________________ पवेसणय 767 - अभिधानराजेन्द्रः - भाग 5 पवेसणय हा पंचण्हं पंचसंजोगो तहा भाणियव्वं० जाव अहवा-रयण- | प्पभाए य पंकप्पभाए य धूमप्पभाए य तमाए य अहे सत्तमाए य होजा / 15 / अहवा-रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य पंकप्पभाए य धूमप्पभाए य तमाए य होजा / अहवारयणप्पभाए य० जाव धूमप्पभाए य अहे सत्तमाए य होजा। अहवा-रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य पंकप्पभाए य तमाए य अहे सत्तमाए य होजा / अहवा-रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य धूमप्पभाए य तमाए य अहे सत्तमाए य होजा। अहवा-रयणप्पभाए य सक्करप्पभाए य पंकप्पभाए य धूमप्पभाए य तमाए य अहे सत्तमाए य होजा। 5 / अहवा-रयणप्पभाए य वालुयप्पभाए य० जाव अहे सत्तमाए य होजा।। 6 // अहवा-रयणप्पभाए य सक्करप्पभाए०य जाव अहे सत्तमाए होज्जा / / 164 // (उक्कोसेण इत्यादि) उत्कर्षा उत्कृष्टपदिनो ये उत्कर्षत उत्पद्यन्ते (सब्वे विति) ये उत्कृष्टपदिनस्ते सर्वेऽपि रत्नप्रभायां भवेयुस्तगामिनां तत्स्थानानां च बहुत्वात् / इह प्रक्रमे द्विकयोगे षड्भङ्गकास्त्रिकयोगे पशदश चतुष्कयोगे विंशतिः,पञ्चकयोगे पञ्चदश, षट्कयोगेषट्, राप्तकयोगे त्येक इति। अथ रत्नप्रभाऽऽदिष्वेव नारकप्रवेशनकस्याल्पत्वाऽऽदि निरूपणायाऽऽह - एयस्स णं भंते ! रयणप्पभापुढविणेरइयपवेसणगस्स सक्करप्पभापुढविपवेसणगस्स० जाव अहे सत्तमापुढविणेरइयपवेसणगस्स कयरे कयरे०जाव विसेसाहिए वा ? गंगेया ! सव्वत्थोवे अहे सत्तमपुढविणेरइयपदेसणए तमापुढविणेरइयपवेसणए असंखेनगुणे पडिलोमग० जाव रयणप्पभापुढविणेरइयपवेसणए असंखेजगुणे। (एयरस णमित्यादि) तत्र सर्वस्तोकं सप्तमपृथिवीनारकप्रवेश-नकं, तगामिना शेषापेक्षया स्तोकत्वात्, ततः षष्ठ्यामसंख्यातगुण, सदामिनामसंख्यातगणत्वादेवमुत्तरत्राऽपि। अथ तिर्यग्योनिकप्रवेशनकप्ररूपणायाऽऽह - तिरिक्खजोणियपवेसणए णं भंते! कइविहे पण्णत्ते ? गंगेया ! पंचविहे पण्णत्ते। तं जहा-एगिदियतिरिक्खजोणियपवेसणए० जाव पंचिंदियतिरिक्खजोणियपवेसणए। एगे भंते ! तिरिक्खजोणिए तिरिक्खजोणियपवेसणएणं पवेसमाणे किं एगिदियेसु होजा० जाव पंचिंदिएसु होजा? गंगेया ! एगिदिएसु वा होज्जा० जाव पंचिदिएसु वा होजा / 5 | दो भंते ! तिरिक्खजोणियपुच्छा ? गंगेया ! एगिदिएसु वा होज्जा० जाव पंचिंदिएसु वा होजा / 5 / अहवा-एगे एगिदिएसु एगे वेइंदिएसु होज्जा / एवं जहा णेरइयपवेसणए तहा तिरिक्खजोणियपवेसणए वि भाणियव्ये