________________ पव्व 504 - अभिधानराजेन्द्रः - भाग 5 पव्व तेभ्यः सप्तविंशतिशतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पश्वाचतुःषष्टिशतानि द्वाविंशत्यधिकानि 6422, छेदराशि षष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुःपञ्चाशदधिकानि 4154, तैर्भागो हियते, लब्धमेकं नक्षत्रं, तच्चाश्लेषारूपमश्लेषानक्षत्रं चार्द्ध क्षेत्रमत एतद्गताः पञ्चदश सूर्यमुहूर्ता अधिका वेदितव्याः, शेषाणि तिष्ठन्ति द्वाविंशतिशतान्यष्टषष्ट्यधिकानि 2268, ततो मुहूर्ताऽऽनयनार्थमेतानि त्रिंशता गुण्यन्ते, जातान्यष्टषष्टिसहस्राणि चत्वारिंशदधिकानि 6840, तेषां छेदराशिना 4154 भागो हियते, लब्धाः षोडश सूर्यमुहूर्ताः 16, शेषाण्यवतिष्ठन्ते पञ्चदशशतानि षट्सप्तत्यधिकानि 1576, तानि द्वाषष्टिभागाऽऽनयनार्थ द्वाषष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्योषिष्ट्याऽपवर्त्तना, जातो गुणकारराशिरेकरूपः छेदराशिः सप्तवष्टिः 60, तत्रोपरितनो राशिरेकेन गुणितस्तावानेव जातः, तस्य सप्तषष्ट्या भागे हृते लब्धास्त्रयोविंशतिषष्टिभागाः 2362, एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः 35, तत्र ये लब्धाः षोडश मुहूर्त्ता ये चोदरिताः पश्चात्याः पञ्चदश मुहूर्तास्ते एकत्र मील्यन्ते जाता एकत्रिंशत् 31, तत्र त्रिंशतामथाशुद्धा पश्चादुद्वरत्येकः सूर्यमुहूर्तस्तत आगतं द्वितीय पर्व श्रावणमासभाविपौर्णमासीरूपं पूर्वफाल्गुनीनक्षत्रस्यैकं मुहूर्तमेकस्य च मुहूर्तस्य त्रयोविंशतिद्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशतं सप्तषष्टिभागान् भुक्ता सूर्यः परिसमापयतीति। तथा च वक्ष्यति- "ता एएसिणं पंचण्ह संवच्छराणं पढम पुण्णमासीणं चंदे केणं नक्खत्तेणं जोएइ? ता धणिवाहिँ धणिट्ठाणं तिन्नि मुहुत्ता एगुणवीसंच वासट्ठिभागा मुहुत्तस्सवास-विभागं च सत्तविहा छेत्ता पण्णट्टी चुण्णिया भागा सेसा / तं समयं च णं सूरे केणं नक्खत्तेण जोएइ? ता पुव्वाहि फग्गुणीहिं पुव्वाणं फग्गुणीणं अट्ठावीसं च मुहत्ता अट्ठावीसं च वावट्ठिभागा मुहुत्तस्स वावट्ठिभागं च सत्तट्ठिहा छेत्ता बत्तीस चुण्णिया भागा सेसा।" इति / तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, ततस्त्रिभिः किं लभामहे? राशित्रय स्थापना- 124 / 53 अत्रान्त्येन राशिना त्रिकलक्षणेन मध्यो राशि: पञ्चकरूपो गुण्यते, जाताः पञ्चदश 15, तेषामाद्येत राशिना भागहरणं, तत्र राशेः स्तोकत्वाद्भागो न लभ्यते, ततो नक्षत्राऽऽनयतार्थमष्टादशशतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणकारच्छेदराश्योरद्वेनाऽपवर्तना, जातो गुणकारराशिनवशतानि पञ्चदशोत्तराणि 615, छेदराशिौषष्टिः 62 / तत्र नवभिः शतैः पञ्चदशोत्तरैः पञ्चदश गुण्यन्ते, जातानि त्रयादशसहस्राणि सप्तशतानि पञ्चविंशत्यधिकानि 13725, तेभ्यः सप्तविंशतिशतान्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पश्चाद्दशसहस्राणि नवशतानि सप्तनवत्यधिकानि 10667, छेदराशिषष्टिरूपः सप्तपष्ट्या गुणितो, जातान्येकचत्वारिंशच्छतीनि चतुःपञ्चाशदधिकानि 4154 तैर्भागो हियते, लब्धे द्वनक्षत्रे शते चाश्लेषामधारूपे, अश्लेषानक्षत्र चार्द्धक्षेत्रामेत्येतद्गताः पञ्चदशसूर्यमुहूर्ता उद्वरिता