________________ पसढ 811- अभिधानराजेन्द्रः - भाग 5 पसत्थझाणोवउत्तया *प्रसह्य त्रि० "विमीयमाणं पसढ रएण परिफासिया' हठा-दित्यर्थे ! बभाषे भगवान् वीरः, सप्तम्यामवनी गतिः / / 16 / / दश०५ अ०१उ० तच्छुत्वा श्रेणिको दध्यो, हा किमेतन्मया श्रुतम् ? / पसढिल त्रि०(प्रशिथिल) प्रश्लथे, शिथिलबन्धने, औ०। अ-दृढे, अत्रान्तरेऽस्य राजर्षेः, संग्रामाऽऽररुढचेतसः / / 17 / / अधाधo। 'पसिढिलमघणं अणिरायं च।" ओघ। प्रधान रिपुणैकेन, युध्यमानस्य निर्भयम्। पसण्ण त्रि०(प्रसन्न) स्वच्छे, औ०। कालुष्यरहिते, अष्ट०। विकार निष्ठा गतानि शस्त्राणि, शिरस्त्राणे कर न्यधात् // 18|| रहिते,उत्त०१८ अगा"पसन्नं ते तहा मणो।" उत्त०१८अ०। सूत्र हतेनैनं हनिष्यामि, हताः सर्वेऽपरेऽरयः। द्राक्षाऽऽदिद्रव्यजन्यायां मनःप्रसत्तिहे तो सुरायाम्, विपा० 170 यावत्पस्पश मौलि स, तावदग्रेऽस्ति लुञ्चितम् / / 16 / / २अ०नि० "मजं च सीधुं च पसन्नं च आसाएमाणी विहरइ।" (स्त्री) उत्त०५ अ० जी० ततः संवेगमापन्नो, राजर्षिर्दध्यिवानिदम्। पसण्णचन्द पुं०(प्रसन्नचन्द्र) जम्बूद्वीपेऽपरविदेहे प्रसिद्धनगरराजे, आःकिं चक्रे मया धिग् धिग्, विराद्धं प्रथमव्रतम् // 20 // यच्छासितनगरजो धनः सार्थवाहः सार्थेन धर्मघोषमुनीन् नीत्वा मार्ग शुद्धध्यानपरिणामः, स्वं निन्दन्नतिचारिणम्। वृष्टिपाते निरवद्याऽऽहाराऽलाभतः खिद्यतः धृतं प्रतिलाभ्य तीर्थकृत्य ततो बदानि कर्माणि, मनसैव क्षिपस्तदा // 21 // सम्पार्जयत्। आ००१अ०॥ यस्य प्रसन्नचन्द्रस्य सुतः वज्रजघ श्रेणिकः पुनरप्राक्षी-त्स राजर्षिः प्रभोऽधुना। जीवावैधपुत्रसुविधिजन्मसहजातो महीधरो नाम जातः।आ०क० 10 यादृग्ध्यानोऽस्ति तत्रैव, कां गति ननु यास्यति? // 22 // वीरान्तिके प्रव्रजिते राजर्षिभेदे, आ०० स्वाम्यूचे संप्रति मृतो-ऽनुत्तरेषु सुरो भवेत्। तचरित्रमेवम अथोचे श्रेणिकः स्वामिन् !, पूर्वमन्यन्न्यरूपिकिम्?॥२३॥ "क्षितिप्रतिष्ठितपुर, जगचित्तप्रतिष्ठितम्। किमन्यथा मयाऽज्ञायि, स्वाम्याह न मयाऽन्यथा। प्रसन्नचन्द्रस्तत्राऽऽसी-त्पृथिवीपाकशासनः / / 1 / / ऊचे त्वयाऽन्यन्नाश्रावि, श्रेणिकः स्माऽऽह तत्कथम्?|२४|| श्रीवीरः समवासार्षीत, तत्र नन्तुमगान्नृपः। स्वाम्यथोवाच तद्वत्त, सर्व श्रेणिकभूभुजे। श्रुत्वा धर्म प्रबुद्धः सन्, सुत राज्येन्यवेशयत्।।२।। प्रसन्नचन्द्रराजर्षेः, पार्श्वेऽभूद्दुन्दुभे+निः / / 25 / / प्रव्रज्याऽऽदाय शिक्षे द्वे, स गीतार्थोऽभवन्मुनिः। देवैः कलकलश्चक्रे, राजोचे किमिदं प्रभो !?! अन्यदा जिनकल्पं स, प्रतिपित्सुमहामुनिः / / 3 / / स्वाम्याह तस्य राजर्षेः, शुभध्यानाऽऽत्मनोऽधुना // 26 // सप्तभिर्भावनाभिः स्वं, भावयन् धर्मतत्त्ववित्। कुर्वन्ति केवलोत्पत्ती, महिमानं सुरासुराः। राजगृहे श्मशाने स, कायोत्सर्गेण तस्थिवान् // 4 // दृष्टान्तोऽभूत्तदैकोऽय-मुत्सर्गे द्रव्यभावयोः / / 27 // " तदा तमोरिपुर्वीर-स्तत्रापि समवासरत्। आ० क०१अ० आ०म०ा आ००। नवागीटीकाकृतोऽभयदेवसूरेः वन्दारुर्निर्ययो लोकः, कोकवत्प्रीतमानसः / / 5 / / शिष्ये, उमास्वातिवाचककृतसिद्धिप्रयोगग्रन्थस्य टीकाकृति आचार्ये च / क्षितिप्रतिष्ठितात्तत्रा-5ऽयातौ द्वौ च वणिम्वरी। जै० इ०॥ प्रसन्नचन्द्रराजर्षि,दृष्ट्वा मार्गसमीपगम्॥६।। पसत्त त्रि०(प्रसक्त) आसक्ते, दश० 2 अ० तत्परे, म० २अधिका एकोऽभाषिष्ट दृष्टः सन्. धन्याऽऽत्मा प्रभुरेष नः। आचालारा राज्यलक्ष्मी परित्यज्य, स्वीचकार तपःश्रियम्।७।। पसत्ति स्त्री०(प्रसत्ति) प्रसादे, अर्हदादिगुणबहुमानेन शुभरूपतायाम्, द्वितीयः स्माऽऽह धन्यत्वं, कुतोऽमुष्य महामुनेः? | विशे०। नि०चून पसत्थ त्रि०(प्रशस्त) "स्तस्य थोऽसमस्तस्तम्वे" |8||4|| योऽसंजातबलं पुत्रं, कृत्वा राज्येऽग्रहीव्रतम्॥८॥ इति स्तस्य त्थः / प्रा०२पाद। प्रशंसाऽऽस्पदीभते. जी०३प्रति० वराकः सोऽधुना डिम्भो, दायादैः परिभूयते। ४अधि०। स्तुते दश०१अ० व्या श्रेष्ठ, नं० शोभने, आ०म०१अ०। उपद्रुतं पुरं लोको, दुःखे बहुरपात्यत॥६॥ प्रवातं०मङ्गल्ये, स० औ०ारा० अतिप्रशये, जी०३प्रति०४अधिo तदद्रष्टव्य एवाय-मित्याकाऽकुपन्मुनिः। औगलक्षणोपेते, कल्प०१अधि०२क्षण। रा०प्रशस्ये, संथा। प्रश्न दध्यौ पुत्रं मयि सति, दुद्धीरपकरोति कः // 10 // श्लाघिते, 'शंस' स्तुतावितिवचनात्। स्था०५ ठा० १उ०। ज्ञा०ा प्रश्न०। तदैव तत्र मनसा, स ययौ विस्मृतव्रतः। पवित्रे, विशे०। प्रशंसिते, स्था०५ ठा०३उणसामायिके,तस्य मोक्षसाहस्त्यश्वरथपादयति-सैन्यानि समनाहयत्।।११।। धकत्वेन प्रशस्तत्वात्। आ०म०१०॥ महासंग्राममारेभे, रौद्रध्यानवशंवदः। पसत्थकायविणय पुं०(प्रशस्तकायविनय) विनयभेदे, स्था०७ठा०। संजहे वैरिणोऽनेकान, शल्यभल्लाऽऽदिहेतिभिः // 12 // (वक्तव्यतां 'विणय' शब्दे वक्ष्यामि।) अत्रान्तरे प्रभुं नन्तुं श्रेणिकः क्ष्माभृदीयिवान्। पसत्थकारण न०(प्रशस्तकारण) तीर्थकरानुज्ञातप्रत्युपेक्षाकारणे, नि० चू०१उन स दृष्ट्वा तमवन्दिष्ट, कायोत्सर्गधरं मुनिम्।।१३।। पसत्थझाणोवउत्तया स्त्री०(प्रशस्तध्यानोपयुक्तता) प्रशस्त ध्यानेन तं नेषदपि दृष्ट्याऽपि, स पुनः समभावयत्। धर्मशक्ताऽऽदिलक्षणशुभाध्यवसानेनोपयुक्तता संपन्नता प्रशस्तध्याने श्रेणिकोऽचिन्तयन्नून, शुक्लध्याने स्थितोऽस्त्यसौ॥१४॥ चोपयुक्तता दत्तावधानता प्रशस्तध्यानोपयुक्तता। धर्मशुक्लध्यानततः श्रीश्रेणिको वीरं, नत्याऽप्राक्षीजगत्प्रभो ! / ध्यायितायाम, "एसा महटवयउच्चारणा पसत्थझाणोवउत्तया / " प्रसन्नचन्द्रराजर्षि-र्यादृग्ध्यानो मया नतः॥१५।। महाव्रतोच्चारणं कुर्वता शृण्वतो वा नियमादन्यतशुभशुभतरध्यानतत्र कालं स चेत्कुर्या - तस्य जायेत का गतिः?| संभवात्। पा०