SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ पवेसणय 766 - अभिधानराजेन्द्रः - भाग 5 पवेसणय पूर्व न्यस्ताः, अधस्तु नवाऽऽदयो महान्त एवमिहाप्येकाऽऽदय उपरि सख्याताराशिश्वाधस्तत्र च संख्यातराशेरधनस्तनस्यैकाऽऽद्याकर्षणे - ऽपि संख्यातत्वमवस्थितमेव, प्रचुरत्वान्न पुनः पूर्वसूत्रेषु नयाऽऽदीनामिवैकाऽऽदितया तस्यावस्थानमित्यतो नेहाध एकादिभावोऽपितु संख्यातसम्भव एवेति नाधिकविकल्पविवक्षेति, तत्र रत्नप्रभा एकादिभिः संख्यातान्तरेकादशभिः पदैः क्रमेण विशेषिताः संख्यातपदविशषिताभिः शेषाभिः सह क्रमेण चारिताः षट्षष्टिभड़कान् लभन्ते / एवमेव शर्कराप्रभा पञ्चपञ्चाशतं, वालुकाप्रभा चतुश्चत्वारिंशत, पङ्कप्रभा वयरिबंशत, धूमप्रभा द्वाविंशति, तमः-प्रभा त्वेकादशेति। एवं च द्विकसंयोगविकल्पानां शतद्वयमेकत्रिंशदधिकं भवति, त्रिकयोग तु विकल्पपरिमाणमात्रमेव दर्शाते। रत्नप्रभाशर्कराप्रभावालुकाप्रभाश्चेति प्रथमस्त्रिकयोगः, तत्र च एक एकः सङ्ग्याताश्चेति प्रथमविकल्पः, ततः प्रथमायामेकस्मिन्नेव तृतीयायां तु सङ्ग्यातपद एव स्थितं. द्वितीयायां क्र मेणाक्षविन्यासे द्याद्यक्षभावेन दशमचारे सद्ध्यातपदं भवति / एवमेते पूर्वेण सह एकादश, ततो द्वितीयायां तृतीयायां संङ्ख्यातपद एव स्थिते प्रथमायां तथैव द्याद्यक्षभावेन दशमचारे संझ्यातपदं भवति / एवं चैत दश समाप्यते, चेतोक्षविन्यासोऽन्त्यपदस्य प्राप्तत्वात्। एवं चैते सर्वेऽप्येकत्र त्रिकसंयोगे एकविंशतिः / अनया च पञ्चत्रिंशतः सप्तपदत्रिकसंयोगानां गुणने सप्तशतानि पञ्चत्रिंशदधिकानि भवन्ति। चतुष्कसंयोगे तु पुनराद्याभिश्वतसृभिः प्रथमः चतुष्कसंयोगः, तत्र चाद्यासुतिसृष्वेकैकश्चतुर्थ्या तु सइख्याता इत्येको विकल्पः / ततः पूर्वोक्तक्रमेण तृतीयायां दशमचारे संख्यातपदमेवं द्वितीयायां प्रथमायां च तत एते सर्वेप्येकत्र चतुष्कयोगे एकत्रिंशत् / अनया च सप्तपदचतुष्कसंयोगानां पञ्चत्रिंशतो गुणने सहसं पञ्चाशीत्यधिकं भवति। पञ्चकसंयोगे त्वाद्याभिः पञ्चभिः प्रथम पक्षकयोगः / तत्र चाद्यासु चतसृष्येकैकः पञ्चम्यां तु सङ्ख्याता इत्येको विकल्पः / ततः पूर्वोक्तक्रमेण चतुर्थ्यां दशमचारे संख्यातपदमेवं शेषास्वपि / तत एते सर्वेऽप्येकत्र पञ्चकयोगे एकचत्वारिंशत् / अस्याश्च प्रत्येक सप्तपदपञ्चकसंयोगानामेकाविंशतो लाभादष्टशतान्येकषष्ट्यधिकानि भवन्ति / षट्कसंयोगेषु तुपूर्वोक्तक्रमेणैकत्र षट्कयोगे एकपञ्चाशद्विकल्पा भवन्ति / अस्याश्च प्रत्येक सप्तषट्कसंयोगसप्तके लाभात्त्रीणि शतानि सप्तपक्षाशदधिकानि भवन्ति / सप्तकसंयोगेषु पूर्वोक्तभावनयैकषष्टिविकल्पा भवन्ति। सर्वेषां चैषां मीलने त्रयस्त्रिंशच्छतानि सप्तत्रिंशदधिकानि भवन्ति। असंख्येयाःअसंखेजा भंते ! णेरइया णेरइयपवेसणएणं पवेसमाणा पुच्छा? गंगेया ! रयणप्पभाए वा होज्जा० जाव अहे सत्तमाए धा होञ्जा।