वेदितव्याः। शेषाणि तिष्ठन्तिषड्विंशतिशतानि नवाशीत्यधिकानि 2686 / एतानि मुहूर्ताऽऽनयनार्थ त्रिंशता गुण्यन्ते, जातान्यशीतिसहस्राणि षट्शतानि सप्तत्यधिकानि 80670 / तेषां छेदराशिना 41154 भागो हियते, लब्धा एकोनविंशतिमुहूर्ताः 16 / शेषाण्यवतिष्ठन्ते सप्तदशशतानि चतुःचत्वारिंशदधिकानि 1744 // एतानि द्वाषष्टिभागाऽऽनयनार्थ द्वाषष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्योषिष्ट्याऽपवर्तना, जातो गुणकारराशिरेकरूपः, छेदराशिः सप्तषष्टिः ६७,तत्रोपरितनो राशिरेकेन गुणितस्तावानेव जातः 1744 / तस्य सप्तषष्ट्या भागो न्हियते, लब्धाः षड्विंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ 2662 267 / तत्र ये लब्धा एकोनविंशतिर्मुहूर्ताः ये चोदरिताः पाश्चात्या पञ्चदश मुहूर्ताः ते एकत्र मील्यन्ते, जाताश्चतुस्त्रिंशन्मुहूताः / स च त्रिंश-ता पूर्वफाल्गुनी शुद्धा, शेषास्तिष्ठन्ति चत्वारो मुहूर्तास्तत आगतंतृतीय पर्व भाद्रपदगतममावास्यारूपम् उत्तराफाल्गुनीनक्षत्रस्य चत्वारो मुहूर्तानेकस्य च मुहूर्त्तस्य षडिशतं द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ भुक्त्वाः सूर्यः परिसमापयति। तथा च वक्ष्यति-"ता एएसि णं पंचण्हे संवच्छराणं दोचं अमावासं चंदे केणं नक्खत्तेणं जोएइ? ता उत्तराहिं फग्गुणीहिं उत्तरफग्गुणीणं चत्तालीस मुहूत्ता पणतीसं वावद्विभागा मुहत्तस्स वावविभागं च सत्तविहा छेत्ता पण्णत्ती चुणिया भागा सेसा। तं समयं च णं सूरे एवं केणं नक्खतेणं जोएइ ? ता उत्तराहि चेव फग्गुणीहिं उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं च वावट्ठिभागा मुहत्तस्स वावद्विभागं च सत्तविहा छेत्ता पण्णट्ठी चुण्णिया भागा सेसा / ' इति। एवं शेषपर्वसमापकान्यपि सूर्यनक्षत्राण्यानेतव्यानि। अथ चेदं पर्वसु सूर्यनक्षत्रपरिज्ञानार्थ पूर्वाऽऽचार्योपदर्शित करणम् - तित्तीस च मुहुत्ता, विसट्ठिभागा य दो मुहत्तस्स / चुत्तीसचुण्णिया भागा,पव्वीकय रिक्ख धुवरासी / / 1 / / इच्छापव्वगुणाओ, धुवरासीओ यसोहणं कुणसु। पूसाईणं कमसो जह दिट्ठमणतनाणीहि / / 2 / / उगवीसं च मुहुत्ता, तेयालीसं विसट्ठिभागा य। तेतीसचुण्णियाओ, पूसस्सय सोहणं एयं / / 3 / / उगुयालसर्य उत्तरफग्गु उगुणट्ट दो विसाहासु। चत्तारि नवोत्तर उत्तराणऽसाढाण सोज्झाणि / / 4 / / सव्वत्थ पुस्सऽस्सेणं, सोज्झं अभिइस्स चउर उगुवीसं। वावट्ठी छन्भागा, वत्तीस चुणिया भागा // 5 // उगुणत्तरं पंचसाया, उत्तरभद्दवय सत्त उगुवीसा। रोहिणि अट्ठनवोत्तरपुणव्वसंतम्मि सोज्झाणि॥६।। अट्ठसया उगुवीसा, विसट्ठिभागा य हों ति चउवीसं। छावट्ठी सत्तट्ठी, भागा पुस्सस्स सोहणगं / / 7 / / एतासां क्रमेण व्याख्या-त्रयस्त्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्वौ द्वाषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशतचूर्णिका भागाः 33 / 2 / 34 / एष सर्वेष्वपि पर्वसु पर्वीकृत एकेन पर्वणा निष्पादित ऋक्षधुवराशिः सूर्यनक्षत्रविषयो धुवराशिः। कथमेतस्योत्पत्तिरिति चेदुच्यतेनैराशिकत्वात् तच्चेदं त्रैराशिकं यदि चतुर्विशत्यधिकेन पर्वशतेन पक्ष सूर्यनक्षत्रपर्याया लभ्यन्ते, तत एकेन पर्वणा किं लभामहे? राशिमयस्थापना-१२४।५।११ अत्रान्त्येन राशिना म