________________ पसंत 506 - अभिधानराजेन्द्रः - भाग 5 पसंसा - त्या शमं गते, कल्प० १अधि०६क्षण। औ० / विफलीकृतक-षायोदये, ज्ञा०१श्रु०५अग पसंतगंभीरासय पुं०(प्रशान्तगम्भीराऽऽशय) प्रशान्ताः क्षान्तियोगात् गम्भीरोऽगाधतया आशयश्चित्तपरिणामो येषां ते प्रशान्तगम्भीराऽऽशयाः / क्षमाप्रधानगम्भीरमतिकेषु, पं० सू०१सूत्र०। पसंतचित्तमाणस त्रि०(प्रशान्तचित्रमानस) प्रशान्तानि शमं गतानि चित्राणि रागद्वेषाऽऽद्यनेकविधविकारयुक्ततया विविधानि मानसान्यन्तः करणानि यस्य स तथा। स०३४सम०। पसंतडिंबडमर त्रि०(प्रशान्तडिम्बडमर) अनुदितडिम्बडमरे, यत्र राष्ट्र विघ्ना डमराणि राजकुमाराऽऽदिकृतानि दूरा वा प्रशान्ताः / रा०। पसंतमण त्रि०(प्रशान्तमनस्) अरक्तद्विष्टान्तःकरणे, न० / पसंतरस पु०(प्रशान्तरस) काव्यरसभेदे, अनु०॥ अथ हेतुलक्षणद्वारेणैव प्रशान्तरसमुदाहरतिनिहोसमणसमाहाणसंभवो जो पसंतभावेणं / अविकारलक्खणो सो, रसो पसंतो त्ति णायव्वो // 18 // पसंतो रसो जहासम्भावनिविगारं, उवसंतपसंतसोम्मदिट्ठी। ही जह मुणिणो सोहइ, मुहकमलं पीवरसिरीअं॥१६॥ निर्दोषं हिंसाऽऽदिदोषरहितं यन्मनस्तस्य यत्समाधानविषयाऽऽद्योत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात्संभवो यस्य स तथा, प्रशान्तभावेनक्रोधाऽऽदिपरित्यागेन यो भवती ति गम्यते, स प्रशान्तो रसो ज्ञातव्य इतिघटना, सचाविकारलक्षणोनिर्विकारताचिह्न इत्यर्थः।।१८।। ''सब्भाव'' इत्याद्युदाहरणगाथाप्रशान्तवदनं कश्चित्साधुमवलोक्य कश्चित्समीपस्थितं कञ्चिदाश्रित्य प्राहहीति प्रशान्तभावातिशयद्योतकः, पश्य भोः! यथा सुनेर्मुख कमलं शोभते, कथंभूतं? सद्भावतो न मातृस्थानतो निर्विकारं विभूषाभूक्षेपाऽऽदिविकाररहितम्, उपशान्ता रूपाऽऽलोकनाऽऽद्यौत्सुक्यत्यागतः प्रशान्ता क्रोधाऽऽदिदोषपरिहारतोऽत एव सौम्यदृष्टियत्र तत्तथा, अस्मादेव च पीवरश्रीकम्-उपचितोपशम-लक्ष्मीकमिति / / 16 / / अनु०। पसंतवाहिया स्त्री०(प्रशान्तवाहिता) प्रशान्तं वोढुं शीलं यस्य तत्प्रशान्तवाहि तद्भावस्तत्ता / षो० / प्रशमैकवृत्तिसन्ताने, द्वा०। प्रशान्तवाहिलासंज्ञ साङ्ख्यानां, विसभागपरिक्षयो बौद्धाना, शिवधर्म शैवाना, धुवाध्वा महाव्रतिकानाम्, असङ्गानुष्ठानं जैनानाम्। द्वा० २४द्वार। पसंघण न०(प्रसन्धन) सातत्येन प्रवर्तन, पिं०। पसंस पुं०(प्रशस्य) प्रशस्यते सर्वे रिन्द्रियैरिति प्रशस्यः। नि० चू० १उ०। पसंसंत त्रि०(प्रशंसत्) वर्णयति, समर्थयति, सूत्र०१श्रु०१अ० २उ०। स्तुवति, सूत्र०२श्रु०६अ० / श्लाघमाने, सूत्र० १श्रु०११अ०आव०) पसंसण न०(प्रशंसन) श्लाघायाम्, जी०२३ अधि०। पसंसा स्त्री०(प्रशंसा) प्रशंसनं प्रशंसा / स्तुतौ, आव०६अ। श्रा०नि० / चू० श्लाघायाम, प्रव० १४द्वार। उत्त०। आव०। ध०। साधुकारे, आ० म०१ अ०ा आवा पार्श्वस्थाऽऽदीनां वंदनप्रशंसाजे मिक्खू पासत्थं वंदइ, वंदंतं वा साइज्जइ। एवं कुशीलमवसन्नं संसक्तं नित्यकाथिकं पश्यतिकं मनाकं संप्रसारक वा वन्दते, प्रशंसतिवा। नि०चू०१३ उ०। 'पसंसत्ति वा सद्धाजणण त्ति वा सलाघणं ति वा एगट्ठाणि / " आ०चू० 130 / __ पासत्थाऽऽदियाण सव्वेसिं इमं सामण्णं भवतिएएसामण्णतरं,जे भिक्खू पसंसए अहव वंदे। सो आणा अणवत्था, मिच्छत्तविराहणं पावे।।१०३|| पच्छित्तं जणेति, संजमविराहणं च पावति। इमाणि पसंसणकारणाणि भवंतिमहाविणीयवित्ती, दाणरुई चेतिताण अतिसत्तो। लोगपगतो पवको, पियवाईऽपुयभासी य / / 104|| अणुजमंतस्स एते सव्वे अगुणा दट्ठव्या, तम्हा मेहादिएहिं पसंसवयणेहि ण पसंसियव्वा, अण्णेसु वि सत्तेसु पासत्थाऽऽदियाण वंदणं पडिसिद्ध / जतो भण्णतिठियकप्पे पडिसेही, सुहसीलज्जाण चेव कितिकम्म। णवगस्सया पसंसा, पडिसिद्ध पकप्पमज्झपणे / / 10 / / इमो ठियकप्पो-"आचेलकुदृसिय-सेज्जातररायपिंडकितिकम्मे वयजेट्टपडिकमणे, मासंपजोसवणकप्पे।।१।।''एत्थ पडिसिद्धं वंदणयं, पसंसा य सुहसीलाणं पासत्थादीअज्जाण य कितिकम्म पडिसिद्ध, कितिकम्मं वंदणय (णवगरस त्ति) पासत्थादी पंच, काहिकादि चउरो, एते सव्वे णव पगप्पा, इमं चेव णिसीहज्झयणं, एत्थ णवगस्स पसंसा पडिसिद्धा। इदाणिं सामण्णणं सीयंतेसु वंदेणपडिसेहो कजतिमूलगुण उत्तरगुणे, संथरमाणा वि जे पमाणंति / ते होंति वंदणिज्जा, तट्ठाणारोवणा चउरो / / 106 / / जो संथरंतो मूलुत्तरगुणेसु सीदति, सो अवंदणिज्जो, जं च पासस्थादिठाणं सेवति, तेहिं वा सह संसगं करेति, अतो तट्ठाणासेवणेण आरोवणा, से चउलहुं अहाछंदवजेसु, अहाछंदेण पुण चउगुरुं। गाहाबितियपदमणप्पज्झे, पसंसते अविकोविते च अप्पज्झे। जाणते वा वि पुणो, भयसातव्वादिगच्छट्ठा।।१०७।। अणवजो खित्ताऽऽदिचित्तो पराधीणतणतो पसंसे, अविकोधितो सेहो, सो वा दोसं अजाणतो पसंसे सत्थचित्तो वि। अधवाजाणतो वि दोरसे भया पसंसे, राया सातव्वा दिति, कोइ परवादी इमेरिसं पक्खे करेजपासत्थादयोण पसंसणिज्जा इति प्रतिज्ञा, अस्य प्रतिघातत्वं पसंसियव्वं, दोसो ण, गच्छस्स वा उवग्गहकारी सो पासत्थादिपुरिसो,अतो गच्छट्ठा पसंसेति।