रणभूतो वा संयमः स बहु परिहीयते ध्वंसमुपयाति। सूत्र० १श्रु० 210 संपुच्छणऽत्थणं छोभवंदणं वंदणं वावि / / 112 / / बाहिं आगमणपहादिएसु ठाणेसु दिट्ठस्स पासत्थादियस्स वायाए वंदणं | पसढ त्रि०(प्रशठ) प्रकर्षण शठे, दश०५अ०१ उ०। सूत्र०। उ०