SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ पवेसणय 765 - अभिधानराजेन्द्रः - भाग 5 पवेसणय यणप्पभाए नव सकरप्पभाए वा होज्जा / एवं दुयसंजोगो ०जाव सत्तसंजागो जहा णवण्हं, णवरं एक्केको अब्भहिओ संचारेयव्यो, सेसं तं तेव पच्छिमो आलावगो। अहवा-चत्तारि रयणप्पभाए | एगे सकरप्पभाए० जाव एगे अहे सत्तमाए होना। 54 / 8008 // (दस भते : इत्यादि) इहाप्येकत्वे सप्तव, द्विकसंयोगे तुदशानां द्विधात्वे एका नव चेत्येवमादयो नव विकल्पाः, तैश्चैकविंशतः सप्त-पदद्रिकसंयोगानां गुणने एकोननवत्यधिकं भङ्गकशतं भवतीति / त्रिकयोगे तु दशानां त्रिधात्वे एक एकोऽष्टौ चेत्येवमादयः षट्त्रिंशद्विकल्पाः / तैश्च सप्तपदत्रिक संयोगे पञ्चत्रिंशतो गुणने द्वादशशतानि षष्ट्यधिकानि कानां भवन्तीति / चतुष्कसंयोगे तु दशानां चतुर्द्धात्वे एककत्रयं सप्तकश्चैवत्येवमादयश्चतुरशीतिर्विकल्पाः , तैश्च सप्तपदचतुष्कसंयोगे पञ्चविंशतो गुणने एकोनत्रिंशच्छतानि चत्वारिंशदधिकानि भड़कानां भवन्तीति / पञ्चकसंयोगे तु दशानां पञ्चधात्वे चत्वार एककाः षट्कश्वेत्यादयः षट्विंशत्युत्तरशतसंङ्ख्या विकल्पा भवन्ति, तैश्च सप्तपदपश्चकसंयोगकर्विशतेर्गुणने षड्विशतिशतानि षट्चत्वारिंशदधिका निभङ्गकानां भवन्तीति। षट्कसयोगे तु दशानां षोढात्वे पञ्चैककाः पञ्चकश्चेत्यादयः षड्विशत्युत्तरशतसङ्ख्या विकल्पा भवन्ति, तैश्च सप्तपदषट्कसंयोगसप्तकस्य गुणनेऽष्टौ शतानि द्यशीत्यधिकानि भङ्गकानां भवन्ति, सप्तकसंयोगे तु दशानां सप्तधात्वे षडेककाश्चतुष्कश्चेत्यवमादयश्चतुरशीतिर्विकल्पाः, तैश्चकस्य सप्तकसंयोगस्य गुणने चतुरशीतिरेव भड़काना भवति, सर्वेषां चैषा मीलने अष्टसहस्राण्यष्टोत्तराणि विकल्पानां भवन्तीति। वीहिं संचारे यव्वा, एवं एकेका पुढवी उवरिमपुढवीहिं समं संचारेयव्वा० जाव अहवा-संखेज्जा तमाए संखेज्जा अहे सत्तमाए होजा। 23 / अहवा-एगे रयणप्पभाए एगे सक्करप्पभाए संखेज्जा वालुयप्पभाए होजा। अहवा-एगे रयणप्पभाए एगे सकरप्पभाए संखेज्जापंकप्पभाए०जाव अहवा-एगे रयणप्पभाए एगे सक्करप्पभाए संखेजा अहे सत्तमाए होज्जा। अहवा-एगे रयणप्पभाए दो सक्करप्पभाए संखेज्जा वालुयप्पभाए होजा० जाव अहवा-एगे रयणप्पभाए दो सक्करप्पभाए संखेजा अहे सत्तमाए होञ्जा। अहवा-एगे रयणप्पभाए तिण्णि सक्करप्पभाए संखेज्जा वालुयप्पभाए होज्जा / एवं एएणं कमेणं एकेको संचारेयव्वो सकरप्पभाए० जाव अहवा-एगे रयणप्पभाए संखेजा सक्करप्पभाए संखेजा वालुयप्पभाए होजा जाव अहवा-एगे रयणप्पभाए संखेज्जा सकरप्पभाए संखेजा अहे सत्तमाए