जाव असंखेजा / उक्कोसा भंते ! तिरिक्खजोणिए पुच्छा ? गंगेया ! सव्वे वि ताव एगिदिएसु होज्जा / अहवा-एगिदिएसु य वेइंदिएसु य होज्जा / एवं जहा णेरइया संचारिया तहा तिरिक्खजोणिया वि संचारेयव्वा / एगिंदिया अमुयंतेसु दुयसंजोगो तियसंजोगो चउक्कसंजोगो पंचकसंजोगो य भाणियव्वो०जाव अहवा-एगिदिएसु य वेइंदिएसु य०जाव पंचिंदिएसु य होजा / एयस्स णं भंते ! एगिंदियतिरिक्खजोणियपवेसणगस्स जाव पंचिंदियतिरिक्खजोणियपवेसणगस्स य कयरे कयरे जाव विसेसाहिया वा? गंगेया ! सव्वत्थोवे पंचिंदियतिरिक्खजोणियपवेसणए चउरिंदियतिरिक्खजोणियपवेसणए विसेसाहिए तेइंदियतिरिक्खजोणियप्पवेसणए विसेसाहिए वेइंदियतिरिक्खजोणियपवेसणए विसेसाहिए एगिदियतिरिक्खजोणियप्पवेसणए विसेसाहिए। (तिरिक्खेत्यादि) इहैकस्तिर्यग्योनिक एकेन्द्रियेषुवा भवेदित्युक्तं, तत्र च यद्यप्येकेन्द्रियेष्वेकः कदाचिदप्युत्पद्यमानो नलभ्यते, अनन्तानामेव तत्र प्रतिसमयमुत्पत्तेस्तथाऽपि देवाऽऽदिभ्य उद्धृत्य यस्तत्रोत्पद्यते, तदपेक्षयैकोऽपि लभ्यते, एतदव च प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति, सजातीयस्तु सजातीयेषु प्रविष्ट एवेति किं तत्र प्रवेशनकमिति तत्र चैकस्य क्रमेण एतानेव सूचयता" अहवा एगे एगिदिएसु " इत्याद्युक्तम्। अथ संक्षेपार्थत्र्यादीनामसङ्ख्यातपर्यन्तानां तिर्यग्योनिकानां प्रवेशनकमदिदेशेन दर्शयन्नाह-नारकप्रवेशनकसमानमिद रोर्व, परं तत्र सप्तसु पृथिवीष्वेकाऽऽदयो नारका उत्पादिताः, तिर्यश्वस्तु तथैव पशस्थानेषु उत्पादनीयाः, ततो विकल्पनानात्वं भवति, तचाभियुक्ते पूर्वोक्तन्यायेन स्वयभवगन्तव्यमिति / इह चानन्तानामेकेन्द्रियाणामुत्पादेऽपि अनन्तपदं नास्ति, प्रवेशनकस्योक्तलक्षणस्यासड़ख्यातानामेव भावादिति / (सव्वे वि ताव एगिदिएसु होज ति) एकेन्द्रियाणामतिबहूनामनुसमयमुत्पादात्। (दुयसंजोगो इत्यादि) इह प्रक्रमे द्विकसयोगश्चतुर्दा, त्रिकसंयोगः षोढा, चतुष्कसंयोगश्चतुर्दा पञ्चकसंयोगस्त्येक एवेति / (सव्वत्थोवे पंचिंदियतिरिक्खजोणियपवेसणए त्ति) पञ्चेन्द्रियजीवानां स्तोकत्वादिति, ततश्च-तुरिन्द्रियाऽऽदिप्रवेशनकानि परस्परेण विशेषाधिकानीति। मनुष्यप्रवेशनक देवप्रवेशनकं च सुगम, तथाऽपि किश्चि ल्लिख्यते - मणुस्सपवे सणए णं भंते ! क इविहे पण्णत्ते ? गंगे या ! दुविहे पण्णत्ते / तं जहा- संमुच्छिममणुस्सपवे सणए य, गब्भवकं तियमणुस्सप सणए य / एगे भंते ! मणुस्सपवेसणएवं पवे समाणे किं संमुच्छिममणुस्से सु होजा,