________________ पवेसणय 798 - अभिधानराजेन्द्रः - भाग 5 पव्व गब्भवक्कं तियमणुस्सेसु होज्जा ? गंगेया ! समुच्छिममणुस्सेसु भवणवासीसु य वाणमंतरेसु य होजा / अहवा-जोइसिएसु य वा होज्जा, गन्भवतियमणुस्सेसु या होजा 2 / दो भंते ! मणु- भवणवासिएसु य वेमाणिएसु य होज्जा / अहवा-जोइसिएसु य स्सा पुच्छा? गंगेया! संमुच्छिममणुस्सेसु वा होजा, गब्भवक्कं - वाणमंतरेसु य वेमाणिएसु य होज्जा / अहवा-जोइसिएसु य तियमणुस्सेसु वा होज्जा। अहवा-एगे संमुच्छिममणुस्सेसु हो- भवणवासीसु य वाणमंतरेसु य वेमाणिएसु य होज्जा / एयस्सणं जा, एगे गब्भवक्कं तियमणुस्सेसु होजा। एवं एएणं कमेणं जहा भंते ! भवणवासिदेवपवेसणगस्स वाणमंतरदेवपवेसणगस्स णेरझ्यपवेसणए तहा मणुस्सपवेसणए वि भाणियध्वे / एवं०- जोइसियदेवपवेसणगस्स वेमाणियदेवपवेसणगस्स य कयरे जाव दस। संखेज्जाई भंते ! मणुस्सपुच्छा ? गंगेया ! संमुच्छिम- कयरे जाव विसेसाहिया वा? गंगेया ! सव्वत्थोवे वेमाणियमणुस्सेसु वा होज्जा, गम्भववंतियमणुस्सेसु वा होज्जा / अहवा- देवपवेसणए भवणवासिदेवपवेसणए असंखेजगुणे वाणमंतरएगे समुच्छिममणुस्सेसु संखेज्जा गब्भवक्रतियमणुस्सेसु होज्जा / देवपवेसणए असंखेजगुणे जोइसियदेवपवेसणए संखेजगुणे। अहवा-दो समुच्छिममणुस्सेसु होजा संखेजा गब्भवक्कं तिय- मनुष्याः स्थानद्वये संमूच्छिमगर्भजलक्षणे प्रविशन्ति, द्वयमाश्रित्य मणुस्सेसु होजा। एवं एक्के कं उसारिएसु० जाव अहवा-संखेज्जा एकाऽऽदिसंख्यातान्तेषु पूर्ववद्विकल्पाः कार्याः / तत्र चातिदेश्यानामसंमुच्छिममणुस्सेसु गब्भवकं तियमणुस्सेसु होज्जा 11 ! असं- न्तिम संख्यातपदमिति तद्विकल्पान् साक्षाद्दर्शयन्नाह-(संखेना इत्यादि) खेजाई भंते ! मणुस्सा पुच्छा? गंगेया ! सव्वे विताव संमुच्छि- इह द्विकयोगे पूर्ववत् एकादश विकल्पा असंख्यातपदेषु पूर्वद्वादश विकल्पा ममणुस्सेसु होजा। अहवा-असंखेज्जा संमुच्छिममणुस्सेसु एगे उक्ताः / इह पुनरेकादशैवायतो यदि समूच्छिमेषु गर्भजेषु चासंख्यातत्व गम्भवकं तियमणुस्सेसु होजा / अहवा-असंखेञ्जा संमुच्छिम- स्यात्तदा द्वादशोऽपि विकल्पो भवेन्न चैवमिह गर्भजमनुष्याणां स्वरूपतोऽमणुस्सेसु दो गब्भवक्कंतियमणुस्सेसु एवं जाव असंखेज्जा सं- प्यसंख्यातानामभावेन तत्रं प्रवेशनके असंख्यातासंभवादतो संख्यातपदे मुच्छिममणुस्सेसु संखेजा गन्भवतियमणुस्सेसु य होज्जा 11 / विकल्पैकादशदर्शनायाऽऽह-(असंखेज्जा इत्यादि) (उमोसा भते ! उक्कोसा भंते ! मणुस्सा पुच्छा ? गंगेया ! सव्वे पि ताव संमु- इत्यादि) (सव्वेऽतिताव