होजा / अहवा-दो रयणप्पभाए संखेजा सक्करप्पभाए संखेज्जा वालुयप्पभाए होजा०जाव अहवा-दो रयणप्पभाए संखेजा सकरप्पभाए संखेज्जा अहे सत्तमाए होज्जा / अहवा-तिण्णि रयणप्पभाए संखेजा सकरप्पभाएसंखेज्जा वालुयप्पभाए होजा। एवं एएणं कमेणं एक्के को रयणप्पभाए संचारेयवो० जाव अहवा-संखेजा रयणप्पभाए संखेज्जा सकरप्पभाए होज्जा वालुयप्पभाए होजा० जाव अहवा-संखेज्जा रयणप्पभाए संखेजा सक्करप्पभाए संखेजा अहे सत्तमाए होजा / अहवा-एगे रयणप्पभाए एगे सकरप्पभाए संखेज्जा पंकप्पभाए होजा जाव एगे रयणप्पभाए एगे वालुयप्पभाए संखेजा, अहे सत्तमाए होजा। अहवा-एगे रयणप्पभाए दो वालुयप्पभाए संखेजा पंकप्पभाए होज्जा / एवं एएणं कमेणं तियसंजोगो चउक्कसंजोगोजाव सत्तसंजोगो जहा दसण्हं तहेव भाणियव्वो पच्छिमगो आलावगो सत्तसंजोगस्स। अहवा-संखेज्जा रयणप्पभाए संखेजा सक्करप्पभाए० जाव संखेजा अहे सत्तमाए होज्जा।६११३३३७। (संखेन्जा भंते ! इत्यादि) तत्र सङ्ख्याता एकादशाऽऽदयः शीर्षप्रहेलिकान्ताः / इहाप्येकत्वे सप्तव, द्विकसंयोगे तु सङ्ख्यातानां द्विधात्वे एकः संख्याताश्चेत्यादयो दश सङ्ख्याताश्व संख्याता: संख्याताश्चेत्येतदन्ता एकादश विकल्पाः / एते चोपरितनपृथिव्यामकाऽऽदीनामेकादशानां पदानामुचारणेऽधस्तनपृथिव्यां तु संख्यातपदस्यैवोचारणे सत्यवसेयाः। ये त्वन्ये उपरितनपृथिव्यां संख्यातपदस्याऽधस्तनपृथिव्यां त्वेकाऽऽदीनामेकादशानां पदानामुचारणे लभ्यन्ते त इह न विवक्षिताः पूर्वसूत्रक्रमाऽऽश्रयणात, पूर्वसूत्रेषु हि दशाऽऽदिराशीनां वैविध्यकल्पनायामुपयंकाऽऽदयो लघवः संख्याभेदाः संख्येयाः संखेजा मंते ! णे रइया णे रइयपवेसणएणं पवेसमाणा पुच्छा ? गोयमा ! रयणप्पभाए वा होज्जा० जाव अहवा-अहे सत्तमाए होजा। अहवा-एगे रयणप्पभाए संखेजा सकरप्पभाए होजा। एवं० जाव अहवा-एगे रयणप्पभाए संखेज्जा अहे सत्तमाए होजा।६। अहवा-दो रयणप्पभाएसंखेजा सकरप्पभाए होजा। एवं०जाव अहवा-दो रयणप्पभाए संखेज्जा अहे सत्तमाए होजा। 3 / अहवा-तिण्णि रयणप्पभाए संखेजा सक्करप्पभाए होला। एवं एएणं कमेणं एक्केको संचारेयव्वो० जाव अहवा-दसरयणप्पभाए संखेजा, सकरप्पभाए होजा। एवं०जाव अहवा-दसरयणप्पभाए संखेजा अहे सत्तमाए होजा।६। अहवा-संखेजा रयणप्पभाए संखेजा सकरप्पभाए होज्जा० जाव अहवा-संखेजा रयणप्पभाए संखेजा अहे सत्तमाए होजा। 6 / अहवा-एगे रयणप्पभाए संखेज्जा वालुयप्पभाए होजा। एवं जहा रयणप्पभा उवरिमपुढवीहिं समं चरिया, एवं सक्करप्पमा वि उवरिमपुढ- |
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy