________________ पव्व 807 - अभिधानराजेन्द्रः - भाग 5 पव्वति (ण) दवतिष्ठते त्रिंशत् 30, ततश्छेद्यछेदकराश्यारे॰नापवर्तना, लब्धाः ग्रहात (दश०२०) पापान्निष्क्रान्ते, द्वा०२७ द्वा०ा दीक्षित, पञ्चा० पञ्चदश एकोनत्रिशद्भागाः 1531, आगतं द्वितीय पर्व, चरमे अहोरात्रे रविव०। प्रतिपन्ने, कल्प० १अधि०१क्षण / प्रगते प्राप्ते, स्था० ४ठा० पञ्चदश मुहूत्तनिकस्य च मुहूर्तस्य पञ्चदश एकत्रिंशदागानतिक्रम्य १उ०। प्रव्रजनं प्रव्रजितम्। प्रव्रज्यायाम, व्य० १उ०। सन्धिवर्धने, स्था० द्वितीय पर्व समाप्तमिति / तृतीयपर्वजिज्ञासां त्रिको ध्रियते, स किल रठा०३उन तौजोराशिरिति तत्रैकत्रिंशत् प्रक्षिप्यन्ते जाताः चतुस्त्रिंशत् 34, सा पव्वइसेल्ल (देशी) बालमयकण्टके, देवना०६ वर्ग 31 गाथा। चतुर्विशत्यधिकस्य शतस्य भाग न प्रयच्छति, ततस्तस्यार्द्ध क्रियते, | पव्वई स्त्री०(पार्वती) शिवभार्यायाम्, "दक्खायणी भवाणी, सेलसुआ जाता सप्तदश, ते त्रिंशता गुण्यन्ते, जातानि पञ्जशतानि दशोत्तराणि पवई उमा गौरी।" पाइन्ना०३ गाथा। 510, तेषां द्वाषष्ट्या भागो हियते लब्धा अष्टौ 8, शेषास्तिष्ठन्ति चतुर्दश पव्वग पुं०(पर्वक) पर्वोपेतेषु इक्ष्वादिषु, आ० चू० 10 // 14, ततच्छेद्यच्छेदकराश्योरर्द्धनापवर्त्तना, लब्धाः सप्त एकत्रिंशद्भागाः से किं तं पव्वगा? पव्वगा अणेगविहा पण्णत्ता। तं जहा४३१,आगतं तृतीयं पर्व, चरमे अहोराशे अष्टौ मुहूर्तानेकस्य च मुहूर्तस्य "इक्खूया इक्खुवउए, वीरुणा तह इक्कडे य मासे य। सप्त एकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति / चतुर्थपर्वजिज्ञासायां सुंठे सरे य वेत्ते, तिमिरे सतपोरगणले य॥१॥ चतुष्को ध्रियते, स किल कृतयुग्मराशिरिति न किमपि तत्र प्रक्षिप्यते, वंसे वेलू कणए, कंकावंसे य वववंसे य। चत्वारश्चतुर्विशत्यधिकस्य शतस्य भागं न प्रयच्छन्ति, ततस्ते अर्द्ध उदए कुडए विमए, कंडावेलू य कल्लाणे / / 2 / / क्रियते, जातो द्वौ, तौ त्रिंशता गुण्येते, जाता षष्टिः 60, तस्या द्वाषष्ट्या जे यावण्णे तहप्पगारा, सेत्तं पव्वगा। प्रज्ञा० १पद। भागो ह्रियते, भागश्च न लभ्यते इति छेद्यछेदकराश्योरर्द्धनापवर्तना, 'कालीपव्वगसंकासे / ' काली जड्या तस्याः पर्वाणि स्थूराणि जातास्त्रिशदेकत्रिंशद्भागाः 3031, आगतं चतुर्थ पर्व, चरमे अहोरात्रे मुहूर्त्तस्य त्रिंशतमेकत्रिंशद्भागानतिक्रम्य समाप्तिं गच्छतीति। एवं शेषेष्वपि मध्यानि च तनूनि भवन्ति / ततः कालीपर्वाणि जानुकूर्पराऽऽदीनि येषु पर्वसु भावनीयम्। चतुर्विशत्यधिकशततमपर्वजिज्ञासायां चतुर्विशत्य तानि। संधिमध्ये, उत्त० २अ० जी०। प्रश्नका भ०। आचा०ा दर्भाऽऽधिक शतं ध्रियते, तस्य किल चतुर्भिर्भाग हृते न किमपि शेषमवतिष्ठन्ते कृतितृणे, नि०चू०१उ०। इति कृतयुग्मोऽयं राशिः, ततोऽत्र न किमपि प्रक्षिप्यते, ततः चतुर्विशत्य पध्वजएगपक्खिय पुं०(प्रव्रज्यैकपाक्षिक) गुरुसहाध्यायाऽऽदिषु, वृ०॥ धिकेन शतेन भागो हियते, जातो राशिर्निर्लेपः, आगतं परिपूर्ण चरम कुत्र पुनरिति चेत्?,उच्यतेमहोरात्रं भुक्त्वा चतुर्विंशशतिशततमं पर्व समाप्तिं गतमिति। तदेवं यथा पव्वज्जएगपक्खिय, उवसंपययंविहा सए ठाणे। पूर्वाऽऽचार्यरिदमेव पर्वसूत्रमवलम्ब्य पर्वविषयं व्याख्यानं कृतं, तथा मया छत्तीसातिकते, उवसपंययं तुवादाय॥५३४|| विनेयजनानुग्रहाय स्वमत्यनुसारेणोपदर्शितम् / सू०प्र० 10 पाहु० यः प्रव्रज्ययैकपाक्षिकस्तस्य पार्वे उपसंपदं तान् कुलस्थविरा २०पाहु० पाहु०॥ चं०प्र०ा जाज्यो०।अथ पर्व किमुच्यते?-अत आह- ग्राहयेयुः, सा च उपसंपत् एवंविधा वक्ष्यमाणनीत्या भवति, तस्यां चोपमासार्द्ध मासयोर्मध्य पुनः पर्व भवति। तदेवाऽऽह संपदि षट्त्रिंशद्वर्षातिक्रमे प्राप्तायां (सए ठाणि त्ति) विभक्तिव्यत्ययात् पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं / स्वकमात्मीयं स्थानमुपादाय गृहीत्वा तैरुपसंपत्तथ्यम्। अण्णं पि होइ पव्वं, उवरागो चंदसूराणं // 153 / / इदमेव भावयतिव्य०६उ०। (अस्याःव्याख्या 'अइसेस' शब्दे प्रथमभागे 26 पृष्ठे गता) गुरुसज्झिलओ सज्झं, तिउ पिउ गुरुगुरुस्स वा भत्तू। द्वितीयाऽऽदिपञ्चपर्वी श्राद्धविध्यादिस्वीयग्रन्थातिरिक्तग्रन्थे क्वास्ति अहवा कुलिव्वतो उ, पव्वजाएगपक्खी ऊ / / 535|| ||15|| 'मासम्मिपव्वछक्क, तिन्नि अपव्वाइँ पक्खम्मि'' इति गाथोक्ता गुरुसज्झिलको गुरूणां सहाध्यायी पितृव्यस्थानीयः, सज्झंति क चतुष्पर्वी सर्वश्राद्धानां, किं वा लेपश्राद्धाधिकारवर्णितेति? // 16 // आत्मनः सब्रह्मचारी भ्रातृस्थानीयो, गुरुगुरू पितामहस्थानीयो, गुरोः इतिप्रश्ने, उत्तरम्-द्वितीयाऽऽदिपञ्चपा उपादेयत्वं संविग्नगीतार्थाss- संबन्धी न प्राप्तशिष्य आत्मनो भ्रातृव्यस्थानीयः 1 एते प्रव्रज्ययकचीर्णतया संभाव्यते, अक्षराणि तु श्राद्धविधेरन्यत्र दृष्टानि न स्मर्यन्ते पक्षिका उच्यन्ते। बृ० ४उ०। / / 15 / / तथा-'मासम्मि पव्वछक्कं, तिनि य पय्याइँ पक्खम्मि।' इति पव्वजा रखी०(प्रव्रज्या) प्रव्रजनं प्रव्रज्या / महाव्रतप्रतिपत्ती, पञ्चा० गाथोक्तैव चतुःपर्वी सर्वश्राद्धानां संभाव्यते, नतुलेपश्राद्धाधिकारोक्तेति | १६विव०। (सर्वा वक्तव्यताऽनुपदम् पयज्जा' शब्दे गता) // 16|| ही०१ प्रक। पव्वजो (देशी) नखे, शरे, वाले, मृगे च। देवना०६ वर्ग 66 गाथा। पव्वइंदपुं०(पर्वतेन्द्र) पर्वतानामिन्द्रः पर्वतेन्द्रः / मेरौ, सू० प्र०५पाहु०। / पव्वणी स्वी०(पर्वणी) कार्तिक्यादिषु, भ०६।०३३उ०। पव्वइय त्रि०(प्रव्रजित) पापात् प्रव्रजितः / भागवती दीक्षां प्रतिपन्ने, | पव्वति (ण) पुं०(पर्वतिन्) स्वनाम्ना गोत्रप्रवर्तके काश्यपमूलगोत्रीये पुरुष, विशे०। त्यक्तराज्याऽऽदिगृहपाशबन्धने,अनु०। सूत्र०। आरम्भपरि- / तदपत्येषु च। स्था०७ ठा०६।