________________ पवेसणय 794 - अभिधानराजेन्द्रः - भाग 5 पवेसणय संजोगो 315 / छक्कसंजोगो य छण्हं जहा तहा सत्तण्ह विभाणियव्वं / णवरं एकेको अब्भहिओ संचारेयव्वोजाव छक्कसंजोगो / अहवा-दो सक्करप्पभाए एगे वालुयप्पभाए० जाव एगे अहे सत्तमाए होज्जा। 42 / अहवा-एगे रयणप्पभाए एगे सक्करप्पभाए० जाव एगे अहे सत्तमाए होज्जा। 1716 / (सत्त भंते ! इत्यादि) इहैकत्वे सप्त, द्विकयोगे तु सप्तानां द्वित्वे षड्विकल्पाः / तद्यथा-१६,२५,३४,४३,५२,६१३ षड्भिश्च सप्तपदद्विकसंयोगैकविंशतेर्गुणनात्षड्विशत्युत्तरं भड़कशतं भवति त्रिकयोगेतु सप्तानां त्रित्वे पञ्चदश विकल्पाः / तद्यथा-११५.१२४, 214,133. 222.313,142,232,322,412,151,141.331. 421,511 / एतैश्च पञ्चविंशतः सप्तपद त्रिकसंयोगाना गुणानात्पञ्च शतानि पञ्चविंशत्यधिकानि भवन्तीति। चतुष्कयोगेतु सप्तानां चतूराशितया स्थापने एक एक एकचत्वारश्चेत्यादयो विंशतिर्विकल्पाः / ते च वक्ष्यमाणावपूर्वोक्त भङ्गकानुसारेणाऽक्षप्तञ्चारणाकुशलेन स्वयमेवावगन्तव्याः। विंशत्या च पञ्चत्रिंशतः सप्तपदचतुष्कसयोगानां गुणानात्सप्तशतानि विकल्पानां भवन्ति / पञ्चकसंयोगे तु सप्ताना पञ्चतया स्थापने एक एक एक एकस्त्रयश्चेत्यादयः पञ्चदश विकल्पाः / एतैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणनात त्रीणि शतानि पशदशोत्तराणि भवन्ति, षट्कसंयोगे तु सप्ताना षोढाकरणे पश्चैकका द्वौ चेत्यादयः 111112, षड्विकल्पाः / सप्तानां च पदाना षट्कसंयोगे सप्तविकल्पाः, तेषां च षभिर्गुणने द्विचत्वारिंशद्रिकल्पा भवन्ति / सप्तकसंयोगे त्वेक एवेति, सर्वमीलने च सप्तदशशतानि षोडशोत्तराणि भवन्तीति।। अट्ठ भंते ! णेरइया णेरइयपवेसणएणं पवेसमाणा किं रयणप्पभाए होला ? गंगेया ! रयणप्पभाए वा होज्जा जाव अहे सत्तमाए वा होज्जा।७। अहवा-एगे रयणप्पभाए सत्त सक्करप्पभाए होज्जा। एवं दुयसंजोगो। 147 / तियसंजोगो।७३५ / चउक्कसंजोगो। 1225 / पंचसंजोगो।७३५०जाव छक्कसंजोगो य जहा सत्तण्डं मणियं, तहा अट्ठण्हं वि भाणियव्वं / णवरं एके को अब्भहिओ सेसं तं चेव० जाव छक्कसंजोगस्स / अहवा-तिणि सक्करप्पभाए एगे वालुयप्पभाए० जाव एगे अहे सत्तमाए होज्जा। 147 / अहवा-एगे रयणप्पभाए० जाव दो तमाए एगे अहे सत्तमाए होज्जा। एवं संचारेयव्वं० जाव अहवा-दो रयणप्पभाए एगे सकरप्पभाए० जाव एगे अहे सत्तमाए होजा 7 / 3003 / (अट्ट भंते! इत्यादि) इहैकत्वे सप्त विकल्पाः, द्विकयोगे त्वष्टानां द्वित्वे एकः सप्त्यादयः सप्त विकल्पाः प्रतीता एव / तैश्च सप्तपदद्विकसंयोगैकविंशतेर्गुणनाच्छतं सप्तचत्वारिंशदधिकं भड़कानां भवतीति। त्रिकसयोगे त्वष्टानां त्रित्वे एक एकः षट् इत्यादय एकविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयागेपञ्चविंशतो गुणने सप्तशतानि पञ्चत्रिशदधिकानि भवन्ति / चतुष्कसंयोगे