७। अहवा-एगे रयणप्पभाए असंखेजा सक्करप्पभाए होज्जा। एवं दुयसंजोगोजाव सत्तगसंजोगो य। जहा संखेजाणं भणिओ तहा असंखेजाण वि माणियव्यो, णवरं असंखेज्जाओ अब्भहिओ भाणियव्वो, सेसं तं चेव०जाव सत्तगसंजोगस्स पच्छिमओ आलावगो। अहवा-असंखेज्जा रयणप्पभाए असंखेजा सक्करप्पभाए जाव असंखेज्जा अहे सत्तमाए होजा।६।७।३६१५८ / " असंखला भंते ! " इत्यादि। संख्यातप्रवेशनकवदेवैतदसंख्यातप्रवेशनकंवाच्यं, नवरमिहासंख्यातपदंद्वादशमधीयते, तत्र चैकत्वं सप्तैव, द्विकयोगाऽऽदौ तु विकल्पप्रमाणवृद्धिर्भवति / सा चैवम्-द्विकसयोगे वे शते द्विपक्षाशदधिक 252, त्रिकसंयोगऽष्टौ शतानि पश्चोत्तराणि 805, चतुष्कसंयोगे त्वेकादशशतानि नवत्यधिकानि 1160, पञ्चकसयोगे पुनर्नवशतानि पञ्चचत्वारिंशदधिकानि 645, षट्कसंयोगे तु त्रीणि शतानि द्विनवत्यधिकानि 362, सप्तसंयोगे पुनः सप्तषष्टिः 67 / एतेषां मीलने षट्त्रिंशच्छतानि अष्टपञ्चाशदधिकानि भवन्ति / 3658 / अथ प्रकारान्तरेण नारकप्रवेशनकमेवाऽऽह - उकोसेणं भंते ! णेरइया णेरइयपवेसणएणं पवेसमाणा पुच्छा ? गंगेया ! सव्वे वि ताव रयणप्पभाए होजा। अहवारयणप्पभाए सक्करप्पभाए य होजा / अहवा-रयणप्पभाए य वालुयप्पभाए य होजा०जाव अहवा-रयणप्पभाएय अहे सत्तमाए य होज्जा।६। अहवा-रयणप्पभाए यसक्करप्पभाए य अहे सत्तमाए य होज्जा५ / अहवा-रयणप्पभाए य वालुयप्पभाएय पंकप्पभाए य होजा / 1 / ०जाव अहवा-रयणप्पभाए य वालुयप्पभाए य अहे सत्तमाए होजा / अहवा-रयणप्पभाए य पंकप्पभाए य धूमाए य होजा / 11 एवं रयणप्पभं अमुयंतेसु जहा तिण्ह ति-यसंजोगो भणिओ तहा भाणियव्वंजाव अहवारयणप्पभाए य तमाए य अहे सत्तमाए य होजा। 15 / अहवा-- रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य पंकप्पभाए य होजा अहवा-रयणप्पभाए य सक्करप्पभाए य वा वालुयप्पभाए य धूमप्पभाए य होगा०जाव अहवा-रयणप्पमाए य सकरप्पभाए य वालुयप्पभाए य अहे सत्तमाए य होजा।४। अहवा-रयणप्पभाए य सक्करप्पभाए य पंकप्पभाएय धूमप्पभाए य होजा। एवं रयणप्पभं अमुयंतेसु जहा चउण्हं चउक्कसंजोगो तहा भाणियट्वं० जाव अहवा-रयणप्पभाए य धूमप्पभाए य तमाए य अहे सत्तमाए य होजा / 20 / अहवा-रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य पंकप्पभाए य धूमप्पभाए य होजा। अहवा-रयणप्पभाए य० जाव पंकप्पभाए य तमाए य होजा। अहवा-रयणप्पभाए य० जाव पंकप्पभाए य अहे सत्तमाए यहोजा।३। अहवा-रयणप्पभाएय सक्करप्पभाए य वालुयप्पभाए य धूमप्यभाए य तमाए य होज्जा / एवं रयणप्पभं अमुयंतेसु ज
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy