________________ पव्वतिहि 808 - अभिधानराजेन्द्रः - भाग 5 पसंत पव्वतिहि पुं०(पर्वतिथि) पर्वदिने, अष्टमीचतुर्दश्यादौ, ध० २अधि०। / *प्लावि धा०(प्लु-णिच) तारणे, "प्लावे रोम्बालपटवालो" पव्वती स्त्री०(पार्वती) शिवभार्यायां, हिमालयपुत्र्याम्, पाइ० ना० ३गाथा। ||8 / 4 / 41 / / इतिप्लवतेय॑न्तस्य पव्वालाऽऽदेशः / पव्वालइ / प्लावपव्वतेय पुं०(पार्वतय) वैताढ्यपर्वत, पर्वतापत्ये, विद्याधरकाये, आ०चू० यति / प्रा० ४पाद। १अ०। पव्वालिअ न०(प्लावित) 'पव्वालिअं आउंवालिअं, च सलिलुच्छयं पव्वबीय पुं०(पर्वबीज) पर्व बीजं येषां ते पर्वबीजाः / इक्ष्वादिषु, आव० जाण।" पाइ० ना०७८ गाथा। 4 अ०। औ०। आ०म०। पव्यावणंतेवासि(ण) पुं०(प्रव्राजनान्तेवासिन) प्रव्राजनया दीक्षयाऽन्तेपव्वय पुं०(पर्वत) क्षुद्रगिरी, ज० १वक्ष० / गिरौ, स्था०५ ठा०१उ० वासी प्रव्राजनान्तेवासी। दीक्षिते, स्था० ४ठा० ३उ० क्रीडापर्वते, उज्जयन्तवैभाराऽऽदौ, भ०७ श०६उ०। अनभिभवनीय पव्वावणा स्त्री० (प्रव्राजना) दीक्षादापने, ध०२अधि०। ('पप्वञ्जा' शब्देस्थिराऽऽश्रयसाधात् (मनुष्येषु) कुलपर्वताऽऽदयः शब्दाः प्रोच्यन्ते। ऽनुपदमेव सर्वा वक्तव्यतोक्ता) प्रज्ञा०१पद। पव्वावणारिय पुं०(प्रव्राजनाचार्य) प्रव्राजनयाऽऽचार्यतां गते, स्था० ४ठा० पव्वयकडय न०(पर्वतकटक) भृगुस्थाने, प्रश्न०३ आश्र० द्वार। स्थान ३उ०। प्रव्रज्याप्रयच्छके गुरौ, पं०व०१द्वार। पव्वयग पुं०(पर्वतक) प्रथमवासुदेवस्य पूर्वाऽऽचार्य , ति०। निर्वृतिपितरि | पव्वावित्तए अव्य०(प्रव्राजयितुम्) दीक्षापयितुमित्यर्थे , स्था० २ठा० १उन मथुराराजे, पञ्चा० 14 विव०। आ०म०। नन्दपराजयार्थ चाणक्येन मित्रीकृते हिमवत्कूटराजे, आ० म० 1 अ० तं०1 अग्निकसहजाते पव्वावेउं अव्य०(प्रवाजयितुम्) पापाद्वजितुमित्यर्थे, पं० चू०१कल्प इन्द्रपुरनगरराजदत्तचेटे, आव० 4 अ० आ०म०। पं०भा० पव्वयगिह न०(पर्वतगृह) पर्वतोपरिगृहे, आचा० २श्रु०१चू० ३अ० ३उ०। पव्वावेऊण अव्य० (प्रव्राज्य) प्रव्रज्यां ग्राहयित्वेत्यर्थे, "जोआरेण पढम, पव्वावेऊण नाणुपालेइ।" पं०व० रद्वार। पव्वयगुरुय न०(पर्वतगुरुक) पर्वतवद् गुरुणि, सूत्र० २श्रु० २अ० पव्विद्धा (देशी) प्रेरिते, देवना० 6 वर्ग 11 गाथा। पव्वयपाद पुं०(पर्वतपाद) पर्वतैकदेशे, आ०म० अ०। पव्वोणि (देशी) "तण्हाइयस्स जोग्गाहारं च नेइ पव्योणि'' संमुखे, व्य० पव्वयराय पुं०(पर्वतराज) पर्वताना राजा पर्वतराजः। मेरौ, सू०प्र०५पाहु० / ६उ०॥ च०प्र० पश्चादो अव्य०(पश्चात्) दिक्कालकृतप रत्वे,'भीमसेणस्स पश्चादो हिंडीपव्वयविदुग्ग पुं०(पर्वतविदुर्ग) नानारूपपर्वते, व्य०६ उ०ा आचा०। अदि। हिडिंबाए घडुक्कयशोकेण उवशमादि।" पश्चात् उसः अन्त्यतपव्वराहु पुं०(पर्वराहु) राहुभेदे, यः पर्वणि पौर्णमास्याममावास्यायां च लुक् ।"डसे: तो दो०" ||838 // इति डसिस्थाने दो। प्रा० ढुं० यथाक्रम चन्द्रस्य सूर्यस्य वा उपरागं करोति। सू०प्र० 16 पाहु०। ३पाद। पव्वविदुग्ग-पु०(पर्वविदुर्ग) मेखलाऽऽदिभिर्दष्ट्रा पर्वतैर्वा विषमे, सूत्र०१श्रु० पसइ स्त्री०(प्रसृति) असति द्वयेन निष्पन्ने नावाकारताव्यवस्थापितप्रा६अ। जलकरतले, अनु०। 'दो असईओ पसई, दोपसईओय सेइया होइ।" पव्वहिय त्रि०(प्रव्यथित) पराजिते वशीकृते, आचा० १श्रु० 210 ४उ०। ज्ञा० १श्रु०७अ०। औ०। नं० प्रकर्षण व्यथिते, सर्वस्याऽऽरम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः / आचा० पसओ देशी० मृगे विशेषे, दे० ना०६वर्ग 4 गाथा। १श्रु०१अ० १उ०। गृहस्थाऽऽदिभिः परस्परतः कर्मविपाकतो वाव्यथिते, पसंग पुं०(प्रसङ्ग) प्रसञ्जनं प्रसङ्ग / अभिष्वङ्गे, प्रश्न०४ आश्र० द्वार। आचा०१श्रु०२अ०६उ०। आ०म० / सातत्ये, प्रश्न० ३आश्र० द्वार। अभीक्ष्णयोगे। आ०चू० पव्वाइय त्रि०(प्रव्राजित) वेषदानेन गृहानिःकाशिते, भावेक्तप्रत्ययः / १अ०। अभ्यासे, आ०म० अ० न०। उत्तरोत्तरदुःखसंभवे, नि० चू०४ प्रव्राजने, ज्ञा० १श्रु०१अ० भ०। उ० अवशस्यानिष्टप्राप्तौ, निचू० १उ०। आसेवायाम्, विस्तारे च / पव्वाय धा०(ग्लै) हर्षक्षये, "म्लेवपिटवायो" ||4|18|| इति पञ्चा०१८विव०। अनुष्ठाने, आचा० १श्रु०१अ०६उ०। म्लायतेः पव्यायाऽऽदेशः। पव्वायइ।म्लायति। प्रा०४पाद। 'पव्वार्य व पसंजण न०(प्रसञ्जन) प्रसङ्गे, नि०चू० 170 / सुआयं, सुसि वायम्मि गिलाणत्थे।' पाइ०ना० 83 गाथा। पसंडि (देशी) कनके, दे०ना०६वर्ग 10 गाथा। पव्वाल धा०(छद) अपवरणे,"छदेणेणुम नूम-सन्नुमढक्कौम्वा- | पसंत त्रि०(प्रशान्त) प्रकर्षण सर्वाऽऽत्मना शान्तःप्रशान्तः। आ०म० 10 // लपव्वालाः" ||8||21|| इति छदधातोः पव्वालाऽऽदेशः / शर्म गते, स०३४ समला रागाऽऽदिरहिते, दश०१०अ० कषायनोकषायो'पव्वालइ।' छदयति / प्रा० ४पाद। द्रेकरहिते, अष्ट० 30 अष्टा प्रश्ना क्रोधरहिते, आम० अ० बहिर्वृ