त्वष्टाना चतुर्धात्वे एक एक एकः पश्चेत्यादयः पञ्चत्रिंशद्विकल्पाः , तैश्च सप्तपदचतुष्कसंयोगानां पक्षत्रिंशतो गुणने द्वादशशतानि पञ्चविंशत्युत्तराणि भड़कानां भवन्तीति / पञ्चकसंयोगे त्वष्टानां पञ्चत्वे एक एक एक एकश्चत्वारश्चेत्यादयः पञ्चशिद्रिकल्पाः, तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने सप्तशतानि पशत्रिंशदधिकानि भवन्तीति / षट्कसंयोगे त्वष्टानां षोढात्वे पोककास्त्रयश्चेत्यादयः 111113 / एकविंशतिर्विकल्पाः, तैश्च सप्तपदषट्कसंयोगानां सप्तपदस्य गुणने सप्तचत्वारिंशदधिकभङ्गक शतं भवतीति / सतसंयोगे पुनरष्टानां सप्तधात्वे विकल्पाः प्रतीता एव, तैश्चैकस्य सप्तकसंयोगस्य गुणने सप्तैव विकल्पाः, एषां च मीलने त्रीणि सहस्राणि त्र्युत्तराणि भवन्तीति। णव भंते ! णेरइया णेरड्यपवेसणएणं पवेसमाणा किं रयणप्पभाए होजा पुच्छा ? गंगेया ! णवरं रयणप्पभाए वा होज्जा जाव अहे सत्तमाए वा होजा। ७1अहवा-एगे रयणप्पभाए अट्ठ सक्करप्पभाए वा होजा। एवं दुयसंजोगो ०जाव सत्त-संजोगो य जहा अट्ठण्हं भणियं, तहा णवण्हं पि भाणियव्वं, णवरं एकेको अब्भहिओ संचारेयव्वो, सेसं तं चेव पच्छिमो आलावगो। अहवा-तिण्णि रयणप्पभाए एगे सक्करप्पभाए एगे वालुयप्पभाए जाव एगे अहे सत्तमाए होज्जा / 5005 / (नवभंते ! इत्यादि) इहाऽप्येकत्वे सप्तैव, द्विकसंयोगे तु नवानां द्वित्वेऽष्टी विकल्पाः प्रतीता एव, तैश्चैकविंशतेः सप्तपदद्विकसयोगानां गुणने अष्टषष्ट्यधिकं भङ्ककशतं भवतीति / त्रिकसंयोगे तु नवानां द्वावेकको तृतीयश्च सप्तकः 117, इत्येवमादयोऽष्टाविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगे. पञ्चत्रिंशतो गुणने नवशतान्यशीत्युत्तराणि भड़कानां भवन्तीति / चतुष्कसंयोगे तु नवानां चतुत्वेि त्रय एककाः / षट्कश्वेत्यादयः 1116 षट् पञ्चाशदविकल्पाः, तैश्च सप्तपदचतुष्कसंयोगे पञ्चत्रिशतो गुणने सहस्रं नवशतानि षष्टिश्व भङ्गकानां भवन्तीति, पञ्चकसंयोगेतुनवाना पञ्चधात्वे चत्वार एककाः पञ्चकश्चेत्यादयः 11115 सप्ततिर्विकल्पाः , तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने सहस्र चत्वारि शतानि सप्ततिश्च भङ्गकानां भवन्तीति / षट्कसंयोगे तु नवानां षोढात्वे पञ्चैकका श्चतुष्कश्चेत्यादयः 111114 षट्पञ्चाशद्विकल्पा भवन्ति, तैश्च सप्तपदषट्कसयोगसप्तकस्य गुणने शतत्रयं द्विनवत्यधिकं भङ्गकानां भवतीति / सप्तकसंयोगे पुनर्नवानां सप्तत्वे एककाः षट् त्रिकश्वेत्यादयः 1111113, अष्टाविंशतिर्विकल्पा भवन्ति, तैश्च एकस्य सप्तकसंयोगस्य गुणनेऽष्टाविंशतिरेव भङ्गका, एषां च सर्वेषां मीलने पञ्च सहस्राणि पश्चोत्तराणि विकल्पा भवन्तीति। दस भंते ! णे रइया णेरइयपवे सणएणं पवे समाणा किं रयणप्पभाए होजा पुच्छा ? गंगेया ! रयणप्पभाए वा होजा० जाव अहे समत्ताए वा होजा। 7 / अहवा-एगे र