संमुच्छिममणुस्सेसु होजत्ति) संमूच्छिमानामच्छिममणुस्सेसु होजा / अहवा-समुच्छिममणुस्सेसु य गब्भव- सङ्ख्याताना भावेन प्रविशतामप्यसंख्यातानां सम्भवः, ततश्च मनुष्यकंतियमणुस्सेसु य होना 1 / एयस्स णं भंते ! संमुच्छिममणु- प्रवेशनकं प्रत्युत्कृष्टपदिनः, तेषु सर्वेऽपि भवन्तीति। अत एव संमूञ्छिस्सपवेसणगस्स गब्भवक्कं तियमणुस्सपवेसणगस्स य कयरे ममनुष्यप्रवेशनकमितरापेक्षयाऽसंख्यातगुणमवगन्तव्यमिति / / कयरे०जाव विसेसाहिया वा? गंगेया ! सव्वत्थोवे गब्भवक्कं - देवप्रवेशनके (सव्वे वि ताव जोइसिएसु होज त्ति) ज्योतिष्कगामिनो तियमणुस्सपवेसणए समुच्छिममणुस्सपवेसणए असंखेज्जगुणे।। बहव इति, तेषूत्कृष्टपदिनो देवप्रवेशनकवन्तः सर्वेऽपि भवन्तीति / देवपवेसणए णं भंते ! कइविहे पण्णत्ते ? गंगेया ! चउविहे (सव्वत्थोवे वेमाणियदेवप्पवेसणए इति) तद्गामिनां तत्स्थानानां पण्णत्ते / तं जहा-भवणवासिदेवपवेसणएजाव वेमाणिय चाल्पत्वादिति / अथ नारकाऽऽदिप्रवेशतस्यैवाल्यत्याऽऽदि निरूपयदेवपवेसणए / एगे भंते ! देवे देवपवेसणए णं पविसमाणे किं नाह-(एयरस णमित्यादि) तत्र सर्वस्तोकं (मनुष्यप्रवेशनकं) मनुष्यक्षेत्र भवणवासीसु होज्जा, वाणमंतरेसु होजा, जोइसिएसु होजा, एव तस्य भावात्तस्य च स्तोकत्वान्नैरयिकप्रवेशनकं त्वसंख्यातगुणं, वेमाणिएसु होज्जा ? गंगेया ! भवणवासीसु वा होज्जा, वाणमंत तद्गामिनामसंख्यातगुणत्वादेवमुत्तरखापीति / रेसु वा होजा, जोइसिएसु वा होजा, वेमाणिएसु वा होला / अल्पबहुत्वम् - दो भंते ! देवा देवपवेसणए णं पुच्छा? गंगेया ! भवणवासीसु एयस्स णं भंते ! णेरइयपवेसणगस्स तिरिक्खजोणियपवेसवा होजा वाणमंतरेसु वा होजा, जोइसिएसु वा होज्जा, वेमाणि- णगस्स मणुस्सपवेसणगस्स देवपवेसणगस्स कयरे कयरे०एसु वा होजा। अहवा-एगे भवणवासीसु, एगे वाणमंतरेसु होज्जा। जाव विसेसाहिया वा ? गंगेया ! सव्वत्थोवे मणुस्सपवेसणए एवं जहा तिरिक्खजोणियपवेसणए तहेव देवपवेसणए वि णेरइयपवेसणए असंखेज्जगुणे देवपवेसणए असंखेजगुणे तिभाणियध्वे०जाव असंखेज्जाइं। उक्कोसा भंते ! पुच्छा? गंगेया ! रिक्खजोणियपवेसणए असंखेज्जगुणे / भ०६ श०३२ उ०॥ सव्वे वि ताव जोइसिएसु होज्जा / अहवा-जोइसिएसु य भव- पव्व न०(पर्व) पूरणाद्धर्मोपचयहेतुत्वात्पर्व अष्टम्यादि तिथौ, आव०६ णवासीसु य होजा / अहवा-जोइसियवाणमंतरेसु य होज्जा / अ०। अमावास्यायाम् , पौर्णमास्याम् , तदुपलक्षिते पक्ष च। स्था०६ अहवा-जोइसियवेमाणिएसु य होज्जा / अहवा-जोइसिएसु या ठा० / सू० प्र०। चं० प्र०।